________________
सज्जनप्रशंसा
यया ॥ १५१ ॥ वचनैरसतां महीयसो न खलु व्येति | पकारः । यथास्यमध्ये पतितोऽपि राहोः कलानिधिः पुण्यगुरुत्वेमुद्धतैः। किमपति रंजोभिरौर्वैरैरवकीर्णस्य मणेर्महार्धता चेयं ददाति ॥ १६९ ॥ पिबन्ति नद्यः स्वयमेव नाम्भः ॥ १५२ ॥ प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति यं खलु गोषितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेत- वारिवाहाः परोपकाराय सतां विभूतयः ॥ १७० ॥ रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति । श्रीखसाम् ॥ १५३ ॥ किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । र्वंदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ ण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः ॥१७१॥ स्वयम् ॥ १५४ ॥ विसृजकन्त्यँवित्थिनः परे विषमाशी- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाभिभङ्गाद्विमुखाः विषवन्नराः क्रुधम् । दधतोऽन्तरेसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥ १५५ ॥ जितरोषरया महाधियः सपदि क्रोध - प्रयान्ति ॥ १७२ ॥ सन्तस्तृणोत्सारणमुत्तमाङ्गात्सुवर्णजितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह कोट्यर्पणमामनन्ति । प्राणव्यये वापि कृतोपकाराः खलाः का विरोधिता ॥ १५६ ॥ इयमुन्नतसत्त्वशालिनां महतां परे वैरमिहोद्वहन्ति ॥ १७३ ॥ कटु क्वणन्तो मलदायकाः कापि कठोरचित्तता । उपकृत्य भवन्ति दूरतः परतः प्रत्युखलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पकारशङ्कया ॥ १५७ ॥ सावलेपमुपलिप्सिते परैरभ्युपैति पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ १७४ ॥ विकृतिं रजस्यपि । अर्थितस्तु न महान्समीहते जीवितं क्षारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति । किमु धनं धनायितुम् ॥ १५८ ॥ आदिमध्यनिधनेषु सौहृदं सन्तस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्गिरन्ति
सज्जने भवति नेतरे जने । छेदतापनविधर्षताडनैर्नान्यभाव- ॥ १७५ ॥ अयं स्वभावः स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेषः स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल ॥ १७६ ॥ कर्णेजपानां वचनप्रपञ्चान्महात्मनः क्वापि न दूषयन्ति । भुजङ्गमानां गरलप्रसङ्गान्नापेयतां यान्ति महासरांसि ॥ १७७ ॥ अपांनिधिं वारिभिरर्चयन्ति दीपेन सूर्य प्रतिबोधयन्ति । ताभ्यां तयोः किं परिपूर्णता स्याद्भक्त्या हि तुष्यन्ति महानुभावाः ॥ १७८ ॥ दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय । परोपकाराय वचांसि यस्य वन्द्यस्त्रिलोकीतिलकः स एकः ॥ १७९ ॥ न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्डविपाण्डुरा पुण्ड्रकशर्करापि ॥ १८० ॥ दीपाः स्थितं वस्तु विभावयन्ति कुलप्रदीपास्तु भवन्ति केचित् । चिरव्यतीतानपि पूर्वजान् ये प्रकाशयन्ति स्वगुणप्रकर्षात् ॥ १८१ ॥ व्रते विवादं विमतिं विवेके सत्येऽतिशङ्कां विनये विकारम् । गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः ॥ १८२ ॥ वन्द्यः स पुंसां त्रिदशाभिनन्द्यः कारुण्यपुण्योपचयक्रियाभिः । संसारसारत्वमुपैति यस्य परोपकाराभरणं शरीरम् ॥ १८३ ॥ किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं जीवितम् ॥ १८४ ॥ चिराय सत्संगमशुद्धमानसो न
॥ १६८ ॥ अहो महत्त्वं महता पूर्व विपत्तिकालेऽपि परो - यात्यसत्संगतमात्मवान्नरः । मनोहरेन्दीवरखण्डगोचरो
न जातु भृङ्गः कुंणपे निलीयते ॥ १८५ ॥ इदं हि माहात्म्य
४९
मुपयाति कञ्चनम् ॥ १५९ ॥ चातकस्त्रिचतुरान्पयःकणान् याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १६० ॥ दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥ १६९ ॥ सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकम् । अन्यदेहविलसत्परितापात्सज्जनो द्रवति नो नवनीतम् ॥ १६२ ॥ उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः । अहिते सहसापराद्धलब्धे सघृणं यस्य मनः सतां स धुर्यः ॥ १६३ ॥ तुङ्गात्मनां तुङ्गतराः समर्था मनोरथान्पूरयितुं न नीचाः । धाराधरा एव धराधराणां निदाघदाहं 'शेमितुं न नद्यः ॥ १६४ ॥ प्रकाममभ्यस्यतु नाम विद्यां सौजन्यमभ्यासवशादलभ्यम् । कर्णौ सपत्न्यः प्रविशालयेयुर्विंशालयेदक्षियुगं न कोऽपि ॥ १६५ ॥ सन्तोऽपि सन्तः क्व किरन्तु तेजः क न ज्वलन्तु क्व ननु प्रथन्ताम् । विधाय रुद्धा ननु वेधसैव ब्रह्माण्डकोषे घटदीपकल्पाः ॥ १६६ ॥ प्रसादमाधुर्यगुणोपपन्ना यत्नादनौचित्यपरराङ्मुखाणाम् । अर्थाः कवीनामिव सज्जनानां सर्वस्य सर्वावसरोपयोगाः ॥ १६७ ॥ वनेऽपि सिंहा मृगमांसभक्षणो बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीचकर्माणि समाचरन्ति
१ निष्ठुरैः २ भौभैः ३ छन्नस्य ४ कौशलम् ५ परदूषणानि. ६ वक्ता ७ अनात्मश्लाघिनः ८ क्रूरसर्पवत्. ९ अभ्यन्तरे. १० विकृतिम् . ११ सुवर्णम्. १२ शमयितुम् १३ संकटव्याप्ताः १४ अलौकिकम् | ६ शिरसः ७ त्रिलोक्यां तिलको भूषणभूतः ८ इन्दुकरैः ९ मृतदेहे .
१ मुखमध्ये २ वृद्धिम् . ३ धान्यम्. ४ मेघाः ५ ऐश्वर्याणि
७ सु. र. भा.