________________
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
खलसङ्गेऽपि नैष्ठुर्य कल्याणप्रकृतेः कुतः ॥ ३५ ॥ यथा महाशाणघर्षणं न तु मृत्कणः ॥ ५५ ॥ सज्जना एव चित्त तथा वाचो यथा वाचस्तथा क्रियाः । चित्ते वाचि | साधूनां प्रथयन्ति गुणोत्करम् । पुष्पाणां सौरभं प्रायस्तेनुते क्रियायां च साधूनामेकरूपता ॥३६॥ विवेकः सह दिक्ष मारुतः ॥५६॥ स्वभावं नैव मुञ्चन्ति सन्तः संससंयत्या विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेत- र्गतोऽसताम् । न त्यजन्ति रुतं मनु काकसंपर्कतः पिकाः न्महात्मनाम् ॥ ३७ ॥ उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमे- ॥५७ ॥ संपत्तौ कोमलं चित्तं साधोरापदि कर्कशम् । कृत्रिमम् । सजनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः सुकुमारं मधौ पत्रं तरोः स्यात्कठिनं सुँचौ ॥५८॥ स्वभावं ॥ ३८ ॥ निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न जहात्येव साधुरापद्गतोऽपि सन् । कर्पूरः पावकस्पृष्टः नहि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मसु ॥ ३९ ॥ सौरभ लभतेतराम् ॥ ५९ ॥ अप्यापत्समयः साधोः प्रयाति उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु श्लाघनीयताम् । विधोर्विधुतुदास्कन्द विपत्कालोऽपि सुन्दरः यः साधुः स साधुः सद्भिरुच्यते ॥ ४० ॥ हृदयानि ॥६० ॥ विना परीक्षां नो तत्त्वं प्रसिद्धं ज्ञायते सतः । सतामेव कठिनानीति मे मतिः । खलवाग्विशिखैस्तीक्ष्णैर्भि- स्ववर्मबन्धान्नो शुद्धिर्ज्ञायते कर्षणं विना ॥ ६१ ॥ दृष्टदुर्जनद्यन्ते न मनाग्यतः ॥ ४१॥ अपेक्षन्ते न च स्नेहं न दौरात्म्यः सज्जने रज्यते जनः । आरुह्य पर्वतं पान्थः साना पात्रं न देशान्तरम् । सदालोकहिते युक्ता रखदीपा इवो- निर्वृतिमेत्यलम् ॥ ६२ ॥ क्षयक्षयिणि सापाये भोगे रज्यन्ति त्तमाः ॥ ४२ ॥ ब्रूतेऽन्यस्यासतोऽप्यार्यों गुणान्दोषांस्तु नोत्तमाः। संत्यज्याम्भोजकिञ्जल्कं न प्रार्थयति शैवलम् ॥६३॥ दुर्जनः । तुल्येऽप्यसत्त्वे किं त्वेको गच्छत्यूलमधोऽपरः उत्तमं सुचिरं नैव विपदोऽभिभवन्त्यलम् । राहुग्रसनसंभूतिः ॥ ४३ ॥ सन्तो मनसि कृत्वैव प्रवृत्ताः कृत्यवस्तुनि । क्षणं विच्छाययेद्विधुम् ॥६४॥ प्रायः खभावं मुञ्चन्ति सन्तः कस्य प्रतिशृणोति स्म कमलेभ्यः श्रियं रविः ॥४४॥ संसर्गतोऽसताम् । चण्डाश्चण्डातपात्पादा हिमांशोरमृतसृजः आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गराः । परित्यागाश्च ॥ ६५ ॥ तुल्यं परोपतापित्वं क्रुद्धयोः साधुनीचयोः । न निःसङ्गा भवन्ति हि महात्मनाम् ॥ ४५ ॥ सन्त एव दाहे ज्वलतोभिन्नं चन्दनेन्धनयोः क्वचित् ॥ ६६ ॥ महतां सतां नित्यमापदुद्धरणक्षमाः। गजानां पङ्कमग्नानां गजा | तादृशं तेजो यत्र शाम्यन्त्यनौजसः । अस्तं यान्ति प्रकाशेन एव धुरंधराः ॥ ४६॥ नूनं दुग्धाब्धिमन्थोत्थाविमौ | तारका हि विवखतः ॥ ६७ ॥ आस्थामालम्ब्य नीतेषु वशं सुजनदुर्जनौ । किं विन्दोः सोदरः पूर्वः कालकूटस्य चेतरः | क्षुद्रेष्वरातिषु । व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥४७॥ गोत्रस्थितिं न मुश्चन्ति सदा सन्नतिमाश्रिताः। ॥६८॥ न गुणाः क्वापि पूज्यन्ते सत्स्वीकारो हि गौरवम् । उदन्वन्तश्च सन्तश्च महासरवतयानया ॥४८॥ विग- पीतिमा गुणसाम्येऽपि हरिद्रास्वर्णयोरिव ॥ ६९॥ आः हीतः पदाक्रान्तो भूयोभूयश्च खण्डितः। माधुर्यमेवावहति किमर्थमिदं चेतः सतामम्भोधिदुभरम् । इति क्रुधेव दुर्वेधाः सुश्लोक इव सजनः ॥ ४९॥ प्रकृतिप्रत्ययोपेतः सद्वत्तः परदुःखैरपूरयत् ॥ ७० ॥ काचो मणिर्मणिः काचो येषां साधुसंमतः । अर्थार्पणसमर्थश्च सुश्लोक इव सज्जनः | तेऽन्ये हि देहिनः । सन्ति ते सुधियो येषांकाचः काचो ॥५०॥ गुणोऽपि नूनं दोषाय दुषिधातोः खलस्य च। मणिमणिः ॥७१॥ दोषानपि गुणीकर्तु दोषीकतु सन्मागेसिद्धये वृद्धिमृजेः साधुजनस्य च ॥५१॥ मञ्च-गुणानपि । शक्तो वादी न तत्तथ्य दोषा दोषा गुणा गुणाः न्तश्चापलरसं प्रस्थिताः पावने पथि । घना इवाहृदयाः ॥ ७२ ॥ गुणराशिमहाभारनिर्भरापूरितान्तराः । सन्तो सन्तो जीवनहेतवः ॥५२॥ धनिनोऽपि माना गौरवमायान्ति यदि तत्र किमद्भुतम् ॥ ७३ ॥ स्वात्मन्येव युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिम- लयं याति तादृशो गुणिनां गुणः । स्वयं प्रख्याप्यमानोऽपि शालिनः ॥ ५३ ॥ साधुरेव प्रवीणः स्यात्सद्गुणामृत- यस्तृणाय न मन्यते ॥ ७४ ॥ सुवृत्तस्यैकरूपस्य परप्रीत्यै चर्वणे । नवचूताङ्करास्वादकुशलः कोकिलः किल ॥ ५४॥ धृतोन्नतेः । साधोः स्तनयुगस्येव पतनं कस्य तुष्टये ॥ ७५ ॥ उत्तमः क्लेशविक्षोभं क्षमः सोढं न हीतरः । मणिरेव च्युतोऽप्युद्गच्छति पुनः प्रज्ञावान्न तु मूढधीः । कन्दुकः पत१ विनयः. २ निष्कपटम्. ३ प्राणिषु. ४ चन्द्रकान्तिम्. ५ चा
| नोत्थायी न तु कान्ताकुचद्वयी ॥ ७६ ॥ नालोकः क्रियते ण्डालगृहे ६ किंचिदपि. ७ मैत्रीम् ; पक्ष, घृतादिम्. ८ योग्यताम् ; सूर्ये भूः प्रतीपं न धार्यते । नहि प्रत्युपकाराणामपेक्षा सत्सु पक्षे,-भाण्डम्. ९ अवस्थान्तरम् ; पक्षे,-सूत्रवर्तिम्. १० लोकानां विद्यते ॥ ७७ ॥ दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः। हितं तस्मिन्नासक्ताः; पक्षे,-आलोकः प्रकाशस्तदेव हितं तस्मिन्नासक्ताः ११ कुलमयोंदाम् ; पक्षे,- पर्वस्थितिम्. १२ सन्नमनम्. १३ समुद्राः. १ कप पाषाणम् ; 'कसोटी' इति लोके. २ प्रसारयति.३ ज्येष्ठमासे १४ प्राणिनः पक्षे,-धैर्यम्.
| ४ 'चेंडू' इति लोके प्रसिद्धः
HHHHHHHHATHER