________________
तेजस्विप्रशंसा, मनखिप्रशंसा
७९
wanawwwwwwwwwwwwwwwwwwwwwwwwwwww
wwwwwwwwwwwwwwwwwwwwwwwwwwww
विद्विषाम् । कथंकारमनालम्बा कीर्तिर्यामधिरोहति ॥ ७ ॥ तु तत्तय क्षुधः शान्तये । सिंहो जम्बुकमङ्कमागतमपि अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः। केसरी निष्ठुरक्षिप्त- त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः मृगयूथो मृगाधिपः ॥ ८॥ तेजस्विनि क्षमोपेते नातिका- सत्त्वानुरूपं फलम् ॥२२॥ शमयति गजानन्यान् गन्धद्विपः कश्यमाचरेत् । अतिनिर्मन्थनादग्निश्चन्दनादपि जायते ॥९॥ कलभोऽपि सन्भवति सुतरां वेगोदग्रं भुजंगशिशोर्विषम् । तेजोहीने महीपाले खे परे च विकुर्वते । निःशङ्को हि भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयसा जनो धत्ते पदं भस्मन्य॑नूष्मणि ॥ १० ॥ एकचक्रो रथो जात्यैवायं स्वकार्यसहो भरः ॥ २३ ॥ यन्ता विकलो विषमा हयाः । आक्रमत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ ११ ॥ साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते । तस्य धीशालिनः कोऽन्यः सहेतारा लितां
मनखिप्रशंसा भ्रवम् ॥ १२ ॥ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा । कामं प्रियानपि प्राणान्विमुश्चन्ति मनखिनः । इच्छन्ति अनस्तमितसारस्य तेजसस्तद्विजम्भितम् ॥ १३ ॥ सिंहः न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ १॥ ब्रूत नूतनशिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । कूष्माण्डफलानां के भवन्त्यमी । अङ्गुलीदर्शनाद्येन विलीप्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ १४॥ यन्ते मनस्विनः ॥ २ ॥ ब्रह्माण्डमण्डलीमात्रं किं लोभाय यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः । मनस्विनः । शैफरीस्फुरितीब्धेः क्षुब्धला जातु जायते ॥३॥ तत्तेजस्वी पुरुषः परकृतविकृतिं कथं सहते ॥ १५ ॥
| कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्व
| लोकस्य शीर्यते वन एव वा ॥ ४ ॥ पादाहतं सदुत्थाय दर्शिततौंपोच्छ्रायैस्तेजोवद्भिः सुगोत्रसंजातैः। हीरैरप्स्विव |
| मूर्धानमधिरोहति । संस्थादेवापमानेऽपि देहिनस्तद्वरं धीरैरापत्स्वपि गम्यते नाधः ॥ १६ ॥ दीप्यन्तां ये दीप्त्यै
दात्य | रजः ॥ ५ ॥ समूलघातमन्नन्तः परान्नोद्यन्ति मानिनः । घटिता मणयश्च वीरपुरुषाश्च । तेजः स्वविनाशाय तु | प्रध्वंसिन्धितमसस्तत्रोदाहणं रविः ॥ ६ ॥ स पुमानर्थ भवति तृणानामिव लघूनाम् ॥ १७॥ मदसिक्तमुखैमनाधिपः |
| वजन्मा यस नाम्नि पुरःस्थिते । नान्यामङ्गुलिमभ्येति करिभिर्वर्तयते स्वयंहतैः । लघयन्खलु तेजसा जगन्न संख्योयामुद्यताङ्गलिः ॥ ७ ॥ स्थित्यतिक्रान्तिभीरूणि स्वमहानिच्छति भूतिमन्यतः ॥ १८ ॥ तीव्रोष्णदुर्विषहवीर्य- च्छान्याँकुलितान्यपि । तोयानि तोयराशीनां मनांसि च भृतः परेषां तेजस्विनो न गणयन्ति वपुर्महत्त्वम् । यत्पद्म- मनस्विनाम् ॥ ८॥ 'शक्तिवैकल्यनम्रस्य निःसारत्वाल्लंघीरागशकलाकृतिरद्रितुङ्ग कालयन भस्मयति काष्ठचयं यसः । 'जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ९॥ स्फुलिङ्गः ॥ १९ ॥ न तेजस्तेजस्वी प्रसृतमपरेषां अलङ्गयं तत्तदुद्वाक्ष्य यद्यदुच्चैर्महीभृताम् । प्रियतां ज्याप्रसहते स तस्य स्खो भावः प्रकृतिनियतत्वादकृतकः । यसी मा गान्महतां केन तुङ्गता ॥ १० ॥ तावदाश्रीयते मयूखैरेश्रान्तं तपति यदि देवो दिनकरः किमा- | लक्ष्या तावदस्य स्थिरं यशः । पुरुषस्तावदेवासौ यावन्मामेयग्रावा निकृत इव तेजांसि वमति ॥ २० ॥ हस्ती | नान्न हीयते ॥ ११॥ दुरासदवनज्यायान्गम्यस्तुङ्गोऽपि स्थूलतनुः स चाङ्कशवशः किं हस्तिमात्रोऽङ्कशो वज्रेणाभि- भूधरः। न जहाति महोजस्कं मानप्रांशुमलट्यता ॥ १२॥ हताः पतन्ति गिरयः किं शैलमात्रः पविः । दीपे प्रज्वलिते गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा । येषां यशांसि विनश्यति तमः किं दीपमानं तमस्तजो यस्य विराजते स | शुभ्राणि हृपयन्तीन्दुमण्डलम् ॥ १३ ॥ उदाहरणमाशीःषु बलवान् स्थूलेषु कः प्रत्ययः ॥२१॥ स्वल्पस्नायुवसावशेष- | प्रथमे ते मनस्विनाम् । शुष्केऽशनिरिवाम! यैररातिषु मलिनं निर्मासमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न पात्यते ॥ १४ ॥ तुङ्गत्वमितेरी नाद्रौ नेदं सिन्धाव
१ कथमित्यर्थः. २ निराधारा. ३ हतः. ४ उष्णत्वरहिते. ५ सारथिः. १प्रभावानुरूपम्. २ यथेच्छम्. ३ मत्स्यीस्फुरणेन. ४ कदाचित्. ६ अनूरुः-अरुणः. ७ तुरंगा. ८ कुटिलिताम्. ९प्रशस्तकपोलेषु. ५गुच्छस्य. ६ अव्यग्रात्.७ चेतनात्. ८ अनुन्मूलयन्तः. ९ शत्रून्. १० बलवताम्. ११ सूर्यकान्तः. १२ अपमानम्. १३ कान्तिः पक्षे, १० गाढं तमः. ११ सार्थकजन्मा. १२ पुरुषगणनाप्रस्तावे. १३ म-प्रतापः. १४ कान्त्याधिक्यम्, पक्ष,धनुष औन्नत्यम्. १५ प्रकाश- यांदोलनाद्धेतोभी रूणि. १४ संक्षोभितानि. १५ उत्साहादिशक्ति कत्वम् ; पक्षे,-सामर्थम्. १६ पर्वतः; पक्षे, कुलम्. १७ विधात. | वैधुर्येण पक्षे,-अवष्टम्भसामर्थ्य विरहेण. १६ प्रहीभूतस्य; पक्षे,निष्पादिता.. १८ विस्तृतम्. १९ स्वभावाधीनत्वात्. २० अकृत्रिमः | विधेयभूतस्य. १७ दुर्बलत्वात् ; पक्षे,-स्थिरांशरहितत्वात्. १८ गौर२१ किरणैः. २२ संततम्. २३ सूर्यकान्त:. २४ विकृत इव.२५ वज्रम् | वहीनस्य; पक्षे,-नीरसस्य. १९ जन्तोः . २० प्रतापसंपन्नम् . २६ विश्वास
J२१ मानोन्नतपुरुषम्. २२ अगाधता. २३ तुङ्गत्वम्