________________
दानप्रशंसा-लोभनिन्दा
६९
-
जगति पूज्यन्ते पशुपाषाणपादपाः ॥ ४॥ भवन्ति नरकाः विधिना वितीर्णः स प्रीतिदायो बहुमन्तुमर्हः ॥ २४ ॥
त्पापं दारिद्यसंभवम् । दारिद्यमप्रदानेन तस्माद्दानपरो दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम् । भवेत् ॥ ५॥ ग्रासादर्धमपि ग्रासमर्थिभ्यः किं न यच्छसि। परोऽपि बन्धुत्वमुपैति दानैर्दानं हि सर्वव्यसनानि हन्ति इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥६॥॥२५॥ तुरगशतसहस्रं गोगजानां च लक्ष कनकरजत. गौरवं प्राप्यते दानान्न तु वित्तस्य संचयात् । स्थितिरुच्चैः | पात्रं मेदिनी सागरान्ताम् । विमलकुलवधूनां कोटिकन्याश्च पयोदानां पयोधीनामधः स्थितिः ॥७॥ दरिद्रान्भर कौन्तेय | दद्यान्नहि नहि सममेतैरन्नदानं प्रधानम् ॥ २६ ॥ कामं मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य | वाचः कतिचिदफलाः सन्तु लोके कवीनां सन्त्येवान्या मधुकिमौषधैः ॥ ८ ॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । रिपुकथाः संस्तवात्कामदोग्भ्यः । वित्तं कामं भवतु विफलं देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥ ९॥ दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदर- ॥ २७ ॥ देयं भो ह्यधने धनं सुकृतिभिर्नी संचितं सर्वदा संस्थानां परीवाह इवाम्भसाम् ॥ १० ॥ दानोपभोगवन्ध्या श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता। आश्चर्य मधुया सुहृद्विर्या न भुज्यते । पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः | दानभोगरहितं नष्टं चिरात्संचितं निर्वदादिति पाणिपादयुगलं कतमा भवेत् ॥ ११॥ किं तया क्रियते लक्ष्म्या या वधूरिव घर्षन्त्यहो मक्षिकाः ॥ २८ ॥ 'केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ १२ ॥ आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः । गतिरेकैव वित्तस्य
लोभनिन्दा दाममन्या विपत्तयः ॥ १३ ॥ दानेन श्लाध्यतां यान्ति | लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च । द्वेषक्रोधादिपशुपाषाणपादपाः । दानमेव गुणः श्लाघ्यः किमन्यैर्गुण- जनको लोभः पापस्य कारणम् ॥१॥ लोभात्क्रोधः प्रभकोटिभिः ॥ १४ ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वति लोभात्कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः वित्तस्य । यो न ददाति न भुत तस्य तृतीया गतिर्भवति | पापस्य कारणम् ॥ २॥ लोभाकोधः प्रभवति क्रोधाद्रोहः ॥ १५ ॥ यो न ददाति न भुङ्क्ते सति विभवे नैव तस्य प्रवर्तते । द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः तहव्यम् । लॅणमयकृत्रिमपुरुषो रक्षति सस्य परस्यार्थे ॥३॥ मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् । लोभाविष्टो ॥ १६ ॥ दातव्यं भोक्तव्यं सति विभवे संचयो न नरो हन्ति स्वामिनं वा सहोदरम् ॥ ४ ॥ लोभेन कर्तव्यः । पश्येह मधुकरीणां संचितमर्थ हरन्त्यन्ये बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमामोति. ॥ १७ ॥ मीयतां कथमभीप्सितमेषां दीयतां द्रुतमयाचित- परत्रेह च मानवः ॥ ५॥ लोभाविष्टो नरो वित्तं वीक्षते न मेव । तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते स चापदम् । दुग्धं पश्यति मार्जारो न तथा लगुडाहतिम् यः ॥ १८॥ प्रापितेन चटुघाकुविर्डम्बं लम्भितेन बहुया-॥६॥ प्रायेण धनिनामेव धनलोभो निरन्तरम् । पश्य चनलज्जाम् । अर्थिना यदघमर्जति दाता तन्न लुम्पति विल- कोटिद्वेयोपेतं लक्षाय प्रणतं धनुः ॥ ७॥ लोभः सदा म्ब्य ददानः ॥ १९ ॥ यत्प्रदेयमुपनीय वदान्यैर्दीयते विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् । कार्याकार्यविचारो सलिलमर्थिजनाय । याचनोक्तिविफलत्वविशङ्कात्रासमूर्छन- | लोभविमूढस्य नास्त्येव ॥ ८॥ सत्यप्रशमतपोभिः सत्यधनैः चिकित्सितमेतत् ॥ २० ॥ अर्थिने न तृणवद्धनमात्रं किंतु शास्त्रवेदिभिर्विजितः । लोभोटं प्रविष्टः कुटिलं हृदयं जीवनमपि प्रतिपाद्यम् । एवमाह कुशवज्जलदायी द्रव्यदान- | किराटीनाम् ॥ ९॥ स्नेहोपपन्न इति पूर्णदशाविशेषशाली विधिरुक्तिविदग्धः ॥ २१ ॥ पङ्कसंगरविगर्हितमहं न | स्वमात्मनि वसुप्रकरं निधाय । लब्धोदये तमथ गृह्णति श्रियः कमलमाश्रयणाय । अर्थिपाणिकमलं विमलं तद्वास- | पद्मबन्धौ दीपा भवन्ति कलुषा बलवान्हि लोभः ॥ १० ॥ वेश्म विदधीत सुधीस्तत् ॥ २२ ॥ दानपात्रमधमणमिहै- या प्रवीमटन्ति विकटं कामन्ति देशान्तरं गाहन्ते कग्राहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैर्यदि गहनं समुद्रमथनक्लेशं कृषि कुर्वते । सेवन्ते कृपणं पति कर्तुं पारलौकिककुसीदमसीदत् ॥ २३ ॥ अर्थो विनैवार्थ- |
गदघटासंघट्टदुःसंचरं सर्पन्ति पँधनं धनान्धितधियस्तल्लोभनयोपसीदन्नाल्पोऽपि धीररैवधीरणीयः । मान्येन मन्ये
विस्फूर्जितम् ॥ ११ ॥ १ अनेकोपभोग्या. २ नाश इत्यर्थः. ३ तृणकृतकपटपुरुषाकारः १ तिष्ठतीति शेषः. २ धनुषः प्रान्तभागद्वयम्, हृदयगुहायामित्यर्थः. सस्यरक्षणार्थमुच्चप्रदेशे शृगालादिभयहेतुस्तृणादिघटितः पुरुषः स्थाप्यत ३ लक्ष लक्ष्यम् ; पक्षे,-लक्षसंख्या. ४ गतम्. ५ किराटो वणिग्जातिइति प्रसिद्धम्. ४ ऐश्वर्ये. ५ भ्रमरीणाम्. ६ हास्यत्वम्, विशेषः. ६ गहनाम्. ७ अरण्यम्. ८ युद्धम. ९ विलास:.