________________
उदारप्रशंसा-कृपणनिन्दा
यदमुना न तावत्क्षतिः । अहर्निशमिहैव ये परमनोनुवृत्त्या भिक्षाद्वारा गृहे गृहे । दीयतां दीयतां नित्यमदातुः फलपुनर्वहन्ति विजिगीषुतां किमिव तेऽनुकम्पास्पदम् ॥ ३९॥ | मीदृशम् ॥ ९॥ द्वार द्वारं रटन्तीह भिक्षुकाः पात्रपाणयः । भुज्यन्ते स्वगृहस्थिता इव सुखं यस्यार्थिभिः संपदः पट्वी दर्शयन्त्येव लोकानामदातुः फलमीदृशम् ॥ १० ॥ न यस्य मतिस्तमःप्रहतये द्वावेव तौ प्राणितः । यस्त्वात्मभरि- | दातुं नोपभोक्तुं च शक्नोति कृपणः श्रियम् । किं तु स्पृशति रुन्नतेऽपि विभवे हीनश्च विद्वत्तया तस्सालेख्यमणेरिवा- हस्तेन नपुंसक इव स्त्रियम् ॥ ११ ॥ किंशुके किं शुकः कृतिधृतः सत्ताप्यसत्ता ननु ॥ ४० ॥ आधाराय धरावका- | कुर्यात्कलितेऽपि बुभुक्षितः । अदातरि समृद्धेऽपि किं कुर्युशविधयेऽप्याकाशमालोकने भावानात्ममहत्त्वसाधनविधा- | रुपजीविनः ॥ १२ ॥ वरं विभवहीनेन प्राणैः संतर्पितोवन्ये गुणाः केचन । इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं | ऽनलः । नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः ॥ १३ ॥ दुस्त्यजे दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसाम् | उदारचरितस्त्यागी याचितः कृपणोऽधिकः । एको धनं ॥४१॥ नित्यं या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते | ततः प्राणानन्यः प्राणांस्ततो धनम् ॥ १४ ॥ नोपभोक्तुमपि पश्यन्ति स्पृहयालवो न रिपवो यां विक्रमासादिताम् । क्लीबो जानात्युपचितां श्रियम् । ग्राम्यो विरागयत्येव रमयस्याः साधुपरिक्षयेण सुहृदा नाशेन वा संभवो नो संप- | यन्नपि कामिनीम् ॥ १५ ॥ कृपणः स्ववधूसङ्गं न करोति द्विपदेव सा गुणवतां प्रीतिस्तया कीदृशी ॥ ४२ ॥ न्याय्यं भयादिह । भविता यदि मे पुत्रः स मे वित्तं हरेदिति मार्गमनुज्झतः सुकृतिनो दैवाद्वन्त्यापदो यास्ताः सन्तु ॥ १६ ॥ यदधोऽधः क्षितौ वित्तं निचखान मितंपचः । बलेरिवादिपुरुषायोवी खयं यच्छतः । शक्रस्येव जुगु- | तधोनिरयं गन्तुं चक्रे पन्थानमग्रतः ॥ १७ ॥ निजसौख्यं प्सितैः सुबहुभिर्निन्यैर्भृशं कर्मभिर्देवानामुपरि प्रभुत्वमपि | निरन्धानो यो धनार्जनमिच्छति । परार्थ भारवाहीव क्लेशमे मा भूत्रपाकारणम् ॥ ४३ ॥ रुद्रोऽदि जलधिं हरिर्दि- | स्मैव हि भाजनम् ॥ १८ ॥ असंभोगेन सामान्यं कृपणस्य विषदो पूरं विहायःश्रिता भोगीन्द्राः प्रबला अपि | धनं परैः । अस्पदमिति संबन्धो हानौ दुःखेन गम्यते प्रथमतः पातालमूले स्थिताः । लीनाः पद्मवने सरोजनिलया ॥ १९ ॥ सति द्राक्षाफले क्षीरे मृदामास्वादनं मुदे । मन्येऽर्थिसार्थाद्भिया दीनोद्धारपरायणाः कलियुगे सत्पुरुषाः | अहो मातुरियं रीतिः कृपणे गर्भवर्तिनि ॥२०॥ अदातुकेवलम् ॥ ४४ ॥
निसं कापि न स्पृशन्ति कवेगिरः । दोषायैषातिवृद्धस्य विलासास्तरुणीकृताः ॥ २१ ॥ शरणं किं प्रपन्नानि विषव
न्मारयन्ति किम् । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि कृपणनिन्दा
यत् ॥ २२॥ धनं यदिह मे दत्से विधे मा देहि कर्हिचित् । कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव औदार्य धनिनो देहि यन्मदीये हृदि स्थितम् ॥ २३ ॥ चित्तानि यः परेभ्यः प्रयच्छति ॥ १ ॥ यदय॑ते परिक्लेशै- | वीणेव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः । व्यसोः कुसुरर्जितं यन्न भुज्यते । विभज्यते यदन्तेऽन्यः कस्यचिन्मास्तु | ममालेव श्रीः कदर्यस्य निष्फला ॥ २४ ॥ लुब्धो न तद्धनम् ॥ २ ॥ यत्करोत्यरतिं क्लेशं तृष्णां मोहं प्रजाग- | विसृजत्यर्थ नरो दारिद्यशङ्कया । दातापि विसृजत्यर्थ तयैव रम् । न तद्धनं केंदर्याणां हृदये व्याधिरेव सः ॥ ३ ॥ मृत्युः | ननु शङ्कया ॥२५॥ या विपत्तिर्धनापाये नवा भोगिवदान्ययोः। शरीरगोप्तारं धनरक्षं वसुंधरा । दुश्चारिणी च हसति स्वपतिं प्रज्ञापकर्षात्यागेव प्राप्ता हि कृपणेन सा ॥ २६ ॥ गृहमध्यपुत्रवत्सलम् ॥ ४ ॥ त्यागभोगविहीनेन धनेन धनिनो | निखातेन धनेन रमते यदि । स तु तेनानुसारेण रमते किं पदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ ५॥ न मेरुणा ॥ २७ ॥ अतिसंचयकर्तृणां वित्तमन्यस्य कारणात् । दानोपभोगरहिता दिवसा यस्य यान्ति वै । स लोहकार- | अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते ॥ २८ ॥ विडभस्लेव श्वसन्नपि न जीवति ॥ ६ ॥ अबुधैरर्थलामाय पण्य- म्बनैव पुंसि श्रीः परप्रणयपासुले। कान्ति कामिह कुर्वीत शीभिरिव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः | कुणौ कटककल्पना ॥ २९ ॥ कृत्वोपकारं यस्तस्माद्वाञ्छति ॥ ७ ॥ कृपणेन शवेनेव मृतेनापि न दीयते । मांसं वर्धयता | प्रत्युपक्रियाम् । दीनस्तृष्णा विधेयत्वाद्वान्तमप्युपलेढि सः तेन काकस्योपकृतिः कृता ॥ ८॥ बोधयन्ति न याचन्ते ॥३०॥ दैववशादुत्पन्ने सति विभवे यस्य नास्ति भोगेच्छा।
१ सैपाद्यते. २ अवसाने. ३ अस्वस्थत्वम्. ४ विचाराशक्ति. १भिक्षुका इति शेषः. २ त्यजतीति शेषः. ३ आरोपयामास. ५पणानाम् . ६ पीडैव. ७ कस्य का उपकृतिरुपकारः कृता, अपि | ४ नरकम्. ५ चञ्चलाक्षी. मृगनयनेति यावत् ६ अन्धस्य. तु न कस्यापि कापीत्यर्थः; पक्षे, काकस्य पक्षिणः.
| ७ प्राणरहितस्य प्रेतस्पेति यावत्.८ दारिबशङ्कयैव.