SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सज्जनप्रशंसा जनं करोति सुखिनं ग्रासावशेषैः करैः ॥ २५८ ॥ वाञ्छा | स्वयं न कुरुते खेतत्सतां लक्षणम् ॥ २६८ ॥ किं कूर्मस्य सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्किं वा नास्ति खंयोषिति रतिर्लोकापवादाद्भयम् । भक्तिः शूलिनि शक्ति- परिश्रमो दिनपतेरास्ते न यन्निश्चलः । किं चाङ्गीकृतरात्मदमने संसर्गमुक्तिः खलेष्वेते येषु वसन्ति निर्मलगुणा- मुत्सृजन्हि मनसा श्लाघ्यो जनो लज्जते निर्वाहः प्रतिपन्नस्तेभ्यो नरेभ्यो नमः ॥ २५९ ॥ दृश्यन्ते भवि भरि निम्ब- वस्तुषु सतामेतद्धि गोत्रव्रतम् ॥ २६९ ॥ सेतृपक्रमकौतु. तरवः कुत्रापि ते चन्दनाः पाषाणैः परिपूरता वसुमती | काहृतगिरिप्रक्षेपवेगोच्छलन्निःशेषाम्बुपरिस्फुटोदरदरीगम्भीवज्रो मणिर्दुलभः । श्रूयन्ते करटारवाश्च सततं चैत्रे कुहू-| रिमा सागरः । चक्रे गोष्पदवद्विलचितवतोऽप्यन्तर्भयं कूजितं तन्मन्ये खलसंकुलं जगदिदं द्वित्राः क्षितौ सजनाः | मारुतेः पूर्णत्वादतिरिच्यते हि महतस्तुच्छस्य दुर्लङ्घयता ॥ २६० ॥ धर्मार्त न तथा सुशीतल जलैः स्नानं न | ॥ २७० ॥ शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेमुक्तावलिन श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् । कशः सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । प्रीत्यै सजनभाषितं प्रभवति प्रायो यथा चेतसः सद्यक्त्या ये कर्मण्यनिरीक्ष्य वान्यमनुजं दुःखार्दितं यन्मनस्ताद्रूप्यं च पुरस्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥ २६१ ॥ धर्मे प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः ॥ २७१ ॥ ख्याति तत्परता मुखे मधुरता दाने समुत्साहिता मित्रेऽवश्चकता यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः किं कुर्याद्बहुगुरौ विनयिता चित्तेऽतिगम्भीरता । आचारे शुचिता गुणे शिक्षितोऽपि पुरुषः पाषाणभूते जने । प्रेमारूढविलासिनीरसिकता शास्त्रेऽतिविज्ञानिता रूपे सुन्दरता हरौ भजनिता मदवशव्यावृत्तकण्ठस्वनः सीत्कारो हि मनोहरोऽपि बधिरे सत्स्वेव संदृश्यते ॥ २६२ ॥ सौजेन्यामृतसिन्धवः परहित- किं नाम कुर्याद्गुणम् ॥ २७२ ॥ तृष्णां छिन्धि भज क्षमा प्रारब्धवीरव्रता वाचालाः परवर्णने निजगुणालापे च जहि मदं पापे रतिं मा कृथाः सत्यं ब्रह्मनुयाहि साधुपदवीं मौनव्रताः । औपत्स्वप्यविलुप्तधैर्यनिचयाः संपत्स्वनुत्सेकिनो सेवस्व विद्वज्जनान् । मान्यान्मानय विद्विषोऽप्यनुनय ह्याच्छामा भूवन्खलवक्रनिर्गतविषज्वालातताः सज्जनाः ॥ २६३ ॥ दय स्वान्गुणान्कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां ये दीनेषु दयालवः स्पृशति यानल्योऽपि न श्रीमदो व्यग्रा | लक्षणम् ॥ २७३ ॥ स्वाम्ये पेशलता गुणे प्रणयिता हर्षे ये च परोपकारकरणे हेष्यन्ति ये याचिताः । स्वस्थाः सन्ति | निरुत्सेकता पत्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता । च यौवनोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तम्भैरिव साधौ सादरता खले विमुखता पापे परं भीरुता दुःख सुस्थितैः कलिभरक्लान्ता धरा धार्यते ॥ २६४ ॥ क्षारो क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति ॥२७४॥ गेहं वारिनिधिः कलङ्ककलुषश्चन्द्रो रविस्तापकृत्पर्जन्यश्चपलाश्रयो- दुर्गतबन्धुभिर्गुरुगृहं छात्रैरहंकारिभिर्हढे पत्तनवश्चकैर्मुनिऽभ्रपटलादृश्यः सुवर्णाचलः । शून्यं व्योम रसा द्विजिह्व- जनैः शापोन्मुखैराश्रमान् । सिंहाद्यैश्च वनं खलैर्नृपसभां विधृता स्वर्धामधेनुः पशुः काष्ठं कल्पतरुषत्सुरमणिस्तत्केन चौरैर्दिगन्तानपि संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व साम्यं सताम् ॥ २६५ ॥ कस्मादिन्दुरसौ धिनोति जगतीं विश्राम्यति ॥ २७५ ॥ दीनानां कल्पवृक्षः सुगुणफलनतः पीयूषगर्भः करैः कस्माद्वा जलधारयैव धरणिं धाराधरः सज्जनानां कुटुम्बी ह्यादर्शः शिक्षितानां सुचरितनिकषः सिञ्चति । भ्रामं भ्राममयं च नन्दयति वा कस्मात्रिलोकी शीलवेलासमुद्रः । सत्कर्ता नावमन्ता पुरुषगुणनिधिदक्षिरविः साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः॥२६६॥ णोदारसत्त्वो ह्येकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छुसअद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य न्तीव चान्ये ॥ २७६ ॥ नम्रत्वेनोन्नमन्तः परगुणकथनैः यत्र जरसा यस्मिन्नहार्यो रसः। कालेनावरणात्ययात्परिणते स्वान्गुणान्ख्यापयन्तः स्वार्थान्संपादयन्तो विततबहुतरारयत्स्नेहसारे स्थितं भद्रं तस्य समानुषस्य कथमप्येकं हि म्भयत्नाः परार्थे । क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्मुखातत्प्रार्थ्यते ॥ २६७ ॥ गर्व नोद्वहते न निन्दति परान्नो भाषते न्दुःखयन्तः सन्तः साश्चर्यचर्या जगति बहुनताः कस्य निष्ठुरं प्रोक्तं केनचिदप्रियं च सहते क्रोवं च नालम्बते । नाभ्यर्थनीयाः ॥ २७७ ॥ वक्र वेल्गाप्रकर्षः सैमरभुवि तव श्रुत्वा काव्यमलक्षणं परकृतं संतिष्ठते मूकवदोषांश्छादयते प्राणरक्षापि दैवात्स्वेच्छाचारो न चास्ते नहि भवति तथा | भारवाहो नितान्तम् । इत्युक्तोऽश्वः खरेण प्रहसितवदनो १ किरणैः. २ स्वस्त्रियाम्. ३ शंकरे. ४ मनोजये. ५ हीरकमणिः- मक एवावतस्थे तस्म जात्या महान्तोऽधमजनविषये मान६ काकशब्दाः. ७ कोकिलशब्दा.. ८ मुक्तासरः. ९ सुजनतामृत. समुद्राः. १० विपत्तिकालेषु. ११ गर्वरहिता. १२ हर्षयुक्ता भवन्ति. मेवाश्रयन्ते ॥ २७८॥ १३ पृथ्वी. १४ विद्युत्. १५ पृथ्वी. १ प्रकटयन्तः. २ मुखबन्धन(लगाम )सौष्ठवम्. ३ सङ्ग्रामाङ्गणे.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy