________________
चन्द्रोदयवर्णनम्
३०३
यौवनोन्मादलीलागोष्ठीनां पीठमर्दस्त्रिभुवनवनितानेत्रयोः चकोरसुहृदि प्रौढे तुषारत्विषि । कर्पूरैः किमपूरि किं प्रातराशः । कामायुष्टोमयज्वा शमित कुमुदिनी मौनमुद्रानुरागः मलयजैरालेपि किं पारदैरक्षालि स्फटिकोपलैः किमघटि शृङ्गाराद्वैतवादी प्रभवति भगवानेषु पीयूषभानुः ॥ ११८ ॥ द्यावापृथिव्योर्वपुः ॥ १३० ॥ उन्मीलन्ति मृणाल कोमलकल्लोलक्षिप्तपङ्कत्रिपुरहरशिरःस्वः स्रवन्तीमृणालं कर्पूरक्षोद- रुचो राजीव संवर्तिका संवर्तत्रतवृत्तयः कतिपये पीयूषभानोः जालं कुसुमशरवधूसीधुभृङ्गारनालम् । एतद्दुग्धान्धिबन्धो करा: । अयुत्रैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता गगनकमलिनीपत्र पानीयबिन्दोरन्तस्तोषं न केषां किसल- विश्वेनेव तमोमयो निधिरपामहाय फेनायते ॥ १३१ ॥ किं यति जगन्मण्डनं खण्डमिन्दोः ॥ ११९ ॥ संरम्भोद्रिक्त- नु ध्वान्तपयोधिरेष कॅतकक्षोदैरिवेन्दोः करैरत्यच्छोऽयमधश्व नक्तंसमयदशभुखोच्चण्डदोर्दण्डहेला कैलासः सप्तलोकीजयमु- पङ्कपटलं छायापदेशादभूत् । किं वा तत्करकर्तरीभिरभितो दितमनोजन्मवादित्रशङ्खः । लोलाक्षीगण्डपालीलवणिमजलधे- निस्तक्षणादुज्ज्वलं व्योमैवेदमितस्ततश्च पतिताश्छायाच्छरुद्गतः फेनपिण्डः पश्य व्योमावकाशं विशति विरहिणां लेन त्वचः ॥ १३२ ॥ पौलोमी कुचकुम्भकुङ्कुमरजः खाजदत्तशङ्कः शशाङ्कः ॥ १२० ॥ चैतन्मार्तण्डबिम्बं सरसि न्यजन्मोद्धताः शीतांशोद्युतयः पुरंदरपुरी सीम्नामुपस्कुर्वते । सरसिजश्रेणिहास्यं क्व यातं कैते याता रथाङ्गाः सपदि एताभिर्लिहतीभिरन्धतमसान्युद्धन्नतीभिर्दिशः क्षोणीमास्तृणगतह्रियः क्व प्रविष्टा मरालाः । संध्यारागारुणाङ्गः कुपित तीभिरन्तरतमं व्योमेद मोजायते ॥ १३३ ॥ नैवायं भगवाइव पतिः प्रोद्यतोऽयं हिमांशुर्मन्ये हर्षादिवेयं हसति कुमु- नुदुश्चति शशी गव्यूतिमात्री में पि द्यामद्यापि तमस्तु कैरवकुलदिनी जाग्रतीवालिनादैः ॥ १२१ ॥ प्राचीभागे सरागे श्रीचाटुकाराः कराः । मनन्ति स्थलसीनि शैलगहनोत्सङ्गेषु धरणिविरहिणीक्लान्तवक्त्रे समुद्रे निद्रालौ नीरजालौ विक- संरुन्धते जीवग्राहमिव क्वचित्क्वचिदपि च्छायासु गृह्णन्ति च सति कुमुदे निर्विकारे चकोरे । आकाशे सावकाशे तमसि ॥ १३४ ॥ यन्त्रद्रावितकेत कोदरदलस्रोतश्रियं बिभ्रतीं येयं शममिते नागलोके सशोके कंदर्पे मन्ददर्प वितरति किरणान् मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्रागभूत् । उत्सेच्या शर्वरीसार्वभौमः ॥ १२२ ॥ कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा चन्द्रिका वर्तते ॥ १३५ ॥ मुग्धा दुग्धधिया
चन्द्रकलावर्णनम्
ज्योत्स्नावर्णनम्
तिलतण्डुलितं
अकलङ्कचन्द्रकलया कलिता सा भाति वारुणी तरुणी । गवां विदधते कुम्भानधो बल्लवाः कर्णे कैरवशङ्कया कुवलयं भालस्थलीव शंभो: संध्याध्यानोपविष्टस्य ॥ १२३ ॥ कुर्वन्ति कान्ता अपि । कैर्कन्धूफलमुश्चिनोति शबरी मुक्ताफलाकाङ्क्षया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तदलविततिभृतां तले तरूणामिह भ्रमं चन्द्रिका ॥ १३६ ॥ इन्दोरस्य त्रियामायुवतिकुचतटीव्योमश्रीचामरस्य त्रिपुरहरजटावल्लरीमृगाङ्करोचिः । मदचपलचकोरचञ्चकोटीकवलनतुच्छमिवान्त- चन्दनस्थासकस्य राऽन्तराभूत् ॥ १२४ ॥ आलोक्य चन्द्रमसमभ्युदितं कोरकस्य । कंदर्पक्षोणिपालस्फटिकमणिगृह स्यैतदाखण्डलाशासमन्तादुद्वेल्लदूर्मिविचलत्कलशाम्बुराशेः । विष्वग्विसारिपर- नासामुक्ताफलस्य स्थगयति जगतीं कोऽपि भासां विलासः लक्ष्मीक्रीडातडागो रतिधवलगृहं दर्पणो माणुपरम्परैव ज्योत्स्नात्मना जगदिदं धवलीकरोति ॥ १३७ ॥ ॥ १२५ ॥ सितकिरणकपोली मालिमालोकयन्ती तिमिर - दिग्वधूनां पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातविरहतापव्याकुलां व्योमलक्ष्मीम् । रजनिरमलताराशीकरैः पत्रम् । पिण्डीभूतं हरस्य स्मितममरसरित्पुण्डरीकं मृगाङ्को सिक्तमस्याः परिमलयति गात्रं चन्द्रिकाचन्दनेन ॥ १२६ ॥ ज्योत्स्ना पीयूषवापी जयति सितवृषस्तारकागोकुलस्य ॥१३८॥ अपि पिबत चकोराः कृत्स्नमुन्नाम्य कण्ठं क्रमकवलनचश्चसकलङ्क चन्द्रवर्णनम् चञ्चवश्चन्द्रिकाम्भः । विरहविधुरितानां जीवितत्राणहेतोर्भवति दोषागमनमाशङ्कय रविरेष तिरोहितः । कथमिन्दुः हरिर्णलक्ष्मा येन तेजोदरिद्रः ॥ १२७ ॥ सह कुमुदकदम्बैः समायाति कुतः शङ्का कलङ्किनः ॥ १३९ ॥ यक्षं विरहिणं काममुल्लासयन्तः सह घनतिमिरौघैर्धेर्यमुत्सारयन्तः । सह भूद्विधौ क्षयः ॥ १४० ॥ शिवभालानलोत्थेन धूमयोगेन कंचित्रासयामास तेजसा । यक्ष एव विलोमेन संलग्नोऽसरसिजखण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः कालिमा । विधौ शुक्लतरे किं वा इति मन्मानसाशयः संचरन्ति ॥ १२८॥ भास्वत्कर्कशशाणचक्रकषणैराकाश॥ १४१ ॥ इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि कालायसाद्यच्चूर्ण निबिडं निपत्य तम इत्याख्यां जगत्याधृतायाः । स्थानमिव तुच्छमेतत्कलङ्करूपेण परिणमति मगात् । यच्चन्दोश्चलसिद्धपारदमहाबिन्दोः समायोगतो ॥ १४२ ॥ अस्तं गतवति सवितरि पायसपिण्डं सुधाकरं जातं रूप्यरजोमयं वयमिदं ज्योत्स्नां समाचक्ष्महे ॥ १२९ ॥ प्राची । विरचयदम्बर कुशभुवि चरति कलङ्कस्तदन्तरे एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे
१ . चन्द्रमा २ हृदयम् ३ लोहविशेषात्.
१ किरणै. २ 'निर्मली नामक जलप्रकाशकफलशकलैः ३ बदरीफलम् ४ विपरीततया.