SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सज्जनप्रशंसा जनवशीकृतखिन्नदेहः पूर्वोपकारिषु खलोऽपि हि सानुकम्पः क्रोडाधीनं पयोनिधिरादरादहह महतां निःसीमानश्चरित्र ॥ २१३ ॥ नान्तर्विचिन्तयति किंचिदपि प्रतीपमाको- भूभूतयः ॥ २२६ ॥ अणुरपि मणिः प्राणत्राणक्षमो विषपितोऽपि सुजनः पिशुनेन पापम् । अर्कद्विषोऽपि हि मुखे भक्षिणां शिशुरपि रुषा सिंहीसूनुः समाह्वयते गजान् । तनुपतिताग्रभागास्तारापतेरमृतमेव कराः किरन्ति ॥२१४॥ हेतोः रपि तरुस्कन्धोद्भुतो दहत्यनलो वनं प्रकृतिमहतां जात्यं कुतोऽप्यसदृशाः सुजना गरीयः कार्य निसर्गगुरवः स्फुटमार- तेजो न मूर्तिमपेक्षते ॥ २२७ ॥ सुखलवदशा हर्षक्लैब्ये भन्ते । उत्थाय किं कलशतोऽपि न सिन्धुनाथमुट्ठीचिमालम- खलः खलु खेलते स्खलति भजते लेशक्लेशे विषादविषूचिपिबद्भगवानगस्त्यः ॥ २१५॥ पात्रं पवित्रयति नैव गुणान्क्षि- काम् । भवति न सतां दोद्दामा न दैन्यमयी मतिर्दुरभिणोति स्नेहं न संहरति नापि मलं प्रसूते । दोषावसान- भवता गम्भीराणां सुखेष्वसुखेषु च ॥ २२८ ॥ घृष्टं घृष्टं रुचिरश्चलतां न धत्ते सत्संगमः सुकृतसद्मनि कोऽपि दीपः पुनरपि पुनश्चन्दनं चारुगन्धं छिन्नं छिन्नं पुनरपि पुनः खादु ॥ २१६ ॥ उदधिरैवधिरुर्व्यास्तं हनूमांस्तैतार निरवधि चैवेक्षुकाण्डम् । दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्ण गगनं चेत्काण्डकोशे विलीनम् । इति परिमितिमन्तो भान्ति न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् ॥ २२९ ॥ सर्वेऽपि भावाः स तु निरवधिरेकः सजनानां विवेकः केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तौ विश्वं तोयैः ॥ २१७ ॥ नहि भवति वियोगः स्नेहविच्छेदहेतुर्जगति स्नपयितुमसौ केन वा वारिवाहः । विश्वानन्दोपचयचतुरो गुणनिधीनां सज्जनानां कदाचित् । घनतिमिरनिबद्धो दुर्जनानां दुरापः श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं दूरसंस्थोऽपि चन्द्रः किमु कुमुदवनानां प्रेमभङ्गं करोति निसर्गः ॥ २३० ॥ कस्यादेशात्क्षपयति तमः सप्तसप्तिः ॥ २१८ ॥ धवलयति समग्रं चन्द्रमा जीवलोकं किमिति प्रजानां छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः । निजकलङ्क नात्मसंस्थं प्रेमाटि । भवति विदितमेतत्प्रायशः | अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोजात्यैवैते परहितसज्जनानां परहितनिरतानामादरो नात्मकार्ये ॥ २१९॥ विधौ साधवो बद्धकक्षाः ॥ २३१॥ यैर्वातूलो भवति प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा | पुर | पुरतः कथ्यमानैर्जनानां कामप्यन्तर्विदधति रुजं येऽप्यनुनालिकेरा नराणाम् । ददति जलमनल्पास्वादमाजीवितान्तं द्गीर्यमाणाः । तेऽभिप्रायाः किमपि हृदये कण्ठलग्नाः स्फुरन्तो नहि कृतमुपकारं साधवो विस्मरन्ति ॥ २२० ॥ मनसि यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ॥ २३२ ॥ वचसि काये पुण्यपीयूँषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीण उदन्वच्छन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवयन्तः । परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विक- | धिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते सन्तः सन्ति सन्तः कियन्तः ॥२२१॥ उदयति यदि भानुः | ॥ २३३ ॥ यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणीकपोले पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वह्निः । व्यासङ्गं कुचकलशमस्याः कलयति । ततः श्रोणीबिम्बं विकसति यदि पद्म पर्वताग्रे शिलायां न भवति पुनरुक्तं व्यवसितविलासं तदचितं स्वभावस्वच्छानां विपदपि सुखं भाषितं सज्जनानाम् ॥ २२२ ॥ व्यतिकरितदिगन्ताः श्वेतमा-। नान्तरयति ॥ २३४॥ यदिन्दोरन्वेति व्यसनमुदयं वा नैर्यशोभिः सुकृतविलसितानां स्थानमूर्जस्वलानाम् । अकलित- निधिरपामुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता । अयं महिमानः केतनं मङ्गलानां कथमपि भुवनेऽस्मिंस्तादृशाः कः संबन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवसंभवन्ति ॥ २२३ ॥ वपुरविहितसिद्धा एव लक्ष्मीविलासाः | मनभिसंधिप्रणयिनः ॥ २३५ ॥ गुणायन्ते दोषाः सुजनप्रतिजनकमनीयं कान्तिमत्केतयन्ति । अमलिनमिव रत्नं वदने दुर्जनमुखे गुणा दोषायन्ते तदिदमपि नो विसयपदम् । रश्मयस्ते मनोज्ञा विकसितमिव पद्म बिन्दवो माकरन्दाः | महामेघः क्षारं पिबति कुरुते वारि मधुरं फैणी क्षीरं पीत्वा ॥ २२४ ॥ अपि विभवविहीनः प्रच्युतो वा स्वदेशान्नहि वमति गरलं दुःसहतरम् ॥ २३६ ॥ प्रियंप्राया वृत्तिर्विनखलजनसेवां प्रार्थयत्युन्नतात्मा । तनु तृणमुपभुङ्क्ते न यमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः क्षुधार्तोऽपि सिंहः पिबति रुधिरमुष्णं प्रायशः कुञ्जराणाम् परिचयः। पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्सं ॥ २२५ ॥ वहति भुवनश्रेणी शेषः फणाफलकस्थितां साधूनामनुपधि विशुद्धं विजयते ॥ २३७ ॥ असाधुः साधुर्वा कमठपतिना मध्येपृष्ठं सदा स च धार्यते । तमपि कुरुते भवति खलु जात्यैव पुरुषो न सङ्गादौर्जन्यं न हि सुजनता १ मर्यादा. २ तीर्णवान्. ३ ब्रह्माण्डकोशे. ४ गाढान्धकारः १ सूर्यः. २ आश्चर्य विषयम्. ३ सर्पः. ४ आनन्दात्मिका. ५ नाशयतीत्यर्थः. ६ अमृततुल्यम्. ७ अमृतम्. ८ पतिभिः । ५ कापट्यरहितम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy