SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम् प्रज्ञे स्थिरत्वं भज । लज्जे तिष्ठ पराङ्मुखी क्षणमहो तृष्णे | यत्यपास्यति मतिं विस्तारयत्यथितां पुंसः क्षीणधनस्य किं पुरः स्थीयतां पापो यावदहं ब्रवीमि धनिनं देहीति दीनं न कुरुते वैरं कुटुम्बग्रहः ॥ ७९ ॥ दारिद्येण समीरितापि वचः ॥ ६९॥ यो गङ्गामतरत्तथैव यमुनां यो नर्मदां शर्मदां | बहशः कण्ठं समालम्बते कण्ठात्कष्टशतैः कथं कथमपि का वार्ता सरिदम्बुलङ्घनविधौ यश्चार्णवांस्तीर्णवान् । प्रामोति जिह्वातलम् । जिह्वाकीलककीलितेव सुदृढं तस्मान्न सोऽस्माकं. चिरमास्थितोऽपि सहसा दारिद्यनामा सखा निर्यात्यसौ वाणी प्राणपरिक्षयेऽपि महतां देहीति नास्तीति च त्वद्दानाम्बुसरित्प्रवाहलहरीमनो ने संभाव्यते ॥ ७० ॥ ॥०॥ दृष्टं दुर्जनचेष्टितं परिभवो लब्धः समानाजनात्पिण्डार्थे दारिद्याद्रियमेति द्वीपरिंगतः सत्त्वात्परिभ्रश्यते निःसत्त्वः परि- धनिनां कृतं श्वलडितं भुक्तं कपालेष्वपि । पयामध्वनि भूयते परिभवान्निदैमापद्यते । निर्विण्णः शुचमेति शोक- | संप्रयातमसकृत्सुप्तं तृणप्रस्तरे यच्चान्यत्र कृतं कृतान्त कुरु हे निहतो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता | तत्रापि सज्जा वयम् ॥ ८१ ॥ आसे चेत्स्वगृहे कुटुम्बसर्वापदामास्पदम् ॥ ७१॥ शीतेनोद्धषितस्य माषशिमिव- | भरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत्सुखसाधनं मुनिवनं चिन्तार्णवे मज्जतः शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षाम- | मुष्णन्ति मां तस्कराः । श्वभ्रे चेत्स्वतनुं त्यजामि नरकादीकण्ठस्य मे । निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं | रात्महत्यावशान्नो जाने करवाणि दैव किमहं मर्तुं न वा गता सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ ७२ ॥ जीवितुम् ॥ ८२ ॥ मा भूजन्म महाकुले तदपि चेन्मा दारिद्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते सुस्निग्धा | भूद्विपत्सापि चेन्मा भूद्भरि कलत्रमस्ति यदि तन्मा भूद्दया . विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः । सत्त्वं | मनः । तचेदस्ति तदस्तु मृत्युरथ चेत्तस्यापि नास्ति क्षणस्तहासमुपैति शीलशशिनः कान्तिः परिम्लायते पापं जन्मान्तरनिर्विशेषसदसद्देशान्तरेऽस्तु स्थितिः ॥ ८३॥ यैः कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते ॥ ७३ ॥ कारुण्यपरिग्रहान्न गणितः खार्थः परार्थे प्रति यैश्चात्यन्तसङ्गं नैव हि कश्चिदस्य कुरुते संभाष्यते नादरा- | दयापरने विहिता वन्ध्यार्थिनां प्रार्थना । ये चासन्परदुःखसंप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दुरादेव दुःखितधियस्ते साधवोऽस्तं गताश्चक्षुः संहर बाष्पवेगममहाजनस्य विहरत्यल्पच्छदो लजया मन्ये निर्धनता प्रका- | धुना कस्याग्रतो रुद्यते ॥ ८४ ॥ सक्तूच्छोषयति द्रुतान्प्रममपरं षष्ठं महापातकम् ॥ ७४ ॥ पौरेभ्यो न भयं न | तिकरोत्याक्रन्दतो बालकान्प्रत्यासिञ्चति कर्परेण सलिलं दण्डपतनं त्रासो न वा भूपतेनिःसङ्गं शयनं निशासु गमनं शय्यातृणं रक्षति । धृत्वा मूर्ध्नि पुराणशूर्पशकलं शून्ये गृहे दुर्गेषु मार्गेषु च । दारिद्यं सुखमेव केवलमहो दोषद्वयं | व्याकुला किं तद्यन्न करोति दुर्गतवधूवे भृशं वर्षति ॥८५॥ वर्तते जाया निन्दति चाङ्गभोगसमये मुश्चन्ति वै याचकाः | दारिद्यक्षितिपः स मे निजपतिस्तस्य प्रसादादभूद्याच्या जीव॥ ७५ ॥ वासश्चर्म विभूषणं शवशिरो भस्माङ्गलेपः सदा | नमम्बरं दश दिशो वासश्च देवालये । अस्मद्वैरिणि लब्धखेको गौः स च लाङ्गलाद्यकुशलः संपत्तिरेतादृशी । इत्या- संगतिरिति त्वय्याश्रये कुप्यता मद्वृत्तिं विनियोजितास्त्वदरयः , लोच्य विमुच्य शंकरमगादत्नाकरं जाह्नवी कष्टं निर्धनि- | का नाम वृत्तिर्मम ॥ ८६ ॥ आसीत्तांम्रमयं शरीरमधुना कस्स जीवितमहो दारैरपि त्यज्यते ॥ ७६ ॥ मद्देहे मुष- | सौवर्णवणे गतं मुक्ताहारलताश्रुबिन्दुनिवहैनिःश्वस्य मे कीव मूषकवधूमूषीव मार्जारिका मार्जारीव शुनी शुनीव काल्पता कल्पिता। स्वल्पं स्वल्पमनल्पकल्पमधुना दीर्घ वयः कल्पितं स्वामिन्दुःख भवत्प्रसादवशतः किं किं न लब्धं मया ॥८७॥ गृहिणी वाच्यः किमन्यो जनः । इत्यापन्नशिशूनसून्विजहतो दृष्ट्वा तु झिल्लीरवै तातन्तुवितानसंवृतमुखी चुल्ली चिरं रोदिति ॥ ७७ ॥ पीठाः कच्छपवत्तरन्ति सलिले संमार्जनी दानप्रशंसा मीनवद्दवी सर्पविचेष्टितानि कुरुते संत्रासयन्ती शिशून् । अनुकूले विधौ देयं यतः पूरयिता हरिः । प्रतिकूले शूर्पार्धावृतमस्तका च गृहिणी भित्तिः प्रपातोन्मुखी रात्रौ विधौ देयं यतः सर्वे हरिष्यति ॥ १॥ यद्ददाति यदश्नाति पूर्णतडागसंनिभमभूद्राजन्मदीयं गृहम् ॥ ७८ ॥ शीलं तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि शातयति श्रुतं शमयति प्रज्ञां निहन्त्यादरं दैन्यं दीपयति धनैरपि ॥ २ ॥ यद्ददासि विशिष्टेभ्यो यच्चानासि दिने , क्षमा क्षपयति ब्रीडामपि बस्यति । तेजो जर्जर- दिने । तत्ते वित्तमहं मन्ये शेषमन्यस्य रक्षसि ॥ ३ ॥ १ सुखदात्रीम्. २ न दृश्यते. ३ लजां प्राप्नोति. ४ लजा- त्याग एको गुणः श्लाघ्यः किमन्यैर्गुणराशिभिः। त्यागायुक्त. ५ खेदम्. ६ स्थानम्. ७ आसनानि. । १ गर्ते. २ दैवे. ३ पूरणकर्ता।
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy