________________
मनस्विप्रशंसा, अपौरुषत्वनिन्दा, गुणप्रशंसा
नः ॥ ४५ ॥ लक्ष्मीनिवृतिमेति हीनचरितैरेव तच्छिक्षया स्वयम् । नहि कस्तूरिकामोदः शपथेन निवार्यते ॥ ६ ॥ किं नाद्यैव करोमि तामनुचरी रामां सकामामिव । ब्रह्माण्डे | किमाढयत्वगुरुत्वाभ्यां चरमोऽपि गुणैर्गुरुः । केतकीकुसुमे निपतत्यपि स्खलति न प्रायेण येषां मनस्तेषामार्यमनस्विनामनु- | पश्य लघुपत्रेऽपि गौरवम् ॥ ७ ॥ केतकीकुसुमं भृङ्गः पदं गन्तास्मि नाहं यदि ॥ ४६॥ पुण्ये ग्रामे वने वा महति खण्ड्यमानोऽपि सेवते । दोषाः किं नाम कुर्वन्ति गुणापहृतसितैपटच्छन्नपाली केपालीमादाय न्यायगर्भ द्विजहुतहुत-| चेतसः ॥ ८ ॥ शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । भुग्धूमधूम्रोपकण्ठम् । द्वार द्वारं प्रवृत्तो वरमुदरदरीपूरणाय | शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ ९॥ गुणेक्षुधा” मानी प्राणी स्वदेशे न पुनरनुदिनं तुल्यकुल्येषु ष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा । गुणयुक्तो दरिद्रोदीनः ॥ ४७ ॥ अर्थानामीशिषे त्वं वयमपि च गिरामी- ऽपि नेश्वरैरगणैः समः ॥ १० ॥ गुणैः सर्वज्ञकल्पोऽपि श्महे यावदित्थं शूरस्त्वं वादिदर्पज्वरशमनविधावक्षयं सीदत्येको निराश्रयः । अनर्घमपि माणिक्यं हेमाश्रयमपेक्षते पाटवं नः । सेवन्ते त्वां धनाढया मतिमलहतये मामपि ॥ ११ ॥ गुणेषु क्रियतां यत्नः किमोटोपैः प्रयोजनम् । श्रोतुकामा मय्यप्यास्था न चेत्तत्त्वयि मम सुतरामेष राज- विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥ १२॥ गुणैरेंगतोऽस्मि ॥४८॥ श्रेयस्वी यत्र मानं व्रजति दुरित- रवमायाति न महत्यापि संपदा । पूर्णेन्दु तथा वन्द्यो निष्ककृच्चापमानं मनुष्यैरज्ञेयं यत्र दूतैः प्रभुमनु मनुजो नीयते | लङ्को यथा कृशः ॥ १३ ॥ स्वयं स्वमुखविस्तारापूर्णनाभः चानपेक्षः। मृत्योर्गेहं वरं तन्न तु कुधनवतां यत्र सर्वापमानो पतत्यधः । तमेव संहरन्भूयः पदमुच्चैर्विगाहते ॥ १४ ॥ लोकैर्विज्ञायमानः स्वयमतिथितया यत्र चार्थी प्रयाति ॥ ४९॥ गुणो दूषणतां याति दूषणं गुणतां क्वचित् । तथा हि नम्रता
| दोषः स्तनयोः स्तब्धता गुणः ॥ १५॥ गुणैरुत्तुङ्गतां याति
| नोच्चैरासनसंस्थितः । प्रासादशिखरस्थोऽपि काकः किं अपौरुषत्वनिन्दा
गरुडायते ॥ १६ ॥ अहो गुणानां प्राप्त्यर्थ यतन्ते बहुधा माजीवन्यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजेन- | नराः । मुक्ता यदर्थे भग्नास्या इतरेषां च का कथा ॥ १७ ॥ निरेवास्तु जननीक्लेशकारिणः ॥ १॥ असंपादयतः कंचि- गुणेन स्पृहणीयः सान्न रूपेण युतो जनः । सौगन्ध्यवयं दर्थ जातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म | नादेयं पुष्पं कान्तमपि क्वचित् ॥ १८ ॥ प्रभुभिः पूज्यते केवलम् ॥२॥
| लोके कलैव न कुलीनता। कलावान्मान्यते मूर्ध्नि सत्सु
देवेषु शंभुना ॥ १९॥ गुणयुक्तोऽपि पूर्णोऽपि कुम्भः कूपे गुणप्रशंसा
निमज्जति । तस्य भारसहो नास्ति गुणकग्राहको यदि ॥२०॥
अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते । गुणोऽपि क्लेशगुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकी- हेतुः स्याद्विश्रान्तः कण्ठकन्दले ॥ २१ ॥ जात्युत्कृष्टस्य हि गन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥१॥ गुणवजनसंपर्का- मणेर्नोचितं शाणघर्षणम् । आदर्श चित्रकारैः किं लिख्यते घाति स्वल्पोऽपि गौरवम् । 'पुष्पाणामनुषङ्गेण सूत्रं शिरसि प्रतिबिम्बितम् ॥ २२ ॥ गुणयुक्तोऽप्यधो याति रिक्तः धार्यते ॥ २॥ कलावतः सैव कला ययाँधःक्रियते भवः । कूपे घटो यथा । निर्गुणोऽपि भृतः पश्य जनैः शिरसि बह्वीभिश्च कलाभिः किं याभिरङ्कः प्रदर्श्यते ॥ ३ ॥ न धार्यते ॥ २३ ॥ गुणिनोऽपि हि सीदन्ति गुणग्राही न पुत्रत्वेन पूज्यन्ते गुणैरासाद्यते पदम् । रवेापारमादत्ते चेदिह । सगुणः पूर्णकुम्भोऽपि कूप एव निमज्जति ॥ २४ ॥ प्रदीपो न पुनः शनिः ॥ ४ ॥ गुणाः सर्वत्र पूज्यन्ते पितृ- गुणो गुणान्तरापेक्षी स्वरूपख्यातिहेतवे । स्वभावरम्यं वंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न लावण्यं तारुण्येन मनोहरम् ॥ २५ ॥ गुणैः पूजा भवेमानवाः ॥ ५ ॥ यदि सन्ति गुणाः पुंसां विकसन्त्येव ते पुंसां नैकस्माज्जायते कुलात् । चूडारत्नं शशी शंभीर्यानमु
१ शुभ्रवस्त्रेण पिहिता पाली यस्याः. २ भिक्षापात्रम् | चैःश्रवा हरेः ॥ २६ ॥ सर्वत्र गुणवानेव चकास्ति प्रथितो ३ गहित जीवतीति माजीवन्. ४ परैः कृता याऽवज्ञा तदेव दुःख नरः। मणिमूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ २७ ॥ तेन दग्धः खिन्नः. ५ अनुत्पत्तिः. ६ ब्राह्मणत्वादि:- ७इज्याध्ययनादिः. ८ शौर्यादिः. ९ भ्रमराः. १० चन्द्रस्य; पक्ष,-विदुषः १ गुणाकृष्टान्तःकरणस्य.. २ शिवतुल्यः. ३ दुःखं प्राप्नोति ११ षोडशो भागः; पक्ष,-चतुःषष्टिकलानामन्यतमा. १२ अधो- ४ अमूल्यम्. ५ आडम्बरैः. ६ राजभवनम्. ७ मौक्तिकानि पक्षे,भागे धियते; पक्षे,-तिरस्क्रियते. १३ शिवः पक्षे,-संसार: मोक्षमापन्ना:. ८ रज्जुयुक्तः, पक्षे,-विनयादिगुणसंपन्न. ९ रिक्तः, १४ कलङ्कः पक्षे,-दोषः..
| पक्षे,-निर्द्रव्यः. १० पूर्णः. ११ रज्जुबद्धः. १२ अश्वः. १३ इन्द्रस्य. ११ सु. र. भा.