SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम काकः ॥ १४३ ॥ कृष्णवर्णहृदयं सितदीप्तिं दुर्धियः किल | च्छेदैः स्थूलैरिव म्रियते नमः । प्रकृतिमलिनो भास्वबिम्बोकलङ्किनमाहुः । कृष्णवर्णसमुदीरणमात्रादेव यद्गलति न्मजाकृतकर्मणस्तदयमपि हि त्वष्टुः कुन्दे भविष्यति चन्द्रमाः दृश्यकलङ्कः ॥ १४४ ॥ आयताग्रसितरश्मिनिबद्धं लाञ्छन- ॥ १६० ॥ तरुणतमालकोमलमलीमसमेतदयं कलयति च्छविमषीरसदिग्धम् । चन्द्रकैतवमरुत्वटचक्रं क्रीडयो- चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदनृतमेव निर्दयविधुसृजति किं स्मरबालः ॥ १४५ ॥ शम्बरारिरमृतं विषगर्भ तुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नमः ॥१६१॥ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्बहिः सितमथासितमन्तः प्रोषि- अङ्क केऽपि शशङ्किरे जलनिघेः पङ्क परे मेनिरे सारङ्गं तान्दहति दर्शनमात्रात् ॥ १४६ ॥ अयं पुरः पार्वणशर्वरीशः | कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे । इन्दोर्यद्दलितेन्द्रकिं दर्पणोऽयं रजनीरमण्याः । यतस्तदीयं प्रतिबिम्बमस्मि- नीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं न्संलक्ष्यते लाञ्छनकैतवेन ॥ १४७ ॥ प्रदोषमातङ्गमनङ्ग- कुक्षिस्थमाचक्ष्महे ॥१६२॥ रङ्कावङ्कगते त्रिविष्टपवनीखेल देवस्तुङ्गं समारुह्य समागतोऽयम् । सिन्दूरिते तस्य सुधांशु- स्कुरङ्गीगणैः साकं क्रीडनकौतुकेन रभसादुत्प्लुत्य याते • कुम्भे किमडशो लक्ष्ममिषेण दत्तः ॥ १४८ ॥ मम प्रियां | दिवम् । तच्छायानुगतात्ममूर्तिरधुना धर्तुं तमेनं शशी मन्दं कैरविणीं करेण संतापयामास दिनाधिनाथः । इतीव दुःखै- व्यायतरश्मिजालकलितः खाग्रं समारोहति ॥१६३ ॥ काश्मीविकलः कलावान्पपौ विषं लक्ष्ममिषेण सद्यः ॥१४९॥ कला- रेण दिहानमम्बरतलं वामभ्रुवामाननद्वैराज्यं विदधानमिन्दुधिनाथानयनाय सायं कुमुद्वतीप्रेषित एष भृङ्गः। किमिन्दु- दृषदां भिन्दानमम्भःसिराः । प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूनालिङ्गय सरागमङ्के कृतः कलङ्कभ्रममातनोति ॥१५०॥ नेदं र्वाङ्कुरक्षीबोत्सङ्गकुरङ्गमैन्दवमिदं बिम्बं समुज्जम्भते ॥१६४॥ नभोमण्डलमम्बुराशि¥ताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासो कलङ्कः शयितो मुरारिः ॥१५१॥ नायकागमनावस्थावर्णनम् मधुव्रतौघः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेन । बिम्बं श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया । भालेऽञ्जन समाक्रम्य बलात्सुधांशोः कलङ्कमके ध्रुवमातनोति ॥१५२॥ | दृशोर्लाक्षा कपोले तिलकः कृतः ॥ १॥ आगच्छन्सूचितो अत्रान्तरे च कुलटाकुलवर्मपातसंजातपातक इव स्फुटला- येन येनानीतो गृहं प्रति । प्रथमं सखि कः पूज्यः किं काकः छनश्रीः । वृन्दावनान्तरमदीपयदंशुजालैदिक्सुन्दरीवदन- किं क्रमेलकः ॥२सजितसकलशरीरा क्षणे क्षणे मनसि चन्दनबिन्दरिन्दुः ॥ १५३ ॥ अच्छप्रकाशवति चन्द्रमसि किमपि गणयन्ती । उत्सवमिव तं दिवस मनुते मुग्धा प्रियेऽस्मिन्नाहादकारिणि सुधावति ___ पूर्णबिम्बे । धाता प्रियागमने ॥३॥ अभ्युन्नतस्तनयुगा तरलायताक्षी द्वारि विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलबिन्दु-| स्थिता तदुपयानमहोत्सवाय । सा पूर्णकुम्भनवनीरजतोरणयोगम् ॥ १५४ ॥ दष्टे जगद्वपुषि कालभुजंगमेन तत्रान्ध स्रक्संभारमङ्गलमयत्नकृतं विधत्ते ॥ ४॥ आयातो. दयितकारमिषमाविरभूद्विषं यत् । संजातलक्ष्मणि तदिन्दुमणो | स्तवेति सहसा न श्रद्दधे भाषितं सद्यः संमुखतां गतेऽपि निपाय्य ज्योत्स्नामये पयसि तत्क्षिपति स्म धाता ॥ १५५॥ | सुमुखी भ्रान्ति निजां मन्यते । कण्ठाश्लेषिभुजेऽपि शून्यदिग्यन्त्रतस्तिमिरचूर्णविशेषपूर्णादुद्गत्वरोडुमयरञ्जकविस्फुलि हृदया स्वमान्तरं शङ्कते प्रत्यावृत्तिमियं प्रियस्य कियता प्रत्येतु ङ्गात् । कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो वृत्तोपलो विधु- शातोदरी ॥ ५॥ द्वारोपान्तनिन्तरे मयि तया सौन्दर्यमिषात्पथिकान्हिनस्ति ॥ १५६ ॥ मन्थानभूमिधरमूलशिला- सारश्रिया प्रोल्लास्योरुयुगं परस्यरसमासक्तं समासादितम् । सहस्रसंघट्टनव्रणकिणः स्फुरतीन्दुमध्ये । छाया मृगः शशक आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तच्च इत्यतिपामरोक्तिस्तेषां कथंचिदपि तत्र हि न प्रसक्तिः | निवारितं प्रसरणं संकोचिते दोलते ॥ ६॥ ॥ १५७ ॥ अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगल नायकागमने नायिका प्रति सखीवचनम् दमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि नित्यं मनोरथस्यापि सखि दुर्गम एव यः। अभवत्सांप्रतं ॥१५८॥ समयशबरो व्योमारण्ये सुधाशनमक्षिकासुविहित- | | कामं प्रत्यक्षेण विभाति सः ॥ १ ॥ धैर्यमाधाय लज्जां च सुधाबिम्बक्षौद्रस्फुरत्पटलं प्रति । कलयति कलङ्काख्यं धूमं | | व्यपनीय विलासिनम् । संभावयसि किं नैनं दिष्ट्या स्वयमुनिपीड्य पुनश्च तत्किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने | | पस्थितम् ॥ २ ॥ अपाङ्गसंसर्गि तरङ्गितं दृशोभ्रुवोररालान्त॥१५९॥ रुचिभिरभितष्टोत्कीर्णैरिव त्रसरेणुभिर्यदुडुभिरपि | १ कलङ्कम्. २ अब्रुवन्. ३ स्फुटित. ४ घनम्. ५ गाढध्वान्तम् १ मध्यभागे. २ मन्दरः. ३ चिह्नम्. ४ मूर्खः. ५ छायादीनाम्. ६ अत्यन्तसंनिहिते.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy