________________
दुर्जननिन्दा
भावे वीतरसे शुण्ठिशकल इव पुरुषे । अपि भूतिभाजि मन्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तासु धत्ते । सर्वानमलिने नागरशब्दो विडम्बाय ॥ १९६ ॥ परितोषयिता न न्दिन्यङ्गके कामिनीनामीम मार्गत्येष वै बम्भरालिः॥२१०॥ कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः । परदोषकथाभिरल्पकः | बोधितोऽपि बहुसूक्तिविस्तरैः किं खलो जगति सज्जनो खजनं तोषयितुं किलेच्छति ॥ १९७॥ सहजान्धदृशः खदनये भवेत् । स्नापितोऽपि बहुशो नदीजलैगर्दभः किमु हयो परदोषेक्षणदिव्यचक्षुषः । स्वगुणोच्चगिरो मुनिव्रताः परवर्ण- भवेत्क्वचित् ॥ २११ ॥ विद्यया विमलयाप्यलंकृतो दुर्जनः ग्रहणेष्वसाधवः ॥ १९८ ॥ सुकुमारमहो लघीयसां हृदयं संदसि मास्तु कश्चन । साक्षरा हि विपरीततां गताः केवलं तद्तमप्रियं यतः । सहसैव समुद्विरन्त्यमी क्षमयन्त्येव हि | जगति तेऽपि राक्षसाः ॥ २१२ ॥ दोषपोषमभियाति परं तन्मनीषिणः ॥ १९९ ॥ उपकारपरः खभावतः सततं सर्व- यो बाधमेति बहुसज्जनयोगात् । संमतौ विमतिमात्रसहायो जनस्य सज्जनः । असतामनिशं तथाप्यहो गुरुहृद्रोगकरी दुजनो भ्रम इवातिचकास्ति ॥ २१३ ॥ उन्नतं पदमवाप्य तदुन्नतिः ॥ २०० ॥ परितप्यत एव नोत्तमः परितप्तोऽप्य- यो लेघुर्हलयैव स पतेदिति ब्रुवन् । शैलशेखरगतः परः सुसंवृतिः । परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराश- |
पृषद्गणश्चारुमारुतधुतेः पतत्यधः ॥ २१४ ॥ 'भग्नकुम्भ
गाय योऽधमः ॥ २०१॥ अनिराकृततापसंपदं फैलहीनां सुम- |
| शकलेन वै मलं बालकस्य जननी व्यपोहति । तद्वदोष्ठवदनोभिरुज्झिताम् । खलतां खेलतामिवासती प्रतिपद्येत कथं |
| नेन दुर्जनो मातृतः शतगुणाधिको भवेत् ॥ २१५ ॥ बुधो जनः ॥२०२॥ अपि वेत्ति षडक्षराणि चेदुपदेष्टुं "शिति- |
| एवमेव नहि जीव्यते खलात्तत्र का नृपतिवल्लभे कथा ।
| पूर्वमेव हि सुदुःसहोऽनलः किं पुनः प्रबलवायुनेरितः॥२१६॥ कण्ठमिच्छति । वसनाशनमात्रमस्ति चेद्धनदादप्यतिरिच्यते |
नदादप्यातारच्यत | अकरुणत्वमैकारणविग्रहः परधने परयोषिति च स्पृहा । खलः ॥ २०३ ॥ अहमेव गुरुः सुदारुणानामिति हालाहल | सुजनबन्धुजनध्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम मा म तात. दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मि-|॥ २१७ ॥ इतरदेव बहिर्मुखमुच्यते हृदि तु यत्स्फुरतीतरन्वचनानि दुर्जनानाम् ॥ २०४॥ वदने विनिवेशिता भुजंगी | देव तत् । चरितमेतदधीरवितारकं धुरि पयःप्रतिबिम्बमिपिशुनानां रेसनामिषण धात्रा । अनया कथमन्यथावलीढा | वासताम् ॥ २१८ व पिशुनस्य गतिः प्रतिहन्यते दशति नहि जीवन्ति जना मनागमन्त्राः ॥ २०५ ॥ अमरैरमृतं दृष्टमपि श्रुतमप्यसौ । अतिसुदुष्करमव्यतिरिक्तदृक्छुतिभिन पीतमब्धेन च हालाहलमुल्बणं हरेण । विधिना निहितं रप्यथ दृष्टिविषैरिदम् ॥ २१९ ॥ नमः खलेभ्यः क इवाथवा खलस्य वाचि द्वयमेतद्वहिरेकमन्तरन्यत् ॥ २०६॥ वहति न तानलं नमस्येदिह यो जिजीविषुः । विनैव ये दोषमृषिविषधरान्पेटीरजन्मा शिरसि मषीपटलं दधाति दीपः । प्रकाण्डवन्नयन्ति शापेन रसातलं नरान् ॥ २२० ॥ अकाविधुरपि भजतेतरां कलङ्क पिशुनजनं खलु बिभ्रति क्षितीन्द्राः | रणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं ॥ २०७ ॥ मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं | महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे पृथु व्यनक्ति । अथ कथयति मोहहेतुमन्तर्गतमिव हाल- ॥२२१॥ तथारिभिर्न व्यथते शिलीमुखैर्हतो दिगन्ते हृदये हलं विषं तदेव ॥ २०८ ॥ प्रकटमपि न संवृणोति दोष न दूरतः । यथा खलानां कुधियां दुरुक्तिभिर्दिवानिशं गुणलवलम्पट एष साधुवर्गः । अतिपरुषरुषं विनापि दोषैः | तप्यति मर्मताडितः ॥ २२२ ॥ गुणापवादेन तदन्यरोपणाद्पिशुनगुनां भषतां प्रयाति कालः ॥ २०९ ॥ अन्तर्वाणिं | शाधिरूढस्य समञ्जसं जनम् । द्विधेव कृत्वा हृदयं निगू
----- हतः स्फुरन्नसाधोर्विवृणोति. वागसिः ॥ २२३ ॥ न दुर्जनः १ तुच्छ:. २ स्वाभाविकी अन्धा अपश्यन्ती दृग्येषां ते. ३ स्वदोषे. ४ आत्मप्रशंसायां प्रगल्भवाच इत्यर्थः. ५ मौनव्रतिनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः । भूयोऽपि सिक्तः ६ परस्तुतिवचनेषु. ७ शोभना. संवृतिः परितापगोपनं यस्य | पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ॥ २२४ ॥ सः. ८ उत्पादितसंतापः. ९ स्फुटे निभिन्नः प्रकाशितो दुरा- न लज्जते सज्जनवर्जनीयया भुजंगवक्रक्रिययापि दुर्जनः । शयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः. १० अनिराकृता न निवारिता तापसंपत्तापातिशयो यया ताम्; पक्षे संतापजननैक- १ दोषैकदृक्त्वम्. २ सूक्तय एव मुक्ताफलानि तासु. ३ सर्वेषाखभावाद परत्रासतश्छायाविरहात्. ११ इहामुत्र चोपकारशून्याम् : माहादके. ४ व्रणम्. ५ शोधयति. ६ मक्षिका. ७ सभायाम् . पक्षे, सर्वार्थरहिताम्. १२ बुधैरुज्झिताम् ; पक्षे,-पुष्पैर्वर्जिताम्. १३ खस्य लताम्. गगनलतिकामित्यर्थः. १४ दुष्टाम् ; पक्षे,-निरुपा
८ उत्कर्षम् ; पक्षे,-उच्चस्थानम्. ९ अल्पबुद्धिः; पक्षे, अल्पपरिमाणः. ख्याम्...१५ शिवम्. १६ कुबेरात्. १७ श्रेष्ठः. १८ अतिती.
| १० अम्बुकणसमुदायः. ११ मन्देन. १२ कम्पितः. १३ उत्कर्षावाणाम्. १९ गोंद्धतो मा भव. २० जिह्वाच्छलेन. २१ सर्पान्. द्धीयते; पक्षे,-अधोदेशे पतति. १४ भिन्नशरावखण्डेन. १५ निरर्थ२२ चन्दनम्. २३ शास्त्रवित्, सज्जनो वा.
कविरोधः. १६ इच्छा. १७ असहनशीलता. १८:स्वभावसिद्धम् .