SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम् wwwwwwwwwwwwwww धियं कुमायासमयाभिचारिणी विदग्धतामेव हि मन्यते | कस्तूरिकां तृणभुजामटवीमृगाणां निक्षिप्य नाभिषु चकार खलः ॥ २२५ ॥ समर्पिताः कस्य न तेन दोषा हठाद्गुणा | च तान्यधार्हान् । मूढो विधिः सकलदुर्जनलोलजिह्वामूले वा न हृताः खलेन । तथापि दोषैर्न वियुज्यतेऽसौ स्पृष्टो- स्म निक्षिपति चेत्सकलोपकारः ॥ २४० ॥ रूक्षं विरौति ऽपि नैकेन गुणेन चित्रम् ॥ २२६ ॥ आराध्यमानो बहुभिः | परिकुप्यति निर्निमित्तं स्पर्शेन दूषयति वारयति प्रवेशम् । प्रकारैर्नाराध्यते नाम किमत्र चित्रम् । अयं त्वपूर्वः प्रतिभा- लज्जाकरं दशति नैव च तृप्यतीति कौलेयेकस्य च खलस्य विशेषो यत्सेव्यमानो रिपुतामुपैति ॥ २२७ ॥ विद्वानु- च को विशेषः ॥ २४१ ॥ युक्तं यया किल निरन्तरपालम्भमवाप्य दोषान्निवर्ततेऽसौ परितप्यते च । ज्ञातस्तु लब्धवृत्तरस्याभिमानतमसः प्रसरं निरोद्धम् । विद्वत्तया दोषो मम सर्वथेति पापो जनः पापतरं करोति | जगति तामवलम्ब्य केचित्तन्वन्त्यहंकृतिमहो शतशाखमा॥ २२८ ॥ विद्या विवादाय धनं मदाय शक्तिः परेषां ध्यम् ॥ २४२ ॥ प्रायः स्वभावमनिलो महतां समीपे तिष्ठपरिपीडनाय । खलस्य साधोविपरीतमेतज्ज्ञानाय दानाय च न्खलः प्रकुरुतेऽर्थिजनोपघातम् । शीलार्दितैः सकललोकरक्षणाय ॥ २२९ ॥ सद्वंशजातं गुणकोटियुक्तं धनुः कथं सुखावहोऽपि धूमे स्थिते नहि सुखेन निषेच्यतेऽग्निः पार्थिववामहस्ते । शरः परप्राणविहारदक्षः सपक्षपातोऽप्य- ॥ २४३ ॥ धूमः पयोधरपदं कथमप्यवाप्य वर्षाम्बुभिः धमो गरीयान् ॥ २३० ॥ दृष्टो वा सुकृतशतोपलालितो शमयति ज्वलनस्य तेजः । देवादवाप्य कलुषप्रकृतिवा श्लिष्टो वा व्यसनशताभिरक्षितो वा । दौःशील्याजनयति महत्त्वं प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ २४४ ॥ नैव जात्वसाधुर्विसम्भं भुजग इवाङ्कमध्यसुप्तः ॥ २३१ ॥ नाश्चर्यमेतदधुना हतदैवयोगादुच्चैःस्थितिर्यदधमो न एकः खलोऽपि यदि नाम भवेत्सभायां मोघीकरोति विदुषां महानुभावः । रथ्याकलङ्कशतसंकरसंकुलोऽपि पृष्ठे निखिलप्रयासम् । एकापि पूर्णमुदरं मधुरैः पदार्थै रालोड्य भवत्यवकरो न पुनर्निधानम् ॥ २४५ ॥ बिसरेचयति हन्त न मक्षिका किम् ॥ २३२ ॥ हालाहलं मलमशनाय खादु पानाय तोयं शयनमवनिपृष्ठे वल्कले खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिपति प्रका वाससी च । नवधनमधुपानभ्रान्तसैर्वन्द्रियणामविनयमनुमम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वश मन्तुं नोत्सहे दुर्जनानाम् ॥ २४६ ॥ मलयभुवि विरूढयितुं कुरुते मनीषाम् ॥ २३३ ॥ ते दृष्टिमात्रपतिता श्चन्दनेनाभिवृद्धो न भजति किल वेणुः सौरमं चन्दनख । अपि कस्य नात्र क्षोभाय पक्ष्मसदृशामलकाः खलाश्च । तदिह नहि विचित्रं सर्वदोषाकराणां नहि भवति खलानां नीचाः सदैव सविलासमलीकलग्ना ये कालतां कुटिलता साधुतागन्धलेशः ॥ २४७ ॥ हसति लसति हर्षात्तीव्रदुःखे परेषां स्खलति गलति मोहादात्मनः क्लेशलेशे । नदति मपि न त्यजन्ति ॥ २३४ ॥ प्राक्पादयोः पतति खादति वदति निन्द्यं मानिनां किं च नीचः परुषवचनमल्पं श्रावितो पृष्ठमांसं कर्णे कलं किमपि रौति शनैर्विचित्रम् । छिद्रं हन्तुमेति ॥ २४८॥ दिगन्ते खेलन्ती सरसहृदयानन्दनिरूँप्य सहसा प्रविशत्यशङ्कः सर्व खलस्य चरितं मशकः | | जननी मया नीता दुष्टप्रचुरनगरी कापि कविता । अकस्माकरोति ॥ २३५ ॥ हित्वा मदं सममसजनसज्जनौ तौ वन्दे दन्मीलस्खलवदनवल्मीकरसनाभुजंगीदष्टाङ्गी शिव शिव नितान्तकुटिलप्रगुणस्वभावौ । एकं भिया निरभिसंहित- समाप्तिं गतवती ॥ २४९ ॥ अभूदम्भोराशेः सह वसतिवैरिभावं प्रीत्या परं परमनिवृतिपात्रभूतम् ॥ २३६ ॥ रासीत्कमलया गुणानामाधारो नयनफलमिन्दुः प्रथयति । पादाहतोऽपि दृढदण्डसमाहतोऽपि यं दंष्ट्रया स्पृशति तं कथं सिंहीसूनुस्तमपि तुर्देति प्रौढदशनैर्गुणानामास्वादं पिशुकिल हन्ति सर्पः । हर्षादिवैष पिशुनोऽत्र मनुष्यधर्मा कर्णे नरसना किं रसयति ॥ २५० ॥ वृथा दुग्धोऽनड्डान् स्तनपरं स्पृशति हन्ति परं समूलम् ॥२३७॥ उदासिताखिल- भरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतिरिति लावखलस्य विश्रृङ्खलस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः । ण्यसहिता । कृता वैडूर्याशा विकटकिरणे काचशकले मया दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्स गोचरगतैः मूढेन त्वां कृपणमगुणशं प्रणमता ॥ २५१ ॥ स्वपक्षच्छेद सुखमाप्यते कैः ॥ २३८ ॥ संवर्धितोऽपि भुजगः पयसा न वा समुचितफलभ्रंशमथवा स्वमूर्तेर्भङ्गं वा पतनमशुचौ वश्यस्तत्पालकानपि निहन्ति बलेन सिंहः । दुष्टः परैरुप- | नाशमथवा । शरः ग्रामोत्येतान्हृदयपथसंस्थोऽपि धनुष ऋजोकृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधर्विधेयः ॥२३९॥ र्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभम् ॥ २५२ ॥ गुणा१ वेणुः; पक्षे,-कुलम्. २ मौवीं; पक्षे,-विद्याविनयादि. नां सा शक्तिर्विपदमनुबध्नन्ति यदमी प्रसन्नस्तद्वेधा मम ३ अग्रम्, पक्षे,-संख्याविशेषः. ४ मतिम्. ५ शब्दं करोति. १ वनम्. २ श्वानस्य. ३ राहुः. ४ ग्रसति, पीडयतीत्यर्थः। ६ पक्षे,-प्राप्य. ७ आविष्कृतसकलदुष्टस्य. ८ अमर्यादस्य. ५ प्रसृतकिरणे.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy