SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ दुर्जननिन्दा मितम् ॥ ३९ ॥ वर्धनं वाथ संमानं खलानां प्रीतये कुतः । ऽपि च वेदान्ते साधुत्वं नैति दुर्जनः । चिरं जलनिधौ फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ ४० ॥ दुर्जनै- | मनो मैनाक इव मार्दवम् ॥ ५९॥ खलः सज्जनकार्पासरुच्यमानानि वचांसि मधुराण्यपि । अकालकुसुमानीव भयं धक्षणैकहुताशनः । परदुःखाग्निधमनमारुतः केन वर्ण्यसंजनयन्ति हि ॥ ४१ ॥ शतं दद्यान्न विवदेदिति विज्ञस्य | ताम् ॥ ६० ॥ येशःसौरभ्यलशुनः शान्तिशैत्यहुताशनः । संमतम् । विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥४२॥ | कारुण्यकुसुमाकाशः खलः सज्जनदुःखदः ॥ ६१ ॥ अन्तर्मअहो खलभुजंगस्य विपरीतो वधक्रमः । अन्यस्य दशति लिनदेहेन बहिराह्लादकारिणा । महाकालफलेनेव के खलेन श्रोत्रमन्यः प्राणैर्वियुज्यते ॥ ४३ ॥ न यत्नकोटिशतकैरपि न वञ्चिताः ॥ ६२ ॥ अहो प्रकृतिसादृश्यं श्लष्मणो दुर्जनस्य दुष्टः सुधीभवेत् । किं मर्दितोऽपि कस्तूर्यां लशुनो याति च । मधुरैः कोपमायाति कटुकेनैव शाम्यति ॥ ६३ ॥ सौरभम् ॥ ४४ ॥ पाषाणो भिद्यते टर्वज्र वज्रेण भिद्यते। ईपलब्धप्रवेशोऽपि स्नेहविच्छेदकारकः । कृतक्षोभो नेरीनसर्पोऽपि भिद्यते मन्त्रैर्दुष्टात्मा नैव भिद्यते ॥ ४५ ॥ दुर्ज- ति खलो मन्थानदण्डवत् ॥ ६४ ॥ विवृण्वती पुरस्तैक्ष्ण्यं नो दोषमादत्ते दुर्गन्धिमिव सूकरः । सज्जनश्च गुणग्राही | पृष्ठतः कुर्वती गुणम् । कर्णान्विध्यति लोकस्य सूचीवत्सूहंसः क्षीरमिवाम्भसः ॥ ४६॥ अपूर्वा रसनाव्यालाः | चकस्य वाक् ॥ ६५ ॥ सर्वथा व्यवहर्तव्यं कुतो खवचखलाननबिलेशयाः । कर्णमूले स्पृशन्त्यन्यं हरन्त्यन्य- नीयता । यथा स्त्रीणां तथा वाचां साधुत्वे दुजनो जनः स्य जीवितम् ॥ ४७ ॥ दुर्जनेन समं सख्यं प्रीतिं चापि न | ॥ ६६ ॥ कापूरुषः कुक्कुरश्च भोजनकपरायणः । लालितः कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते | पार्श्वमायाति वारितो नच गच्छति ॥ ६७ ॥ मालिन्यमकरम् ॥ ४८ ॥ दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् । वलम्बेत यदा दर्पणवत्खलः । तदैव तन्मुखे देयं रजो नान्या मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥४९॥ प्रतिक्रिया ॥ ६८ ॥ नीचः समुत्थितोऽवश्यमनवाप्य पराश्रमनस्यन्यद्वचस्यन्यत्कार्ये चान्यवरात्मनाम् । मनस्येकं वच- यम् । छिद्रं न रतिमामोति दृष्टान्तोऽत्र 'कटीभवः ॥ ६९॥ खेक कर्मण्येकं महात्मनाम् ॥५०॥ जीवनग्रहणे नम्रा | दुजेनः परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः । विध्यते वा कशगृहीत्वा पुनरुंन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घेटीयन्त्र | ल्येन अदृष्टः कण्टको यथा ॥ ७० ॥ यथा वृष्टिः समुद्रेषु भुख दुर्जनाः ॥ ५१ ॥ बिभ्राणा गरलं कण्ठे भुजंगपरि क्तस्योपरि भोजनम् । एवं प्रीतिः खलैः सार्धमुत्पन्नेऽर्थेऽववेष्टिता। शांभवीव तनुः कस्य न वन्द्या दौर्जनी सभा सीदति ॥ ७१ ॥ क्वचित्कार्यवशान्नीचोऽप्यलं भवति नो म॥ ५२ ॥ अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा । ब्राह्मीव हा कार | हान् । कांस्यस्यैव हि राज्ञोऽपि दर्पणः कनकस्य न ॥ ७२ ॥ दौर्जनी संसद्वन्दनीया समेखला ॥ ५३ ॥ खलः करोति दुर्जनो दूषयत्येव सतां गुणगणं क्षणात् । मलिनीकुरुते धूदुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत्सीतां बन्धनं | मः सर्वथा विमलाम्बरम् ॥७३॥ यथा दोषो विभात्यस्य जच महोदधेः ॥ ५४ ॥ कुर्वते स्वमुखेनैव बहधान्यस्य ख- | नस्य न तथा गुणः । प्रायः कलङ्क एवेन्दोः प्रस्फुटो न प्रसण्डनम् । नमः पतनशीलाय मुसलाय खलाय च ॥५५॥ न्नता ॥ ७४ ॥ संपत्तौ कर्कशं चित्तं खलस्यापदि कोमलम् । अपवादादभीतस्य समस्य गुणदोषयोः। असद्वत्तेरहो वत्तं | शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः ॥७५॥ प्रायः प्रकुदुर्विभाव्यं विधेरिव ॥ ५६ ॥ न देवाय न धर्माय न - प्यतितरां प्रीत्यैव प्रखलो जनः । नयनं स्नेहसंपर्कात्कालुष्यं बन्धुभ्यो न चार्थिने । दुर्जनस्यार्जितं वित्तं भुज्यते राज समुपैत्यलम् ॥ ७६ ॥ प्राप्य वित्तं जडास्तूर्ण निर्वृतिं यान्ति तस्करैः ॥ ५७ ॥ मुखं पद्मदलाकारं वाचा चन्दनशीतला । नान्यथा । तोयमासाद्य गर्जन्ति न रिक्ताः स्तनयित्नवः ॥७७॥ तोहृदयं क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम् ॥ ५८ ॥ निष्णा | सदा खण्डनयोग्याय तुषपूर्णाशयाय च । नमोऽस्तु बहुवीजा य खलायोलूखलाय च ॥७८॥ जिह्वादूषितसत्पात्रः पिण्डार्थी १ जिह्वारूपाः सर्पाः. २ उदकम् ; पक्षे,-प्राणाः. ३ अधोमुखाः; | कलहोत्कटः। तुल्यतामशुचिनित्यं बिभर्ति पिशुनः शुनः॥७९॥ पक्षे,-विनीताः. ४ ऊर्ध्वमुखाः. पक्षे,-उद्धताः. ५ एकरज्जुसंबद्धधटमालारूपं 'राहाट' इति प्रसिद्धम्. ६ सर्पाः; पक्षे,- जाराः. १दहनमू. २ कीर्तिरेव सौगन्ध्यं तन्नाशकत्वालशुन इव. लशुनो ७ दुर्जनसंवन्धिनी. ८ अक्षमा य आलापास्तेषां वृत्तिशा; पक्षे,- हि कस्तूर्यादेः सौगन्ध्यं नाशयतीति प्रसिद्धि. ३ शान्तिरेव शैत्यं अक्षमाला जपमाला तस्या अपवृत्तिभ्रंमणं जानातीति सा. | तन्नाशकत्वादग्निरिव. ४ कारुण्यमेव कुसुमं तस्याकाशः. आकाशस्य ९ कुस्मितं यच्छासनं शिक्षा तस्य परिग्रहोऽवलम्बो यस्याः यथा पुष्पं कदापि नोपलभ्यते तद्वत्खले कारुण्यं सर्वथाऽसंभाव्यं सा; पक्षे,-कुशासनं दर्भासनं तत्परिग्रहः स्वीकारो यस्याः सा. इत्यर्थः. ५ धत्तूरफलेन. ६ स्वभावसाम्यम्. ७ कफस्य. १० समे साधौ खला; पक्षे,-मेखलया सहिताः. ११ बहुधा अन्यस्य८ साधुद्रव्यैः; पक्षे,-सुवचनैः. ९ पुनः पुननृत्यति. १० पुरु• परस्य खण्डनम् ; पक्षे,-पुष्कलधान्यस्थ खण्डनं वितुषीकरणम्. व्यञ्जनम्. ११ लोहम्. १२ मेघाः. १३ भक्ष्येच्छु:.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy