________________
५०
सुभाषितरत्नभाण्डागारम्
-
[२ प्रकरणम्
विशेषसूचकं वदन्ति चिह्न महतां मनीषिणः। मनो य- | वा करोति रुचिराङ्गरुहान्मयूरान् । कश्चोत्पलेषु दलसंनिचयं देषां सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यताम् ॥ १८६ ॥ | करोति को वा करोति विनयं कुलजेषु पुंसु ॥ १९९॥ सुभाषितैः प्रीतिरनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया। अद्यापि नोज्झेति हरः किल कालकूटं कूर्मो बिभर्ति धरणी गुणेष्वतृप्तिर्गुणवत्सु चादरो निगूढमेतच्चरितं महात्मनाम् | खलु पृष्ठभागे । अम्भोनिधिर्वहति दुर्वहवाडवाग्निमङ्गीकृतं. ॥ १८७ ॥ विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता सुकृतिनः परिपालयन्ति ॥ २०० ॥ विश्वाभिरामगुणगौरवयुधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं गुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव । लोकप्रियैः हि महात्मनाम् ॥ १८८ ॥ अविरतं परकार्यकृतां सतां | परिमलैः परिपूरितस्य काश्मीरजस्य कटुतापि नितान्तमधुरिमातिशयेन वचोमृतम् । अपि च मानसमम्बुनिधिर्यशो | रम्या ॥२०१॥ किं जन्मना च महता पितृपौरुषेण शक्त्या विमलशारदपार्वणचन्द्रिका ॥ १८९॥ यदि दहत्यनलोऽत्र | हि याति निजया पुरुषः प्रतिष्ठाम् । कुम्भा न कूपमपि किमद्भतं यदि च गौरवमद्रिषु किं ततः । लवणमम्बु सदैव | शोषयितुं समाः कुम्भोद्भवेन मुनिनाम्बुधिरेव पीतः॥२०२॥ महोदधेः प्रकृतिरेव सतामविषादिता ॥ १९० ॥ आपद्गतः | आरभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् ।। | विरमन्ति मध्याः। विनैः पुनःपुनरपि प्रतिहन्यमानाः प्रारकालागरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटी.ब्धमुत्तमजना न परित्यजन्ति ॥ २०३ ॥ सौजन्यधन्यकरोति ॥ १९१ ॥ यः प्रीणयेत्सुचरितैः पितरं स पुत्रो | जनुषः पुरुषाः परेषां दोषानपास्य गुणमेव गवेषयन्ति । यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च | त्यक्त्वा भुजंगमविषाणि पटीरगर्भात्सौरभ्यमेव पवनाः परिसमक्रियं यदेतत्रयं जगति पुण्यकृतो लभन्ते ॥ १९२ ॥ | शीलयन्ति ॥ २०४ ॥ आक्रोशितोऽपि सुजनो नं वदत्यप्रेमैव मास्तु यदि चेत्पॅथिकेन सार्धं तेनापि चेद्गुणवता न |
वाच्यं निष्पीडितो मधुरमुद्वमतीक्षुदण्डः । नीचो जनो संमं कदाचित् । तेनापि चेद्भवतः मास्त कदापि | गुणशतैरपि सेव्यमानो हास्येन तद्वदति यत्कलहेऽप्यवाभङ्गो भङ्गोऽपि चेद्भवतु वश्यमवश्यमायुः ॥ १९३ ॥ |
च्यम् ॥ २०५॥ यद्वश्चनाहितमतिर्बहुचाटुगर्भ कार्योन्मुखः चन्द्रः क्षयी प्रकृतिवक्रतनुर्जडात्मा दोर्षीकरः स्फुरति |
| खलजनः कृतकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति
| किं तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥ २०६ ॥ सद्वंमित्रविपत्तिकाले । मूर्धा तथापि विधृतः परमेश्वरेण नैवा
परमवरण नपा- | शजस्य परितापनुदः सुवृत्तशुद्धात्मनः सकललोकविभूषणस्य । श्रितेषु महतां गुणदोषशङ्का ॥ १९४ ॥ दोषाकरोऽपि छिद्रं प्रजातमपि साधुजनस्य दैवान्मुक्तामणेरिव गुणाय भवकुटिलोऽपि कलङ्कितोऽपि मित्रावसानसमये विहितोदयोऽपि । त्यवश्यम् ॥२०७॥ न्यायः खलैः परिहृतश्चलितश्च धर्मः कालः चन्द्रस्तथापि हरवल्लभतामुपैति नैवाश्रितेषु महतां गुणदोष- | कलिः कलुष एव परं प्रवृत्तः । प्रायेण दुर्जनजनः प्रभविष्णुशङ्का ॥ १९५ ॥ लज्जागुणौघजननी जननीमिव खाम- रेव निश्चक्रिकः परिभवास्पदमेव साधुः ॥२०८॥ सत्यं गुणा त्यन्तशुद्धहृदयामनुवर्तमानाम् । तेजस्विनः सुखमसूनपि | गुणवतां विधिवपरीत्याद्यत्नार्जिता अपि कलौ विफला संत्यजन्ति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १९६ ॥ भवन्ति । साफल्यमस्ति सुतरामिदमेव तेषां यत्तापयन्ति सत्पुरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त | हृदयानि पुनः खलानाम् ॥२०९॥ पापं समाचरति वीतघृणो एव । आराधितः कथय केन करैरुदारैरिन्दुर्विकासयति | जघन्यः प्राप्यापदं सघृण एव तु मध्यबुद्धिः । प्राणात्ययेऽपि कैरविणीकुलानि ॥ १९७ ॥ दाता न दापयति दापयिता न तु साधुजनः सुवृत्तं वेलां समुद्र इव लवयितुं समर्थः न दत्ते यो दानदापनपरो मधुरं न वक्ति । दानं च दाप- ॥ २१० ॥ शुद्धः स एव कुलजश्च स एव धीरः श्लाघ्यो नमथो मधुरा च वाणी त्रीण्यप्यमूनि खलु सत्पुरुषे वस- | विपत्स्वपि न मुञ्चति यः स्वभावम् । तप्तं यथा दिनकरस्य न्ति ॥ १९८ ॥ केनाञ्जितानि नयनानि मृगाङ्गनानां को मरीचिजालदेहं त्यजेदपि हिमं न तु शीतलत्वम् ॥ २११॥
| याच्आपदं मरणदुःखमिवानुभाव्य दत्तेन किं खलु भवत्यति१ उदयकाले. २ वक्तृत्वशक्तिः. ३ शास्त्र. ४ स्वभावसिद्धम्. ५ पान्थेन सार्धं मास्तु.६ सह. ७ विधातः. ८ प्रकल्या स्वभावेन व भूयसापि । कल्पद्रुमान्परिहसन्त इवेह सन्तः संकल्पितैरतनुर्यस्य. ९ जडस्वभावः; पक्षे,-डलयोः सावर्णाजलात्मा जलरूपः | तिददत्यर्कंदर्थितं यत् ॥ २१२ ॥ ते साधवो भुवनमण्डल१० दोषां रात्रिं करोतीति दोषाकरश्चन्द्रः; पक्ष,-दोषाणामाकरः. मौलिभूता ये साधुतां निरुपकारिषु दर्शयन्ति । आत्मप्रयोखनिरिति यावत्. ११ मित्रः सूर्यस्तस्य विपत्तिकालोऽस्तकालस्तस्मिन् पक्षे,-मित्रं सुहृत्तद्विपत्तिकालः. १२ सदाशिवेन ; पक्ष, केनचित्स्वा- १ मनोहरलोम्नः. २ न त्यजति. ३ सुन्दर. ४ कुङ्कुमस्य. मिना. १३ सूर्यास्तसमये पक्षे,-मित्रव्यसनकाले. १४ शिवप्रियताम्. । ५ अगस्त्येन. ६ दोषशून्यम्.
११