________________
दरिद्रनिन्दा
www
शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम् | महो गृहं कारातुल्यं भवति खलु दुःखाय गृहिणः ॥ ५९॥ ॥ ४६ ॥ यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोप- | सखे खेदं मा गाः कलय किल तास्ता निजकलाः खकीहितां प्रपद्यते । तदास्य मित्राण्यपि याम्त्यमित्रतां चिरानु- | | वर्धस्व क नु खलु तवैतव्यवसितम् । न तन्मोघत्यत्र रक्तोऽपि विरज्यते जनः ॥ ४७ ॥ दानं न दत्तं न स्फुरितमिति चेन्नैतदुचितं विचित्रोत्साहानां किमिदमियदेव तपश्च तप्तं नाराधितौ शंकरवासुदेवौ । अग्नौ रणे वा न | त्रिभुवनम् ॥ ६० ॥ दधति न जनास्तन्नैराश्याददृष्टविहुतश्च कायः शरीर किं प्रार्थयसे सुखानि ॥ ४८ ॥ भूतयो यदुचितसुखभ्रंशाहुःखं निजच्युतसंपदः । भवति फलाशिनो मूलतृणाम्बुभक्षा विवाससो निस्तरशा- | हि तथा जात्यन्धानां कुतो हृदि वेदना नयनविषयं यिनश्च । गृहे विमूढा मुनिवच्चरन्ति तुल्यं तपः किं स्मृत्वा स्मृत्वा यथोद्धृतचक्षुषाम् ॥ ६१ ॥ मारोदीश्विरतु फलेन हीनम् ॥ ४९ ॥ अर्था न सन्ति न च | मेहि वस्त्ररुचिरान्दृष्ट्वाद्य बालानिमानायातस्तव वत्स दामुश्चति मां दुराशा दानान्न संकुचति दुर्ललितं मनो मे । स्यति पिता अवेयेकं वाससी । श्रत्वैवं गृहिणीवचांसि याच्या च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत निकटे कुंड्यस्य निष्किचनो निःश्वस्साश्रुजलप्लवप्लुतमुखः किं हि विलम्बनेन ॥ ५० ॥ भग्ना वयं परिभवासिभिरुग्र- | पान्थः पुनः प्रस्थितः ॥ ६२ ॥ वासःखण्डमिदं प्रयच्छ धारैर्दारिद्यचण्डदहनेन नितान्तदग्धाः। बन्धूपकारविषमित्थ- | यदि वा खाङ्के गृहाणार्भकं रिक्तं भूतलमत्र नाथ भवतः • मपीह मुक्तं जीवाम एव रविजस्य किमस्ति निद्रा | पृष्ठे पलालोच्चयः । दंपत्योरिति जल्लितं निशि यदा चौरः ॥ ५१ ॥ धनं यदि गतं गतं चरणयुग्मरेणूपमं धरा | प्रविष्टस्तदा लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः यदि गता गता कथय मे किमेतावता । इदं पुन- ॥ ६३ ॥ वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं रुन्तुदं धनिगणैरिदानींतनैर्दरिद्रगणनाविधौ यदहमपाते कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो । धृतः ॥ ५२ ॥ गते सुहृदि शत्रुतां सततनिर्विवेके प्रभौ गृहे यत्नात्संचिततैलबिन्दुघटिका भनेति पर्याकुला दृष्ट्वा गर्भकुगृहिणीवचःक्रकचदारिते वा हृदि । महाजनविवर्जिते भरालसां निवधू श्वश्रश्चिरं रोदिति ॥ ६४ ॥ नो सेवा सदसि मानिनां श्रेयसे वरं मरणमेव वा शरणमन्यदेशान्त- | विहिता गुरोरपि मनाङो वा कृतं पूजनं देवानां विधिवन्न रम् ॥ ५३ ॥ अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति वा शिव शिव स्निग्धादयः सेविताः । किं तु त्वच्चरणौ खं दारिद्यं वदति वसनं दर्शयत्येव जीर्णम् । छायाभूतश्च- | सरस्वति रसादाजन्मनः सेवितौ तस्मान्मां विजहाति सा लति न पुरः पार्श्वयो व पश्चान्निःस्वः खेदं दिशति धनिनां भगवती शङ्के सपत्नी तव ॥ ६५ ॥ क्षुत्क्षामाः शिशवः व्याधिवद्दश्चिकित्स्यः ॥ ५४॥ निवासश्चिन्तायाः परपरिभवो शवा इव भृशं मन्दाशया बान्धवा लिप्ता जजरकरी वैरमपरं जुगुप्सा मित्राणां खजनजनविद्वेषकरणम् । वनं गन्तुं जलवैर्नो मां तथा बाधते । गेहिन्या त्रुटितांशुकं घटयितुं बुद्धिर्भवति च कलत्रात्परिभवो हृदिस्थः शोकाग्निनं च दहति कत्वा सोक मितं कुप्यन्ती प्रतिवेशिलोकगृहिणी सूची संतापयति च ॥ ५५ ॥ अये लाजानुच्चैः पथि वचनमाकर्ण्य |
यथा याचिता ॥ ६६ ॥ दग्धं खाण्डवमर्जुनेन बलिना गृहिणी शिशोः कर्णौ यत्नात्सुपिहितवती दीनवदना । मयि क्षीणोपाये यदकृत दृशावश्रुशबले तदन्तःशल्यं मे
दिव्यैर्दुमैः सेवितं दग्धा वायुसुतेन रावणपुरी लङ्का पुनः
| स्वर्णभूः । दग्धः पञ्चशरः पिनाकपतिना तेनाप्ययुक्तं कृतं त्वमिव पुनरुद्धर्तुमुचितः ॥ ५६ ॥ विधातुर्दू कन्ये सुगति
दारिद्यं जनतापकारकमिदं केनापि दग्धं नहि ॥ ६७ ॥ रपरा दुर्गतिरभूत्तयोराद्यां धाता गुणकुलविहीनाय स ददौ ।
| उत्तिष्ठ क्षणमेकमुह सखे दारिद्यभारं मम श्रान्तस्तावदहं ततः पश्चात्तापादिव सुगुणसज्जातमधुना कुलीनं विद्वांसं : वरमिह वरेण्यं मृगयते ॥ ५७ ॥ न भिक्षा दुर्भिक्षे मिलति
चिरान्मरण सेवे त्वदीयं सुखम् । इत्युक्तं धनवर्जितस्य दुरवस्थाः कथमृणं लभन्ते कर्माणि द्विजपरिवृढान्कारयतु |
वचनं श्रुत्वा श्मशाने शवो दारिद्यान्मरणं वरं वरमिति कः । अदत्त्वैव ग्रास ग्रहपतिरसावस्तमयते व यामः किं
ज्ञात्वैव तूष्णीं स्थितः ॥ ६८ ॥ भद्रे वाणि कुरुष्व तावदकुर्मो गृहिणि गहनो जीवनविधिः ॥ ५८ ॥ निरस्थ
मलां वर्णानुपूर्वी मुखे चेतः स्वास्थ्यमुपैहि याहि करुणे नालीकं क्षुदुपहतसीदत्परिजनं विना दीपान्नक्तं सुख- १ रोदनं मा कुरु. २ कण्ठभूषणम्. ३ वस्त्रे. ४ भित्तेः. गहनसंरुद्धतिमिरम् । अनाक्रान्तद्वार प्रणयिभिरपूर्णोत्सव
५दरिद्रः ६ धान्यतृणस्रस्तरः- ७जीर्णवस्त्रखण्डम्. ८ शय्या.
९ गृहस्तम्भ १० समीपः. ११ व्याकुला. १२ खुषाम्. १ आस्तरणहीनभूपृष्ठशायिनः. २ लघुत्वकारिणी. ३ कालदै- १३ लक्ष्मीरित्यर्थः. १४ चालनीसदृशः सच्छिद्रः कुम्भः. १५ लाक्षाध्येणेति यावत्. ४ मर्मस्पृक्. ५ छादितवती.
खण्डैः. १६ स्तवसहितम्. १७ मदनः. १८ धारय.