SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ [ २ प्रकरणम् कस्यचिदपि । प्ररूढे 'संसर्गे मणिभुजगयोर्जन्मजनिते निर्दोषान्स्पृशति न तु सर्पो मणिगुणान् ॥ २३८ ॥ न साधुः कुत्रापि व्रजति खलु दोषं न गुणतां खलानां संसगैरपि कृतनिवासोऽपि निपुणः । यथा पक्षिव्यालैरपिहित - तनुश्चन्दनतरुर्न वैकृत्यं याति क्षपयति च तापं सुमनसाम् ॥ २३९ ॥ करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमैतुलम् । हृदि स्वस्था वृत्तिः श्रुतमधिगतैकव्रतफलं विनाप्यैश्वर्येण प्रकृतिमहतां मेण्डनमिदम् ॥ २४० ॥ अचिन्त्याः पन्थानः किमपि महतमन्धकरिपोर्यदक्ष्णोऽभूत्तेजस्तैदकृत कथामप्यमदनाम् । मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥ २४१ ॥ इहानेके सन्तः सततमुपकारियुपकृतिं कृतज्ञाः कुर्वन्तो जगति निवसन्तोऽपि सुधियः । कियन्तस्ते सन्तः सुकृतपरिपाकप्रणयिनो विना स्वार्थ येषां भवति परकृत्यव्यसनिता ॥ २४२ ॥ अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो विपक्षादम्भोजादुपगतवतो वा मधुलिहः । अपर्याप्तः कोऽपि खपरपरिचर्यापरिचयप्रबन्धः साधूनामयमनभिसंधानमधुरः ॥ २४३ ॥ तृषार्तैः सारंगैः प्रति जलधरं भूरि विरुतं धनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः । खगानां के मेघाः क इह विहगा वा जलमुचामयाच्यो नार्तानामनुपकरणीयो न महताम् ॥ २४४ ॥ शिला बाला जाता चरणरजसा यत्कुलशिशोः स एवायं सूर्यः सपदि निजपादैर्गिरिशिलाम् । स्पृशन्भूयो भूयो न खलु कुरुते कामपि वधूं कुले कश्चिद्धन्यः प्रभवति नरः श्लाघ्यमहिमा ॥ २४५ ॥ परार्थव्यासङ्गादुपजहदपि स्वार्थपरतामभेदैकत्वं यो वहति गुरु भूतेषु सततम् । स्वभावादस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो नित्यं स जयतितरः कोऽपि पुरुषः ॥ २४६ ॥ तमांसि ध्वंसन्ते परिणमति भूयानुपशयः सकृत्संवादेऽपि प्रथत इह चामुत्र च शुभम् । अथ प्रत्यासङ्गः कमपि महिमानं वितरति प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते ॥ २४७ ॥ प्रिया न्याय्या वृत्तिर्म - लिनमसुमेङ्गेऽप्यसुकरं त्वसन्तो नौभ्यर्थ्याः सुहृदपि न राहोरुग्रकैरीलवऋकुहरग्रासाभिभूतोऽप्यलं चन्द्रः किं न प्रदानं प्रेच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं नाप्युपकृतेः । अनुत्सेको लक्ष्म्यां निर्रभिभवसाराः परकथाः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ २४९ ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधिर्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ २५० ॥ रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा निरालम्बो मार्गचरणरहितः सारथिरपि । रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ २५९ ॥ धनुः पौष्पं मौर्वी मधुकरमयी चश्चलदृशां दृशां कोणो बाणः सुहृदपि जेडात्मा हिमकरः । तथाप्येकोऽनङ्गस्त्रिभुवमपि व्याकुलयति क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ २५२ ॥ विपक्षः श्रीकण्ठो जडतनुरमात्यः शशधरो वसन्तः सामन्तः कुसुममिषवः सैन्यमबलाः । तथापि त्रैलोक्यं जयति मदनो देहेरेंहितः क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ २५३ ॥ घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो वने वासः कन्दाशनमपि च दुःस्थं वपुरिदम् । तथाप्येकोऽगस्त्यः सकलमपिबद्वारिधिजलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ २५४ ॥ जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः । महापुरुषसत्कथाश्रवणजातकौतूहलाः समस्तदुरितार्णवप्रकटसेतवः साधवः ॥ २५५ ॥ ये जाते व्यसने निरौकुलधियः संपत्सु नाभ्युन्नताः प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैरपि । ह्रीमन्तः स्वगुणप्रकाशनविधावन्यस्तुतौ पण्डितास्ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥ २५६ ॥ क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थो यस्य पदार्थ व स पुमानेकः सतामणीः । दुष्यूरोदरपूरणाय पिबति त्रोत:पतिं वडिवो जीमूतैस्तु निर्दोर्घतापितजगत्संतापविच्छितये ॥ २५७ ॥ मज्जन्तोऽपि विपेत्पयोधिगहने निःशङ्कधैर्यावृताः कुर्वन्त्येव परोपकारमनिशं सन्तो यथाशक्ति वै । ५२ सुभाषितरत्नभाण्डागारम् याच्यः कृशॆधनः । विपद्युच्चैः स्थेयं पदमैनुविधेयं च महतां १७ १८ १६ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ २४८ ॥ १ संबन्धे. २ सर्पस्य ३ दानम्. ४ निस्तुलम् ५ भूषणम्. ६ शंकरस्य. ७ अकरोत् ८ वार्तावशिष्टो मदनो यस्मिंस्तत्तथाविधम् ९ न्यायानुसारिणी. १० वर्तनम् ११ पातकम्. १२ प्राणव्यये. १३ न याचितव्याः १४ क्षीणधनः . १५ अनुसर्तव्यम् १६ उपदिष्टम्. १७ अतिकठिनम् १८ ख धारा ताण्डवरूपम् • १ गुप्तम्. २ अतिथौ . ३ अनुद्घाटनम् ४ उपकारस्य ५ गर्वाभावः ६ निन्दा ७ रावणः ८ कार्यसिद्धिः ९ सामग्र्याम् १० अनूरुः. ११ पुष्पमयम्. १२ ज्या १३ भ्रमररूपा. १४ बुद्धिरहितः पक्षे, डलयोः सावर्ण्यात् जलात्मा जलरूपः. १५ अनङ्गः १६ उत्पत्तिस्थानम्. १७ मृगा एव परिजनः १८ समुद्रम् . १९ व्यग्रचित्ताः २० संकटे. २१ अव्याकुलचित्ता: २२ लज्जावन्तः. २३ नीचाः २४ अग्रेसरः २५ समुद्रम् २६ वाडवाग्निः २७ मेघः २८ ग्रीष्मः २९ विपदेव विपदां वा पयोधिः समुद्रः ३० भयंकरम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy