SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४४ सुभाषितरत्नभाण्डागारम् [१ प्रकरणम् • ज्वरपावकेन च तनौ तान्ते हृषीकबजे । दूने बन्धुजने दैवज्ञमन्ये किमुतार्थचित्ताः ॥ २॥ न दैवं न पित्र्यं च कृतप्रलपने धैर्य विधातुं पुनः कः शक्तः कलितामयप्रशमनो कर्मावसिद्धयेन्न यत्रास्ति देशे ननु ज्योतिषज्ञः । न तारा वैद्यात्परो विद्यते ॥ ५॥ भ्रान्ता वेदान्तिनः किं पठथ न चारा नवानां ग्रहाणां न तिथ्यादयो वा यतस्तत्र बुद्धाः शठतयाद्यापि चाद्वैतविद्यां पृथ्वीतत्त्वे लुठन्तो विमृशथ ॥३॥ दूतो न संचरति खे न चलेच्च वार्ता पूर्व न सततं कर्कशास्तार्किकाः किम् । वेदैर्नानागमैः किं ग्लपयथ जल्पितमिदं न च संगमोऽस्ति । व्योनि स्थितं रविशशिग्रहणं हृदयं श्रोत्रियाः श्रोत्रशूलैवैद्य सर्वानवयं विचिनुत शरणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान् ॥ ४॥ प्राणसंप्रीणनाय ॥६॥ वृद्धिह्रासौ कुमुदसुहृदः पुष्पवन्तोपरागः शुक्रादीनामुदय | विलयावित्यमी सर्वदृष्टाः । आविष्कुर्वन्त्यखिलवचनेष्वत्र कुवैद्यनिन्दा कुम्भीपुलाकन्यायाज्योतिर्नयगतिविदां निश्चलं मानभावमू वैद्यराज नमस्तुभ्यं यमराजसहोदर । यमस्तु हरति ॥ ५ ॥ भानोः शीतकरस्य वापि भुजगासे पुरो निश्चिते तीर्थानामटनं जनस्य घटते तापत्रयोच्चाटनम् । इष्टे प्रागवप्राणान्वैद्यः प्राणान्धनानि च ॥ १ ॥ वैद्यराज नमस्तुभ्यं क्षपिताशेषमानव । त्वयि विन्यस्तभारोऽयं कृतान्तः सुखमे धारिते सति धृतेस्तुष्टेश्च लाभो भवेदृष्टे तु व्यसनेऽत्र तपधते ॥ २ ॥ चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः । रिहृतिः कर्तुं जपाद्यैः क्षमा ॥ ६ ॥ नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥ ३ ॥ कषायैरुपवासैश्च कृतामुल्लाघतां नृणाम् । निजौषधकृतां वैद्यो कुगणकनिन्दा निवेद्य हरते धनम् ॥ ४ ॥ अज्ञातशास्त्रसद्भावाशस्त्रमात्र गणयति गगने गणकश्चन्द्रेण समागमं विशाखायाः। परायणान् । त्यजेद्दराद्भिषक्पाशान्याशान्वैवस्वतानिव ॥५॥ विविधभुजंगक्रीडासक्तां गृहिणी न जानाति ॥ १ ॥ मिथ्यौषधैर्हन्त मृषाकषायैरसहलेखैरयथार्थतैलैः । वैद्या इमे गणिकागणको समानधर्मों निजपश्चाङ्गनिदर्शकावुभौ । जनवश्चितरुग्णवर्गाः पिचण्डभाण्डं परिपूरयन्ति ॥ ६॥ नटो- मानसमोहकारिणौ तौ विधिना वित्तहरौ विनिर्मितौ ॥ २॥ ऽपि दद्याद्णकोऽपि दद्यात्संप्रार्थितः पाशुपतोऽपि दद्यात् । असुखमथ सुखं वा कर्मणां पक्तिवेलाखहह नियतमेते वैद्यः कथं दास्यति याचमानो यो मर्तुकामादपि हतुकामः | भुलते देहभाजः । तदिह पुरत एव प्राह मौहूर्तिकश्चेत्कथय ॥७॥ न धाँतोविज्ञानं न च परिचयो वैद्यकनये न फलममीषामन्ततः किं ततः स्यात् ॥३॥ विलिखति रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः । तथाप्येते वैद्या सदसद्वा जन्मपत्रं जनानां फलति यदि तदानीं दर्शयत्याइति तरलयन्तो जडजनानसून्मृत्योर्भृत्या इव वसु हरन्ते त्मदाक्ष्यम् । न फलति यदि लग्नद्रष्टुरेवाह मोहं हरति गदजुषाम् ॥ ८ ॥ सत्कोणं लोलनेत्रं कुलयुवतिमुखं धन मिहवं हन्त देवज्ञपाशः ॥ ४ ॥ प्रमोदे खेदे वाप्युपदृश्यते सानुकम्पै रण्डानामधलजाश्चितमधिपुलकं स्पृश्यते नमति पुंसां विधिवशान्मयैवं प्रागेवाभिहितमिति मिथ्या पीनमङ्गम् । क्लीवानां खाद्यतेऽन्तश्चिरनिहितधनं काष्ठमूला कथयति । जनानिष्टानिष्टाकलनपरिहारैकनिरतानसौ मेषामितोयैः पूर्वा सिद्धा कलानां सकलगुणनिधिर्वैद्यविद्या दीनां परिगणनयैव भ्रमयति ॥ ५ ॥ ज्योतिःशास्त्रमहोदधौ भिवन्द्या ॥९॥ बहुतरोत्सर्गापवादात्मभिः कल्लोलैर्निबिडे कणान्कतिपयाँलब्ध्वा कृतार्था इत्र । दीर्घायुःसुतसंपदादिकथनैदैवज्ञपाशा इमे गेहं गेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते ॥ ६॥ गणकप्रशंसा चतुरङ्गबलो राजा जगतीं वशमानयेत् । अहं पञ्चाङ्ग पौराणिकनिन्दा बलवानाकाशं वशमानये ॥ १॥ एकासनस्था जलवायुभक्षा मुमुक्षवस्त्यैक्तपरिग्रहाश्च । पृच्छन्ति तेऽप्यम्बरचारिचार __ पौराणिकानां व्यभिचारदोषो नाशङ्कनीयः कृतिभिः क दाचित् । पुराणकर्ता व्यभिचारजातस्तस्यापि पुत्रो व्यभिचा१ म्लाने. २ इन्द्रियसमूहे. ३ दुःखिते. ४ वेदाध्यायिनः. ५ कर्ण रजातः ॥१॥ कटुभिः ६ सर्वेषां मध्ये निर्दोषम्. ७ नीरोगताम्. ८ वास्तवानर्थान्. ९ कुत्सिता भिषजो भिषक्पाशास्तान्. १० यमसंबन्धिनः- ११ रोगिसमूहः. १२ उदरभाण्डम्. १३ पारदादेः. १क्षयवृद्धी. २ चन्द्रस्य. ३ सूर्याचन्द्रमसोः. ४ ग्रहणम्. ५ स्थाली१४ भ्रामयन्तः. १५ प्राणान्. १६ यमस्य. १७ द्रव्यम्. १८ रोगिणाम्. पुलाकन्यायेन. ६ ग्रहणे. ७ दुःखे. ८ परिहार:. ९ परिपाककालेषु. १९ मोक्षेच्छवः. २० त्यक्तः परिग्रहः कलत्रं यैस्ते. २१ आकाश- १० स्वचातुर्यम्. ११ कुदैवज्ञ. १२ हर्षे. १३ भ्रमं करोति. १४ सामासंचारिग्रहगतिम्. । न्यनियमः, अपवादःप्रसिद्धः. १५ कुज्यौतिषिकाः. १६ व्यास:.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy