________________
७०
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
M
उदारप्रशंसा
तनुरपि या श्रीनिवेशिता सन्सु । अवशिष्यते हिमांशोः सैव शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता दश- |
| कला या स्थिता शंभौ ॥ २२ ॥ कियती पञ्चसहस्री कियती सहस्रेषु दाता भवति वा न वा ॥१॥ अदाता पुरुषस्त्यागी
. लक्षापि कोटिरपि कियती । औदार्योन्नतमनसां रत्नधनं संत्यज्य गच्छति । दातारं कृपणं मन्ये मृतोऽप्यर्थ न | वती वसुमती कियती ॥ २३ ॥ प्रत्युपकुर्वत्पूर्व कृतोपकारमुञ्चति ॥२॥ रक्षन्ति कृपणाः पाणौ द्रव्यं व्यमिवा
| मपि लज्जयति चेतः । यस्तु विहितोपकारादुपकारः त्मनः । तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ॥३॥
सोऽधिको मृत्योः ॥ २४ ॥ जीवञ्जीवयति हि यो ज्ञातिजनं याचितो यः प्रहृष्येत दत्त्वा च प्रीतिमान्मवेत् । तं दृष्ट्वाप्य- ||
| परिजनं च सुहृदश्च । तस्य सफला गृहश्रीर्धिगनुपजीव्यां थवा श्रुत्वा नरः स्वर्गमवामुयात् ॥ ४॥ आकारमात्रविज्ञान- धनसमृद्धिम् ॥ २५ ॥ यच्छञ्जलमपि जलदो वल्लभतामेति संपादितमनोरथाः । ते धन्या ये न शृण्वन्ति दीनाः प्रण- सर्वलोकस्य । नित्यं प्रसारितकरः सवितापि भवत्यचक्षुष्यः यिनां गिरः ॥ ५॥ कर्णलतिगुणोत्कर्षास्त्यागिनो धन्वि- | ॥ २६ ॥ नाप्तं यत्केनचिदपि मनोरथा अपि यतो निवनस्तथा । निष्फलान्न विमुञ्चन्ति मार्गणान्समखे स्थितान | र्तन्ते । तद्यदि न लभ्यतेऽन्यन्मनखिनः किमभिमानफलम् ॥ ६॥ देहि देहीति जल्पन्ति त्यागिनोऽप्यर्थिनोऽपि च । ॥ २७॥ घटनं विघटनमथवा कार्याणां भवति विधिआलोकयन्ति रभसादस्ति नास्तीति न क्वचित् ॥ ७॥ नियोगेन । उचितेऽनुचिते कर्मणि वृत्तिनिवृत्ती समादत्ते युध्यन्ते पक्षिपशवः पठन्ति शुकसारिकाः । दातुं शक्नोति
॥२८॥ कल्पस्थायि न जीवितमैश्वर्य नाप्यते च यदयो वित्तं स शूरः स च पण्डितः ॥ ८ ॥ अयं निजः परो |
"" | भिमतम् । लोकस्तथाप्यकार्य कुरुते कार्य किमुद्दिश्य वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव |
| ॥ २९॥ धनबाहुल्यमहेतुः कोऽपि निसर्गेण मुक्तकर।। कुटुम्बकम् ॥ ९ ॥ लक्ष्मीपयोधरोत्सङ्गकङ्कमारुणितो प्रावृषि कस्याम्बुमुचः संपत्तिः किमधिकाम्बुनिधेः॥३०॥ हरेः । धन्यो बलिः स येनास्य भिक्षापात्रीकृतः करः ॥१०॥
पानी m am| द्रविणार्जनजः परिश्रमः फलितोऽप्यस्य जनस्य नीरसः । कर्णस्त्वचं शिबिर्मीसं जीवं जीमूतवाहनः । ददौ दधीचि- |
| द्रविणार्जनमात्मतुष्टये परमावर्जयितुं गुणार्जनम् ॥ ३१ ॥ रस्थीनि नास्त्यदेयं महात्मनाम् ॥ ११ ॥ दाता नीचोऽपि | नाक्षमा
नाक्षराणि पठता किमपाठि पाठितोऽपि किमु विस्मृत एव । सेव्यः स्यान्निष्फलो न महानपि । जलार्थी वारिधि राम्या इत्थमर्थिजनसंशयदोलाखेलनां खलु चकार नकारः ॥३२॥ पश्य कूपं निषेवते ॥ १२ ॥ पुंसामुन्नतचित्तानां सुखा- 1
| यः प्रशंसति नरो नरमन्यं देवतासु वरदासु सतीषु । मुग्धवहमिदं द्वयम् । सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा | धाधनल
| धीर्धनलवस्पृहयालुस्तं नृशंसमहमाद्यमवैमि ॥ ३३ ॥ ॥ १३ ॥ जरामरणदौर्गत्यव्याधयस्तावदासताम् । जन्मैव | यथा शरीरं किल जीवितेन विनाकृतं काष्ठमिवावभाति । किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥ १४ ॥ अपि | तथैव तज्जीवितमप्यमि लोकोत्तरेण स्फुरितेन शून्यम् नाम स दृश्येत पुरुषातिशयो भुवि । गर्वोच्छनमुखा येन | ॥ ३४ ॥ जातश्च नाम न विनवयति चेत्ययुक्तमुत्पाद धनिनो नावलोकिताः ॥ १५॥ पृथ्वी पृथ्वीगुणा मान्याः | एव नियमेन विनाशहेतुः । तुल्ये च नाम मरणव्यसनोसन्ति भूपा विवेकिनः । पराभवापदं यान्ति कमादुन्नत- | पतापे मृत्युर्वरं परहितावहिताशयस्य ॥ ३५॥ उत्पादिता बुद्धयः ॥ १६ ॥ परिपूर्णगुणाभोगगरिमोद्गार एव सः । खयमियं यदि तत्तनूजा तातेन वा यदि तदा भगिनी त्रिजगत्स्पृहणीयेऽस्मिन्न रुचिर्द्रविणेऽपि यत् ॥ १७ ॥ खलु श्रीः । यद्यन्यसंगमवती च तदा परस्त्री तत्त्यागबद्धत्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः । परस्परवि- मनसः सुधियो भवन्ति ॥ ३६ ॥ त्वयि सति शिवदातर्ययुक्तौ तु वित्तत्यागौ विडम्बना ॥ १८ ॥ नृणां धुरि स | स्मदेभ्यर्थितानामितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम् । चरमएवैको यः कश्चित्त्यागपाणिना । निर्मार्टि प्रार्थनापांसुधूसरं | चरणपातैर्दुग्रहं दोग्धुकामाः करभमनुसरामः कामधेनौ मुखमर्थिनाम् ॥ १९ ॥ बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलं | स्थितायाम् ॥ ३७ ॥ इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि मतम् । सत्त्वं चानयसंपन्नं तत्पशुत्वं न पौरुषम् ॥ २०॥ गुणास्त एवामी द्वित्रा जरठजरठा यान्ति गणनाम् । अत्यद्गुतमिमं मन्ये स्वभावममनस्विनः । यदुपक्रियमाणोऽपि | अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः मयप्रीयते न विलीयते ॥ २१॥ सैव परं न विनश्यति | स्तब्धो यावत्कलयति समग्रं तृणमिदम् ॥ ३८॥ खचित्त
- | परिचिन्तयैव परितापमात्मन्यमी न बिभ्रति मनस्विनो १ मांसम्. २ बाणान् , पक्षे,-याचकान्. ३ स्वकीयः. ४ एतन्नामको राजा-५ नृपश्रेष्ठ:.६ मुनीश्वरः.७ समुद्रम्. ८ स्फीतवदनाः | १ अल्पा. २ याचितानाम्. ३ पाश्चात्यचरणपातैः. ४ उष्ट्रम्.