________________
४८
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
त्सुजनाः परोपकारैककरणदुर्ललिताः । संतापिटपिशुनेषु स्व- क्षमा महान्मोचितो यदि कथंचित् । मन्दरगिरिरिव हि तलं गुणेष्वपि हन्त खिद्यन्ते ॥ ११३ ॥ शरदि न वर्षति गर्जति निवर्तते न तु स समवाप्य ॥ १३२ ॥ स्वाधीनैव समृद्धिर्जनोवर्षति वर्षासु निःस्वनो मेघः। नीचो वदति न कुरुते न | पजीव्यत्वमुच्छ्यश्छाया । सत्पुंसो मरुभूरिव जीवनमात्रं समावदति सुजनः करोत्येव ॥ ११४ ॥ यदमी दशन्ति दशना | शास्यम् ॥१३३॥ सर्वस्य सर्वदापि स्पर्शनयोगेन तापमपनेतुम् । रसना तत्स्वादमनुभवति । प्रकृतिरिय विमलानां क्लिश्यन्ति | सुजनस्य व्यजनस्य च शक्तिमसंगृह्णतः पश्य ॥ १३४ ॥ किं यदन्यकार्येषु ॥ ११५ ॥ तदपकृतं विधिनार्थिषु यत्सन्तः | मधुना किं विधुना किं सुधया किं च वसुधयाखिलया । यदि खल्पसंपदो विहिताः । तुच्छे पयसि धनानां सीदति बत हृदयहारिचरितः पुरुषः पुनरेति नयनयोरेयनम् ॥ १३५ ॥ जीवलोकोऽयम् ॥ ११६ ॥ अमृतं किरति हिमांशुर्विषमेव ते वन्द्यास्ते कृतिनः श्लाघ्या तेषां हि जन्मनोत्पत्तिः । यैरुफणी समुद्विरति । गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाश- ज्झितात्मकार्यैः सुहृदामा हि साध्यन्ते ॥ १३६ ॥ खयति ॥ ११७ ॥ गुणिनामपि निजरूपप्रतिपत्तिः परत एव ल्पापि साधुसंपदोग्या महतां न पृथ्व्यपि खलश्रीः । सारसमेव संभवति । स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् पयस्तृषमपहरति न वारिधेर्जातु ॥ १३७ ॥ दोषो गुणाय ॥११८ ॥ उत्कर्षवान्निजगुणो यथा यथा याति कर्णमन्यस्य । गुणिनां महदपि दोषाय दोषिणां सुकृतम् । तृणमिव दुग्धाय धनुरिव सुवंशजन्मा तथा तथा सज्जनो नमति ॥ ११९॥ गवां दुग्धमिव विषाय सर्पाणाम् ॥ १३८ ॥ विषमगता दुर्जनवदनविनिर्गतवचनभुजंगेन सज्जनो दष्टः । तद्विषनाश- अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति । न पिबन्ति निमित्तं साधुः संतोषमौषधं पिबति ॥ १२० ॥ कमठकुला- | भौममम्भः सरजसमिति चातका एते ॥ १३९ ॥ योग्यतयैव चलदिग्गजफणिपतिविधृतापि चलति वसुधेयम् । प्रतिपन्न- विनाशं प्रायोऽनार्येषु यान्ति गुणवन्तः । स्फुट वचना एव ममलमनसां न चलति पुंसां युगान्तेऽपि ॥ १२१ ॥ अन्तः शुकाः पञ्जरबन्धं निषेवन्ते ॥ १४० ॥ निर्गुणमप्यनुरक्तं कटुरपि लघुरपि सद्वृत्तं यः पुमान्न संत्यजति । स भवति |
भवनि प्रायो न समाश्रितं जहति सन्तः । सह वृद्धिक्षयभाजं वहति सद्यो वन्द्यः सर्षप इव सर्वलोकस्य ॥ १२२ ॥ अद्यापि |
शशाङ्कः कलङ्कमपि ॥ १४१॥ अन्त्यावस्थोऽपि बुधः स्वगुणं दुर्निवारं स्तुतिकन्या भजति कौमारम् । सयो न रोचते |
न जहाति जातिशुद्धतया । न श्वेतभावमुज्झति शङ्खः शिर्खिसा सन्तोऽप्यस्यै न रोचन्ते ॥ १२३ ॥ मूकः परापवादे
भुक्तमुक्तोऽपि ॥ १४२ ॥ साप्तपदीनं सख्यं भवेत्प्रकृत्या परदारनिरीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे स जयति
विशुद्धचित्तानाम् । किमुतान्योन्यगुणकथाविस्रम्भनिबद्धभालोकत्रये पुरुषः ॥ १२४ ॥ पेशलमपि खलवचनं दहतितरां
रानाम् ॥ १४३ ॥ स्पृहणीयाः कस्य न ते सुमतेः सरलामानसं सुतत्त्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसव
शया महात्मानः । त्रयमपि येषां सदृशं हृदयं वचनं तथा
चारः ॥ १४४ ॥ गुणिनः समीपवर्ती पूज्यो लोकस्य गुणवित्प्रमोदयति ॥ १२५ ॥ भक्तिर्भवे न विभवे व्यसनं शास्त्रे |
हीनोऽपि । विमलेक्षणप्रसङ्गादञ्जनमाप्नोति काणाक्षि ॥१४५ ॥ न युवतिकामास्त्रे । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते |
त | सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु कृपणत्वम् । परमहताम् ॥ १२६ ॥ उपरि करवालधाराकाराः क्रूरा भुजंग- |
| दुःखे कातरता महच्च धैर्य स्वदुःखेषु ॥ १४६ ॥ उपकृतिमसदृक्षाः । अन्तः साक्षाद्राक्षादीक्षागुरवो जयन्ति केऽपि
साहसिकतया क्षतिमपि गणयन्ति नो गुणिनः । जनयन्ति हि जनाः ॥ १२७ ॥ स्वस्थानादपि विचलति मजति जलधौ च
प्रकाशं दीपशिखाः स्वाङ्गदाहेन ॥ १४७ ॥ उपकर्तुमप्रकाशं नीचमपि भजते । निजपक्षरक्षणमनाः सुजनो मैनाकशैल इव |
| क्षन्तुं न्यूनेष्वयाचितं दातुम् । अभिसंधातुं च गुणैः शतेषु ॥ १२८ ॥ दुर्जनसहवासादपि शीलोत्कर्षे न सज्जनस्त्यजति ।
| केचिद्विजानन्ति ॥ १४८ ॥ मा भूत्सज्जनयोगो यदि योगो प्रतिपर्व तपनवासी निःसृतमात्रः शशी शीतः ॥ १२९ ॥
| मा पुनः स्नेहः । स्नेहो यदि विरहो मा यदि विरहो जीविताशा विप्रियमप्याकर्ण्य ब्रूते प्रियमेव सर्वदा सुजनः । क्षारं पिबति पयोधेर्वपत्यम्भोधरो मधुरमम्भः ॥ १३० ॥ खलसख्यं
का ॥ १४९॥ अम्बरमनूरुलङ्घयं वसुंधरा सापि वामनैकप्रामधुरं नयोऽन्तराले निदाघदिनमन्ते । एकादिमध्यपरि
पदा । अब्धिरपि पोतलवयः सतां मनः केन तुल्यं स्यात् णतिरमणीयाँ साधुजनमैत्री ॥ १३१॥ न विमोचयितुं शक्यः
॥ १५० ॥ किमपेक्ष्य फलं पयोधरान्ध्वंनतः प्रार्थयते मृगा
धिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसे मुन्नतिं १ शब्दरहितः. २ वर्षति. ३ रजः; पक्षे,-विनयादिः. ४ कर्णप्रदेशे पक्षे,-श्रुतिगोचरताम्. ५ वेणुः; पक्षे,-कुलम् . ६ स्तुतिरेव | १ अमृतेन. २ स्थानम्.३ खलेषु. ४ अग्नि. ५ लघुभिः, पक्ष्यादिकन्या. ७ कुमारिकात्वम्. ८ कोमलम् . ९ खगम्. १० सदाऽविकृता. कैरित्यर्थः. ६ नौका. ७ शब्दान्कुर्वतः. ८ स्वभावः. ९ उत्कर्षम्.