SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६२ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम् रन्ध्रदृशोऽस्य भीर्यदि न तल्लब्धः किमेष त्यजेदित्यन्तः लक्ष्मीस्वभावः पुरुषोऽधमः कलयति प्रायः कृतोपक्रियः ॥ २७४ ॥ ___ या स्वसद्मनि पद्मेऽपि ' संध्यावधि विजृम्भते । इन्दिरा साश्चर्य युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं याच्यो- मन्दिरेऽन्येषां कथं तिष्ठति सा चिरैम् ॥ १॥ गुणिनं जनमात्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः । ऐश्वर्य | | लोक्य निजबन्धनशङ्कया। राजलक्ष्मीः कुरङ्गीव दूर दूर वकराप्तसप्तभुवनं लब्धाब्धिचारं यशः सर्वे दुर्जनसंगमेन | | पलायते ॥ २ ॥ शूरं त्यजामि वैधव्यादुदार लजया पुनः । सहसा स्पष्टं विनष्टं कलेः ॥ २७५ ॥ वर्णस्थं गुरुलाघवं | न गणयत्याशङ्कते न क्वचिद्रूपं नैव परीक्षते न पुरुषं | : सापल्यात्पण्डितमपि तस्मात्कृपणमाश्रये ॥ ३ ॥ गोभिः वृत्तेषु वार्ता कुतः । कष्टं नायशसो बिभेति महतो नैवाप-| | क्रीडितवान्कृष्ण इति गोसमबुद्धिभिः । क्रीडत्यद्यापि सा शब्दान्तरान्मृत्युमूर्खकविः खलः कुनृपतिश्चौरस्य तुल्यक्रियाः लक्ष्मीरहो देवी पतिव्रता ॥ ४ ॥ अत्यार्यमतिदातारमति॥२७६॥ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवा- शूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीभयान्नोपसपति ञ्छरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् । गुह्यानि ॥५॥ अनागतविधातारमप्रमत्तमकोपनम् । स्थिरारम्भप्रकटीकरोति घटयन यत्नेन वैराशयं ब्रते शीघ्रमवाच्यमुज्झ- | मदीनं च नरं श्रीरुपतिष्ठते ॥ ६ ॥ मन्ये सत्यमहं लक्ष्मीः ति गुणान् गृह्णाति दोषान्खलः ॥ २७७ ॥ कर्णे तत्कथयन्ति समुद्रालिरुत्थिता । पश्यन्तोऽपि न पश्यन्ति सन्तो विह्वलदुन्दुभिरवै राष्ट्रे यदुद्धोषितं तन्नम्राङ्गतया वदन्ति करुणं लोचनाः ॥७॥ समायाति यदा लक्ष्मी रिकेलफलाम्बुवत् । यस्मात्रपावान्भवेत् । श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न | विनिर्याति यदा लक्ष्मीर्गजभुक्तकपित्थवत् ॥ ८॥ लक्ष्मीमर्मान्तकृये केचिन्ननु शाठ्यमौग्ध्यनिधयस्त भूभृतां | यदिोनियादो नादो वादोचितं वचः । बिभ्यती धीवरेभ्यो रञ्जकाः ॥ २७८ ॥ भैण्ड स्ताण्डवमण्डपे चटुकथावीथीषु | या जंडेष्वेव निमज्जति ॥ ९॥ कुटिला लक्ष्मीर्यत्र कन्थाकविर्गोष्ठश्वा स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फु- | प्रभवति न सरस्वती वसति तत्र । प्रायः श्वश्रूस्नुषयोर्न टम् । पिण्डीशूरतया विटश्च पटुतां भूभृद्गृहे गाहते गच्छन्ति दृश्यते सौहृदं लोके ॥ १० ॥ अव्यवसायिनमलसं देवरं हैदकृष्टकच्छपतुलां चित्रं ततोऽन्यत्र ते.॥ २७९ ॥ भिक्षो साहसाच्च परिहीनम् । प्रेमदा पतिमिव वृद्धं नेच्छति लक्ष्मीकन्था श्लथा ते नहि शफरिवधे जालमनासि मत्स्यांस्ते वै मद्योपदंशाः पिबसि मधु समं वेश्यया यासि वेश्याम् ।। | रुपस्थातुम् ॥ ११ ॥ गुणवद्भिः सह संगममुच्चैःपदमाप्तुमुदत्त्वानि मूर्ध्यरीणां तव किमु रिपवो भित्तिभेत्तास्मि येषां त्सुका लक्ष्मीः । वीरकरवालवसतिर्धवमसिधाराव्रतं चरति चोरोऽसि चुतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः | ॥ १२ ॥ श्रीपरिचयाजडा अपि भवन्त्यभिज्ञा विदग्धचरि॥ २८०॥ देवादप्युत्तमानामपहरति यदा दर्जनो वा तानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि कथंचिन्मानं नामोति तेषामनुजनितगुणानेव कुत्राधिकत्वम् । ॥ १३ ॥ वाक्चक्षुःश्रोत्रलयं लक्ष्मीः कुरुते नरस्य को दोषः । खर्भानुर्भानवीयान्हरति यदि पुनः शीतरश्मेमरीचीन्ब्रह्माण्ड- | गरलसहोदरजाता तच्चित्रं यन्न मारयति ॥ १४ ॥ अनुस्यह खण्डे तदपि नरपते किं ग्रहेशत्वमेति ॥ २८१ ॥ हे | भवत ददत वित्तं मान्यान्मानयत सजनान्भजत । अतिपक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियो विशालं किं मद्धा- | परुषपवनविलुलितदीपशिखाचञ्चला लक्ष्मीः ॥ १५ ॥ रत्नानोऽपि बाढं तदतिशठ महापाप मा ब्रूहि मिथ्या । इत्थं कूपो- | करतनुजनुषि द्विजराजे राजनि श्रियो मित्रे । अमृतकरे च दरस्थः शपति तटगतं दर्दुरो राजहंसं नीचः प्रायः शठार्थो | कलावति पद्मिनि वामा कुतो भवती ॥ १६ ॥ पूरयति पूर्णभवति हि विषमो नापराधेन हृष्टः ॥ २८२ ॥ आखुः मेषां तरङ्गिणीसंहतिः समुद्रमिव । लक्ष्मीरधनस्य पुनर्लोचनकैलासशैलं तुलयति करेटस्तार्थ्यमांसाभिलाषी बभ्रुलाङ्गलमूलं मार्गेऽपि नायाति ॥ १७ ॥ सुव्यवसायिनि शूरे क्लेशसहिचलयति चपलस्तक्षकाहिं जिघांसुः । भेकः पारं यियासुभु- | ष्णावनाकुलारम्भे । मयि पृष्ठतो विलग्ने यास्यसि कमले जगमपि महाघस्मरस्याम्बुराशेः प्रायेणासन्नपातः स्मरति कियदरम् ॥ १८ ॥ अपि दो• परिबद्धा बद्धापि गुणैरनेसमुचितं कर्म न क्षुद्रका ॥२८३॥ अपूर्वः कोऽपि कोपामिः | बंधा निपुणैः । निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपिसज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहाद्वधतेऽन्यस्य | च्छिला लक्ष्मीः ॥ १९॥ हरिभामिनि सिन्धुसंभवे कमले वारितः ॥ २८४॥ विसृज्य शूपबद्दोषान् गुणान्गृह्णन्ति साधवः । दोषग्राही गुणत्यागी चालनीव हि दुर्जनः ॥२८५॥ १ संध्याकालपर्यन्तम्. २ विरजते. ३ लक्ष्मीः. ४ स्थिरा. ५ मृगीव ६ समुद्रस्य.७ जलजन्तु:. ८ अदो वचो वादोचितं न. ९ कैवर्तेभ्यः; पक्षे-बुद्धिश्रेष्ठेभ्यः. १० मूर्खेषु; पक्षे,-डलयोः सावर्ष्यात् उदकेषु. १ अश्लीलवाक्यभाषी. अन्धमूषकः २ जलाशयावहिरा कृष्ट- | ११ अन्तर्गच्छति; पक्ष,-सुस्थिरं तिष्ठति. १२ अनुद्योगिनम्. कच्छपतुल्यां दशाम् ४ राहुः. ५काक:- ६ नकुल:. । १३ नियतिपरम्. १४ तरुणस्त्रीः. १५ खंग।
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy