________________
सज्जनप्रशंसा
४७
सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता ॥ ७८ ॥ सत्पक्षा | कुरुते सुजनो बेहुदोषमप्यदोषमिव । य ऋजवः शुद्धाः सफला गुणसेविनः । तुल्यैरपि गुणैश्चित्रं मलिम्लुचा इव पुनः पिशुनाः ॥ ९७ ॥ महतोः सुवृत्तयोः सन्तः सन्तः शराः शराः ॥ ७९ ॥ लाभप्रणयिनो नीचा सखि हृदयग्रहयोग्ययोः समस्थितयोः । सज्जनयोः स्तनयोमानकामा मनखिनः । मैगुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता रपि निरन्तरं संगतं भवति ॥ ९८ ॥ मंहतोऽपि हि विश्वा ॥८०॥ परदुःखं समाकर्ण्य स्वभावसरलो जनः । उपकारासम्- सान्महाशया दधति नाल्पवति लवः । संवृणुतेऽद्रीनुदधिर्थत्वात्प्राप्नोति हृदये व्यथाम्॥ ८१ ॥ वित्ते त्यागः क्षमा शक्तौ | निंदाघनद्यो न भेकमपि ॥ ९९ ॥ वैगुण्येऽपि हि महतां दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे स्वभावोऽयं विनिर्मितं भवति कर्म शोभायै । दुर्वहनितम्बमन्थरमपि महात्मनाम् ॥ ८२ ॥ न कदाचित्सतां चेतः प्रसरत्यघ- हरति नितम्बिनीनृत्यम् ॥ १०० ॥ सज्जन एव हि विद्या कर्मसु। जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत् ॥ ८३ ॥ शोभायै भवति दुर्जने मोघा । न विदूरदर्शनतया कैसाँगसेऽपि न कुप्यन्ति कृपया चोपकुर्वते । बोधं स्वस्यैव चिदुपादीयते गृध्रः ॥ १०१ ॥ भवति सुभगत्वमधिकं नेच्छन्ति ते विश्वोद्धरणक्षमाः ॥ ८४ ॥ साभिमानमसंभाव्य विस्तारितपरगुणस्य सुजनस्य । वहति विकासितकुमुदो मौचित्यच्युतमप्रियम् । दुःखावमानदीनं वा न वदन्ति द्विगुणरुचिं हिमकरोद्दयोतः ॥ १०२ ॥ वदनं प्रसादगुणोन्नताः ॥ ८५ ॥ आपत्स्वेव हि महतां शक्तिरभिव्यज्यते सदनं सदयं हृदयं सुधामुचो वाचः । करणं परोपन संपत्सु । अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य करणं येषां केषां न ते वन्द्याः ॥ १०३ ॥ उपकारमेव तनुते ॥ ८६ ॥ शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः । विपगतः सद्गुणो महताम् । मूर्च्छां गतो मृतो वा निदर्शनं विवराणि मुद्रयन्द्रागूर्णायुरिव सज्जनो जयति ॥ ८७ ॥ पारदोऽत्र रसः ॥ १०४ ॥ गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी तरुमूलादिषु निहितं जलमाविर्भवति पल्लवाग्रेषु । निभृतं ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेऽप्यचला यदुपक्रियते तदपि महान्तो वहन्त्युचैः ॥ ८८ ॥ संपदि महात्मानः ॥ १०५ ॥ अनवरत परोपकरणव्यग्रीभवदमलयस्य न हर्षो विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रय- चेतसां महताम् । आपातकाटवानि स्फुरन्ति वचनानि तिलकं जनयति जननी सुतं विरलम् ॥ ८९ ॥ दुर्जनवचना- भेषजानीव ॥ १०६ ॥ न भवति भवति च न चिरं भवति ङ्गारैर्दग्धोऽपि न विप्रियं वदत्यार्यः । अगुरुरपि दह्यमानः चिरं चेत्फले विसंवादी । कोपः सत्पुरुषाणां तुल्यः स्नेहेन स्वभावगन्धं परित्यजति किं नु ॥ ९० ॥ अप्रियवचनदरिद्रैः नीचानाम् ॥ १०७ ॥ इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा प्रियवचनाढ्यैः स्वदारपरितुष्टैः । परपैरिवादनिवृत्तैः क्वचित्क्क- रसविशेषः । तद्वत्सज्जनमैत्री विपरीतानां च विपरीता ॥ १०८॥ चिन्र्मण्डिता वसुधा ॥ ९१ ॥ पतितोऽपि राहुवदने तैरैणि- उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम् । बौर्धयति पद्मखण्डानि । भवति विद्येपि महतामङ्गीकृतव- यास्तेषां स्वैरैकैथास्ता एव भवन्ति शास्त्राणि ॥ १०९ ॥ स्तुनिर्वाहः ॥ ९२ ॥ छिन्नोऽपि रोहति तरुश्चन्द्रः क्षीणोऽपि सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि । छेदेऽपि वर्धते लोके । इति विमृशन्तः सन्तः संतप्यन्ते न लोके - चन्दनतरुः सुर्रेभयति मुखं कुठारस्य ॥ ११० ॥ अतिकुपिता ऽस्मिन् ॥ ९३ ॥ वासरगम्यर्मनॅरोरम्बरमवनी च वामनैक- अपि सुजना योगेन मृदूभवन्ति न तु नीचाः । हेम्नः कठिपदा । जलधिरपि पोर्तेलङ्घयः सतां मनः केन तुलयामः नस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥ १११ ॥ अनुकुरुतः ॥ ९४ ॥ गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् । जी- खलसुजनावग्रिमपाश्चात्य भागयोः सूच्याः । विदेधाति येति कर्णे महतां दुर्वादो नाल्पमपि विशति ॥ ९५ ॥ निज- रन्त्रमेको गुणवानन्यस्तु पिदधाति ॥ ११२ ॥ आस्तामन्यपर्दैगतिगुणरञ्जितजगतां करिणां च सत्कवीनां च । वहतामपि 'महिमानं शोभायै सैज्र्ज्जना एव ॥ ९६ ॥ बाणं हरिरिव
१ जलकाकः २ घनत्वम्. ३ सापराधेऽपि ४ व्यक्ता भवति. ५ लूता. ६ एकान्ते. ७ श्रेष्ठम्. ८ अनिष्टम्. ९ दूषणम्. १० शोभिता. ११ सूर्यः. १२ विकासयति. १३ संकटकाले. १४ अरुणस्य १५ नौका. १६ पादविन्यासाः; पक्षे, - पदप्रयोग शानम्. १७ महत्परिमाणम् ; पक्षे, प्रतिष्ठाम्. १८ सत्पुरुषाः; पक्षे, - गजानां सज्जीकरणम् १९ बाणासुरम्.
पक्षे, -बादुरहितम् ३ समग्रदोषम्; पक्षे, यावद्रात्रिम् ४ तद्विषय१ गुणभिन्नो दोषः; पक्षे, बहुतरबहुशालिनम्. २ दोषशून्यम् ; कगवेषणावन्तो भवन्ति; पक्षे, निद्राभाववन्तो भवन्ति ५ तस्कराः ६ श्रेष्ठयोः; पक्षे, - महापरिमाणशालिनोः ७ सुचरितयोः; पक्षे,सुवर्तुलयोः. ८ आलिङ्गनयोग्ययोः; पक्षे, - वक्षःस्थले विराजमानयोः ९ श्रेष्ठानपि ; पक्षे, महापरिमाणानपि १० श्रेष्ठाः पक्षे, गभीराः ११ नीचाः; पक्षे, स्वल्पपरिमाणशालिनः १२ सेव्याः १३ स्वैरा लापाः. १४ सुगन्धयति • १५ परशोः. १६ अनुकरणं कुरुतः. १७ करोति• १८ सूत्रयुक्तः; पक्षे, विद्या विनयादिगुणयुक्तः १९ आच्छादयति.