SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५८ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम् न विशति दोषो रसभाविते सतां मनसि । रसमपि तु न हजलवद्भवत्यसंश्लेषः । दूरेऽपि सतां वसतां प्रीतिः कुमुदेप्रतीच्छति बहुदोषः संनिपातीव ॥ १५६ ॥ परपरितापन- न्दुवद्भवति ॥ १७५ ॥ साधयति यत्प्रयोजनमज्ञस्तत्तस्य कुतुकी गणयति नात्मीयमपि तापम् । परहतिहेतोः काकतालीयम् । दैवात्कथमप्यक्षरमुत्किरति घुणोऽपि काष्ठेषु पिशुनः संदंश इव स्वपीडनं सहते ॥ १५७ ॥ सगुणापि ॥१७६॥ प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते । हन्त विगुणा भवति खलास्याद्विचित्रवर्णापि । आखुमुखा- पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण ॥ १७७ ॥ दिव शाटी पदपरिपाटी कवेः कापि ॥ १५८ ॥ कतिपय- | परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये । यत्सामदिनपरमायुषि मदकारिणि यौवने दुरात्मानः । विदधति र्थ्यमुपहतौ विषस्य तन्नोपकाराय ॥ १७८ ॥ अतिसत्कृता तथापराधं जन्मैव यथा वृथा भवति ॥ १५९॥ दुश्चरितैरेव अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् । शिरसा महेनिजैर्भवति दुरात्मा विशङ्कितो नित्यम् । दर्शनपथमापन्नं श्वरेणापि ननु धृतो वक्र एव शशी ॥ १७९ ॥ वायुरिव पन्नगकुलमाकुलीभवति ॥ १६० ॥ स्वयमपि भूरिच्छिंद्रश्चा- खलजनोऽयं प्रायः पररूपमेति संपर्कात् । सन्तस्तु रविकरा इव पलमपि सर्वतोमुखं तन्वन् । तितैउस्तुषस्य पिशुनो दोषस्य सदसद्योगेऽप्यसंश्लिष्टाः ॥ १८० ॥ दूरेऽपि परस्यागसि! ॥ १६१॥ विशनः खल सजनानां खल-पटर्जनो नात्मनः समीपेऽपि । खं व्रणमक्षि न पश्यति श-1 मेव पुरो निधाय जेतव्यः । कृत्वा ज्वरमात्मीयं जिगाय शिनि कलङ्क निरूपयति ॥ १८१॥ साधुष्वेवातितरामरंतुदाः' बाणं रणे विष्णुः ॥ १६२ ॥ वक्राः कपटस्निग्धा मलिनाः स्वां विवृण्वते वृत्तिम् । व्याधा निघ्नन्ति मृगान्मृतमपि न कर्णान्तिके प्रसज्जन्तः । कं भेदयन्ति न सखे खलाश्च गणि- तु सिंहमाददते ॥ १८२ ॥ अविकारिणमपि सजनमनिश-' काकटाक्षाश्च ॥ १६३ ॥ कस्तूरिकामृगाणामण्डाद्गन्धगुण- मनार्यः प्रबाधतेऽत्यर्थम् । कमलिन्या किमिह कृतं हिमस्य मखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवे ।। पाद पुनरह वाया सा खलाजह्वाया निव-यत्तां सदा दहति ॥ १८३ ॥ स्वगुणानिव परदोषाशयिष्यामि ॥ १६४॥ आचरति दुजेनो यत्सहसा मनसो-वक्तं न सतोऽपि शक्तवन्ति बुधाः । स्वगुणानिव परदोषानऽप्यगोचरानोन् । तन्न न जाने जाने स्पृशति मनः किं तु | सतोऽपि खलास्तु कथयन्ति ॥ १८४ ॥ कृत्वापि येन लज्जानैव निष्ठुरताम् ॥ १६५ ॥ नष्टमपात्रे दानं नष्ट हितमफल- मुपैति साधुः परोदितेनापि । तदकृत्वैव खलजनः खयबुद्ध्यवज्ञाने । नष्टो . गुणोऽगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे मदिरतीति धिग्लघताम ॥ १८५ ॥ प्रकृतिखलत्वादसता ॥ १६६ ॥ रोगोऽण्डजोऽङ्कुरोऽग्निर्विषमव॑तरो घुणाः | पुण दोष इव गुणोऽपि बाधते लोकान् । विषकुसुमानां गन्धः कृमयः । प्रकृतिकृतघ्नश्च नरः खाश्रयमविनाश्य नैधन्ते सुरभिरपि मनांसि मोहयति ॥ १८६ ॥ मृगमदकर्पूरागुरु॥ १६७ ॥ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसा- चन्दनगन्धाधिवासितो लशुनः । न त्यजति गन्धमशुभं प्रकृने । खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि तिमिव सहोत्थितां नीचः ॥ १८७॥ उपकृतिरेव खलानां ॥ १६८ ॥ परमर्मदिव्यदार्शषु जात्यैवोचितनिगूढवैरेषु । दोषस्य गरीयसो भवति हेतुः । अनुकूलाचरणेन हि कुप्यन्ति कः खलु खलेषु शङ्कां श्लथयिष्यति दम्भनिरतेषु ॥ १६९॥ व्याधयोऽत्यर्थम् ॥ १८८ ॥ न परं फलति हि किंचिअस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् । बा- | खल एवानर्थमावहति यावत् । मारयति सपदि विषतरुलादन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्विम्बम् ॥ १७० ॥ राश्रयमाणं श्रमापनुदे ॥ १८९ ॥ स्वार्थनिरपेक्ष एव हि लब्धोदयोऽपि हि खलः प्रथमं स्वजनं तनोति परितापम् । उ- | परोपघातोऽसतां व्यसनमेव । अशनायोदन्या वा विरमति द्गच्छन्दवेदहनो जन्मभुवं. दारु निर्दहति ॥ १७१ ॥ अल्प- फणिनो न संदशतः ॥ १९० ॥ एकीभावं गतयोर्जलपश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः । सर्वत्र कु- | यसोर्मित्रचेतसोश्चैव । व्यतिरेककृतौ शक्ति हसानां दुर्जनानां नट एव हि नाटकमधिकं विडम्बयति ॥ १७२ ॥ प्रखला | च ॥ १९१॥ शल्यमपि रखलदन्तः सोढुं शक्येत एव गुणवतामाक्रम्य धुरं पुरः प्रकर्षन्ति । तृणकाष्ठमेव जल-| हालहलदिग्धम् । धीरैर्न पुनरकारणकुपितखलालीकदुर्वचघेरुपरि प्लवते न रत्नानि ॥ १७३ ॥ महतां यदेव मूर्धसु नम् ॥ १९२ ॥ प्रारम्भतोऽतिविपुलं भृशकृशमन्ते विमेदकृतदेव नीचास्तृणाय मन्यन्ते । लिङ्गं प्रणमन्ति बुधाः काकः न्मलिनम् । महिषविषाणमिवान्जु परुषं भयदं खलप्रेम पुनरासनीकुरुते ॥ १७४ ॥ सह वसतामप्यसतां जलरु- ॥ १९३ ॥ हेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते । १ यत्रविशेषः, 'चिमटा' 'सांडसी' इति लोके. २ परिधानवस्त्र- उत्कर्षयश्च लघयति मूर्खसुहृत्सर्वथा वर्व्यः ॥ १९४॥ अगुणविशेषः. ३ बहुवाच्यः; पक्षे,-बहुरन्धः. ४ मौखर्यम् ; पक्षे,-चापल्यम्. कणो गुणराशिद्वयमपि दैवेन खलमुखे पतितम् । प्रसरति तैल५ सकलजनसमक्षम् ; पक्षे,-सर्वदिग्विषयम्. ६ चालनी ७ निणेये मिवैकः सलिले घृतवज्जडत्वमेत्यन्यः ॥ १९५॥ तस्मिन्गतापक्षे, स्वीकारे. ८ 'खेंचर' इति लोके; मातरं बिनिहत्यैवास्य जन्म भवति.९ दावानलः. १ पिपासा.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy