________________
पुरोहितनिन्दा, कायस्थनिन्दा, सज्जनप्रशंसा
पुरोहितनिन्दा
मानात्रिपूनपि । सपत्नीः प्रापयन्त्यब्धि सिन्धवो नगनिम्नगाः पुरीषस्य च रोषस्य हिंसायास्तस्करस्य च । आद्याक्षराणि
॥ १४ ॥ मुखेन नोद्गिरत्यूचं हृदयेन नयत्यधः । जरयसंगृह्य वेधाश्चके पुरोहितम् ॥ १॥
त्यन्तरे साधुर्दोषं विषमिवेश्वरः ॥ १५ ॥ विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः । आवेष्टितं महासर्पश्चन्दनं न
विषायते ॥ १६ ॥ मान्या एव हि मान्यानां मानं कुर्वन्ति कायस्थनिन्दा
नेतरे । शंभुर्बिभर्ति मर्नेन्दं स्वर्भानुस्तं जिघृक्षति ॥ १७ ॥ काकाल्लौल्यं यमाक्रौर्य स्थपतेदृढघातिताम् । आद्याक्ष- सुजनं व्यजनं मन्ये चारुवंशसमुद्भवम् । आत्मानं च परिराणि संगृह्य कायस्थः केन निर्मितः ॥ १ ॥ कायस्थेनोदर- भ्राम्य
भ्राम्य परतापनिवारणम् ॥ १८॥ उदये सविता रक्तो स्थेन मातुरामिषशङ्कया । अत्राणि यन्न भुक्तानि तत्र हेतु- रक्तश्चास्तमये तथा । संपत्तौ च विपत्तौ च महतामेकरदन्तता ॥ २॥ विना मद्यं विना मांसं परस्वहरणं विना।
रूपता ॥ १९ ॥ आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति विना परापवादेन दिविरो दिवि रोदिति ॥ ३ ॥ कलमान- | च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ २० ॥ निर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणा । कायस्थलुण्ठ्य- सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् । असद्भिः माना रोदिति खिन्नेव राजश्रीः ॥ ४ ॥
शपथेनापि जले लिखितमक्षरम् ॥ २१ ॥ हरेः पैदाहतिः
श्लाघ्या न श्लाघ्यं खररोहणम् । स्पर्धापि विदुषा युक्ता सज्जनप्रशंसा
न युक्ता मूर्ख मित्रता ॥ २२॥ साधोः प्रकोपितस्यापि
मनो नायाति विक्रियाम् । नहि तापयितुं शक्यं सागराअहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मी
म्भस्तृणोल्कया ॥ २३ ॥ नारिकेलसमाकारा दृश्यन्तेऽपि तृणाय मन्यन्ते तद्रेण नमन्त्यपि ॥ १ ॥ नाल्पीयसि नि
हि सज्जनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः बध्नन्ति पदमुन्नतचेतसः । येषां भुवनलाभेऽपि निःसीमानो |
॥ २४ ॥ स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रिमनोरथाः ॥ २ ॥ अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्व
याम् । भङ्गेनापि मृणालानामनुबध्नन्ति तन्तवः ॥ २५ ॥ यम् । अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥३॥ वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम
नुष्ठानं कस्यचित्सुमहात्मनः ॥ २६ ॥ संपत्सु महतां चित्तं को हि विज्ञातुमर्हति ॥ ४ ॥ गवादीनां पयोऽन्येयुः सद्यो |
घा भवत्युत्पलकोमलम् । आपत्सु च महाशैलशिलासंघातकेवा जायते दधि । क्षीरोदधेस्तु नाद्यापि महतां विकृतिः
त कैशम् ॥ २७ ॥ पतन्ति व्यसने दैवादारुणे दारुणात्मनि । कुतः ॥ ५ ॥ गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा । संवर्मयति वज्रेण धैर्येण महतां मनः ॥ २८ ॥ सन्तः पापं तापं च दैन्यं च नन्ति सन्तो महाशयाः ॥६॥ छाया- |
" स्वतः प्रकाशन्ते गुणा न परतो नृणाम् । आमोदो नहि बन्तो गतव्याला स्वारोहाः फलदायिनः । मागेद्रुमा महा- कमतर्याः शपथेन विभाव्यते ॥ २९॥ पातितोऽपि करान्तश्च परेषामेव भूतये ॥ ७ ॥ संपदो महतामेव महतामेव .
19 घातैरुत्पतत्येव कन्दुकः । प्रायेण हि सुवृत्तानामस्थायिन्यो चापदः । वर्धते क्षीयते चन्द्रो न तु . तारागणः क्वचित् ।
| विपत्तयः ॥ ३० ॥ सकृत्कन्दुकपातेनोत्पतत्यार्यः पतन्नपि । ॥ ८ ॥ अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम् । और्वे |
| तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ ३१ ॥ दन्तिदहन्तमेवामिं संतर्पयति सागरः ॥ ९॥ महतां प्रार्थनेनैव |
" दन्तसमानं हि निःसृतं महतां वचः । कूर्मग्रीवेण विपत्तिरपि शोभते । दन्तभङ्गो हि नागानां श्लाघ्यो गिरि- नीचानां पुनरायाति याति च ॥ ३२ ॥ श्लोकस्तु श्लोकतां विदारणे ॥ १० ॥ गुणग्रामाविसंवादि नामापि हि महात्म- याति यत्र तिष्ठन्ति साधवः । लेकारो लुप्यते तत्र यत्र नाम् । यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः ॥ ११॥ तिष्ठन्त्यसाधवः ॥ ३३ ॥ किमत्र चित्रं यत्सन्तः परानुग्रहवहन्ति शोकशङ्ख च कुर्वन्ति च यथोचितम् । कोऽप्येष तत्पराः । नहि खदेहशैत्याय जायन्ते चन्दनद्रुमाः महतां हन्त गाम्भीर्यानुगुणो गुणः ॥ १२ ॥ नागुणी ॥३४॥ काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । गुणिनं वेत्ति गुणी गुणिषु मत्सरी । गुणी च गुणरागी च | विरलः सरलो जनः ॥ १३ ॥ महात्मानोऽनुगृह्णन्ति भज- १ जीर्णं करोति. २ राहुः. ३ ग्रहीतुमिच्छति. ४ वेणुः; पक्षे,
कुलम् ५सिंहस्य. ६ पादताडनम् ७ विकारम् ८ संवन्धं कु ति. १ कायस्थः २ तृणवन्मन्यन्ते. ३ लक्ष्मीभरेण. ४ उदारचेतसः. ९ कठिनम्. १० संगोपयति. ११ क्षणिकाः. १२ लकारलोपा. ५ अन्यस्मिन्दिवसे. ६ विकार. ७ स्तुत्यः. ८ पर्वतभेदने. । च्छोक एवावतिष्ठते. १३ अव्यक्तमधुराः.