SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९२ सभाषितरत्नभाण्डागारम [६ प्रकरणम् मम शरणदाने परिभवः ॥ १५ ॥ भवत्या विश्लेषे गुरुहृदय- दुःखो भवेयं को जानीते निभृतमुभयोरावयोः स्नेहसारम् । खेदेन तनुतां तनुर्नित्यं धत्ते सदृशमिति मत्तेभगमने । जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चिइदं तावच्चित्रं कमलमुखि सर्वेरवयवैः सुरूपा त्वं लोके रमनुगतं तत्प्रिये किं करोमि ॥ २८ ॥ त्वद्रूपामृतपाननियतमसुरूपा भवसि नः ॥ १६ ॥ सुमध्ये वाग्भङ्गैर्वचन- दुर्ललितया दृष्ट्या व विश्रम्यतां त्वद्वाक्यश्रवणाभियोगविधिमङ्गीकुरु न वा स्मितज्योत्स्नाकान्तं कुरु वदनमेत- परयोः श्रव्यं कुतः श्रोत्रयोः । एमिस्त्वत्परिरम्भनिर्भररसैरङ्गैः न्मयि न वा । त्रिलोकीमूर्धन्या यदि विविधपुण्याधिकतया कथं स्थीयतां कष्टं त्वद्विरहेण संप्रति वयं कष्टामवस्थां गताः मया दृष्यासि त्वं तदिह सफलं मेऽजनि जनुः ॥ १७॥ ॥ २९ ॥ यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं यदि प्राणा एव प्रणयपरिणाहः कथमयं विभिन्ना तेभ्य- मेघरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि श्चेत्कथमियमभेदव्यवसितिः । न भिन्ना नाभिन्ना यदि त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यविनोदभवसि किं नाम तदपि त्वमेकासि त्वं मे कुवलयदलश्रेणि- मात्रमपि मे दैवेन न क्षम्यते ॥ ३० ॥ गूढालिङ्गनगण्डनयने ॥ १८ ॥ यदेकः कासारं रचयति तथा कूपम- चुम्बनकुचस्पर्शादिलीलायितं सर्व विस्मृतमेव विस्तृतवतो थवा तदाकाङ्क्षां देवो वितरतितरां श्रीपतिरपि । मया तु बाले खलेभ्यो भयात् । संलोपस्त्वधुना सुदुर्घटतमस्तत्वद्धेतोः कमलमुखि सान्द्राश्रुसलिलैः कृताः पारावारास्त- त्रापि नातिव्यथा यत्त्वदर्शनमप्यभूदसुलभं तेनैव दूये भृशम् दपि गणना ते न हृदये ॥ १९ ॥ इतो विद्युत्पुञ्जस्फुरितम- ॥ ३१॥ धन्यस्तन्वि स एष पाण्डिमवरश्चम्बन्कपोलस्थलं सकृदाययतु मामितः केकानेका हरतु हृदयं निर्दयमिदम् । धन्यं तन्वि तदेव कार्यमिह यत्प्रत्यङ्गमालिङ्गति । इतः कामो वामः प्रहरतु मुहुः पुडितशरो गतासि त्वं दूरं धन्योऽयं विरहानलस्तव मनो यस्यानुवृत्तेः पदं दूरे हन्त चपलनयने प्राप्स्यसि कुतः ॥ २० ॥ हिमांशुश्चण्डांशुर्नव- तया तु पातकितया मादृग्जनः सीदति ॥ ३२ ॥ न स्नानं जलधरो दावदहनः सरिद्वीचीवातः कुपितफणिनिःश्वासपवनः। न च भोजनं न पठनं नान्यत्र सौख्यं धृतिर्नान्यस्त्रीजननवा मल्ली भल्ली कुवलयवनं कुन्तगहनं मम त्वद्विश्लेषा- सेवनं न च कथानिद्राविलासोद्यमः । किंतु त्वां परिचिन्तत्सुमुखि विपरीतं जगदिदम् ॥ २१ ॥ आस्तां तावद्वचन- यामि सततं ध्यानेन चेतःस्थितां स्वमालोकनकामकेलिरचनाभाजनत्वं विदूरे दूरे चास्तां तव तनुपरीरम्भसंभाव- | विधिना जीवामि कान्ते तव ॥ ३३ ॥ रात्रिः कालयुगोपमा नापि । भूयो भूयः प्रणतिभिरहं किंतु याचे विधेया स्मारं मलयजो गन्धानिलः किं विषं सोमः सूर्य इवाभवन्मलयस्मारं स्वजनगणने कापि लेखा ममापि ॥ २२ ॥ श्यामा- जालेपः स्फुलिङ्गोपमः । तिक्तः सुखरगीतवाद्यपरभृत्पारावखङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्रच्छायां शशिनि | तादिध्वनिर्वज्रस्थाहतिरेव कर्णयुगले विच्छेदतो मे तव शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु ॥ ३४ ॥ चन्द्रो द्वादश भास्कराः समभवन्रात्रियुगानां भ्रविलासान्हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति शतं मिष्टं तिक्तरसं विलेपनमहो दीप्तानलो मे तव । ॥ २३ ॥ त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- | विच्छेदान्मलयानिलः प्रियतमे किं कालकूटः श्रुतौ गीतादिमात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रेस्ता- ध्वनिरेव वज्रसदृशोऽरण्यं विचित्रं गृहम् ॥ ३५ ॥ स्थानावन्मुहुरुपचितैदृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते निर्गत्य दूरं व्रजति मयि चिरं मुक्तकण्ठं रुदित्वा पश्चादुसंगमं नौ कृतान्तः ॥ २४ ॥ मामाकाशप्रणिहितभुजं न्मृज्य नेत्रे प्रणतिमुपगता वेपमानाङ्गयष्टिः । कान्ते यन्मानिर्दया श्लेषहेतोर्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु । मवोचः प्रलयघनघटाटोपबद्धान्धकारे काले कापालिकोऽपि पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्ता- | प्रवसति न गृहात्तन्मनो मे दुनोति ॥ ३६ ॥ स्थूलास्तरुकिसलयेष्वथुलेशाः पतन्ति ॥ २५ ॥ भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये तत्क्षीरसुतिसुर- दूतीं प्रति नायिकाप्रश्नाः भयो दक्षिणेन प्रवृत्ताः । आलिङ्गयन्ते गुणवति मया ते उल्लापयन्त्या दयितस्य दूतीं वध्वा विभूषां च निवेशतुषाराद्रिवाताः पूर्व स्पृष्ट यदि किल भवेदङ्गमेभिस्तवेति यन्त्या । प्रसन्नता कापि मुखस्य जज्ञे वेषश्रिया नु प्रिय॥ २६ ॥ संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा वार्तया नु ॥ १॥ अलमलमघृणस्य तस्य नाम्ना पुनरपि सैव सर्वावस्थाखहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेत- कथा गतः स कालः । कथय कथय वा तथापि दूति चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वि- प्रतिवचनं द्विषतोऽपि माननीयम् ॥ २॥ कथय निपुणे योगव्यथाभिः ॥ २७ ॥ कस्याख्याय व्यतिकरमिम मुक्त- १ छादितः. २ भाषणम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy