________________
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
गाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ १५ ॥ न | क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनं क्वचिच्छाकाक्वचिच्च बहिर्यान्ति मानिनां प्रार्थनागिरः । यदि निर्यातुमि- हारी क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्थाधारी च्छन्ति तदा प्राणपुरःसराः ॥ १६ ॥ असेवितेश्वरद्वारमदृष्ट- | क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति विरहव्यथम् । अनुक्तक्लीबवचनं धन्यं कस्यापि जीवितम् दुःखं न च सुखम् ॥ ३५ ॥ स जातः कोऽप्यासीन्मदन॥ १७॥ मानिनो हतमानस्य मानोऽपि न सुखप्रदः । रिपुणा मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितमलंकारविधये । जीवनं मानमूलं हि माने म्लाने कुतः सुखम् ॥ १८॥ नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्भिः कः मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि पुंसामयमतुलदर्पज्वरभरः ॥ ३६ ॥ विपुलहृदयैर्धन्यैः निर्वाणमायाति नानलो याति शीतताम् ॥ १९॥ मनस्वि-| कैश्चिजगजनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं हृदयं धत्ते रोषेणैव प्रसन्नताम् । भस्मना मुकुरः प्रायः प्रसादं यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपयलभतेतराम् ॥ २० ॥ मनस्विनो न मन्यन्ते परतः | पुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ३७॥ वरमहिमुखे प्राप्य जीवनम् । बलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि क्रोधाध्माते करो विनिवेशितो विषमपि वरं पीत्वा सुप्तं कोकिलाः ॥ २१॥ दूर्वाङ्कुरतृणाहारा धन्यास्ते वै वने मृगाः। कृतान्तनिवेशने । गिरिवरतटान्मुक्तश्चात्मा वरं शतधा विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ २२ ॥ कृतो न तु खलजनावाप्तैरथैः कृतं हितमात्मनः ॥ ३८ ॥ सुखं जीवन्ति हरिणा वनेष्वपरसेविनः । अथैरयत्नसुलभै- नानीयन्ते मधुनि मधुपाः पारिजातप्ररोहै भ्यर्थ्यन्ते तुहिनजलदर्भाङ्कुरादिभिः ॥२३॥ उपकारेण दूयन्ते न सहन्तेऽनु- रुचिना चन्द्रिकायां चकोराः । अस्मद्वाचां धुरि मधुरिमा कम्पिताम् । आपत्स्वपि दुराराध्या नित्यदुःखा मन- | यद्यपूर्वावतारः सोल्लासाः स्युः स्वयमिह बुधाः किं मुधाभ्यस्विनः ॥ २४ ॥ जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः। र्थनाभिः ॥ ३९ ॥ मृत्पिण्डो जलरेखया वलयितः सर्वोभव्यो हि द्रव्यतामेति क्रियां प्राप्य तथाविधाम् ॥ २५ ॥ | ऽप्ययं नन्वणूनङ्गीकृत्य स एव संयुगशतै राज्ञां गणैभुज्यते । अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु तद्दद्युर्ददतेऽथवा न किमपि क्षुद्रा दरिद्रा भृशं दिग्धिक्तासत्त्वानामवमानात्परं भयम् ॥ २६ ॥ न सदश्वाः कशाघातं न्पुरुषाधमान् धनकणं वाञ्छन्ति तेभ्योऽपि ये ॥ ४० ॥ न सिंहा घनगर्जितम् । परैरङ्गुलिनिर्दिष्टं न सहन्ते | त्वं चेन्नीचजनानुनागरभसादस्मासु मन्दादरः का नो मानद मनस्विनः ॥ २७ ॥ कामं वनेषु हरिणास्तृणेन जीवन्त्य- | मानहानिरियती भूः किं त्वदेकप्रभुः । गुञ्जापुञ्जपरम्परायत्नसुलभेन । धनिषु न दैन्यं विदधति ते खलु पशवो परिचयादिल्लीजनैरुज्झितं मुक्तादाम न धारयन्ति किमहो वयं सुधियः ॥ २८ ॥ प्रत्युपकुर्वन्बहपि न भवति पूर्वो- | कण्ठे कुरङ्गीदृशः ॥ ४१ ॥ त्वं राजा वयमप्युपासितगुरुपकारिणा तुल्यः । एकोऽनुकरोति कृतं निष्कारणमेव प्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशासि कवयो दिक्षु कुरुतेऽन्यः ॥२९॥ न नटा न विटा न गायका न परद्रोह- प्रतन्वन्ति नः । इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तर निबद्धबुद्धयः । नृपसद्मनि नाम के वयं स्तनभारानमिता | यद्यस्मासु पराख्नुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ ४२ ॥ न योषितः ॥ ३० ॥ अभिमानधनस्य गत्वरैरसुभिः स्थास्नु ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमाचक्ष्महे तत्राप्येयशश्चिचीषतः । अचिरांशुविलासचञ्चला ननु लक्ष्मीः | कतरं तु खण्डममितास्तस्मिन्नृपाः केचन । तेभ्यो दैन्यशतोफलमानुषङ्गिकम् ॥ ३१ ॥ ज्वलितं न हिरण्यरेतसं चय- | पनीतविभवा दृष्टानुकम्पास्तु ते धिङ्मूढाः स्पृहयन्ति हन्त मास्कन्दति भस्मनां जनः । अभिभूतिभयादसूनतः सुख- किमपि स्वार्थेन तेभ्योऽपि ये ॥ ४३ ॥ पातालान्न विमोमुज्झन्ति न धाम मानिनः ॥ ३२ ॥ पुरो वा पश्चाद्वा चितो बत बलिनीतो न मृत्युः क्षयं नोन्मृष्टं शशलाञ्छनस्य वयमुपविशामः क्षितिभुजां ततः किं नश्छिन्नं वचनरचना- मलिनं नोन्मूलिता व्याधयः । शेषस्यापि धरां विधृत्य क्रीतजगताम् । अगारे कान्तारे कुचकलशभारे मृगदृशां न कृतो भारावतारः क्षणं चेतः सत्पुरुषाभिमानमनिशं मणेस्तुल्यं मूल्यं सहजसुभगस्य द्युतिमतः॥ ३३ ॥ अभुक्तायां | मिथ्या वहन्खिद्यसे ॥ ४४ ॥ नास्माकं शिबिका न चास्ति यस्यां क्षणमपि न यातं नृपशतैर्भुवस्तस्या लामे क इव कटकाद्यालंक्रियासत्क्रिया नोत्तुङ्गस्तुरगो न कश्चिदनुगो बहुमानः क्षितिभुजाम् । तदंशस्याप्यंशे तदवयवलेशेऽपि नाप्यम्बरं सुन्दरम् । किं तु क्ष्मातलवय॑शेषविदुषां साहित्यपतयो विषादे कर्तव्ये विदधति जडः प्रत्युत मुदम् ॥ ३४ ॥ विद्याजुषां चेतस्तोषकरी शिरोनतिकरी विद्याऽनवद्यास्ति
१ प्रत्युपकार कुर्वन्. २ अनुकरणं करोति.
१ सर्पमुखे. २ क्रोधपूर्णे. ३ यमगृहे.