________________
दूत्युपहासप्रश्नाः, नायिकां प्रति नायकावस्थाकथनम्, सूर्यास्तमनसमयवर्णनम्
कस्मिन्दृष्टः कथं नु कियच्चिरं किमभिलिखितं किं तेनोक्तं कदा स इहैष्यति । इति बहुविधप्रेमालापप्रपश्चितविस्तराः प्रियतमकथाः स्वल्पेऽप्यर्थे प्रयान्ति न नष्टताम् ॥ ३ ॥
दूत्युपहासप्रश्नाः
पार्श्वाभ्यां सप्रहाराभ्यामधरे व्रणखण्डिते । दूति सङ्ग्रामयोग्यासि न योग्या दूतकर्मणि ॥ १ ॥ बहुनात्र किमुक्तेन दूति मत्कार्यसिद्धये । स्वमांसान्यपि दत्तानि वक्तव्येषु तु का कथा ॥ २ ॥ किं त्वं निगूहसे दूति स्तनौ वक्रं च पाणिना । खण्डिता एव शोभन्ते शूराधरपयोधराः ॥ ३ ॥ त्वं दूति निरगाः कुञ्जं न तु पापीयसो गृहम् । किंशुका - भरणं देहे दृश्यते कथमन्यथा ॥ ४ ॥ दूति स्वया कृतमहो निखिलं मदुक्तं न त्वादृशी परहितप्रवणास्ति लोके । श्रान्तासि हन्त मृदुलाङ्गि गता मदर्थं सिध्यन्ति कुत्र सुकृ· तानि विऩा श्रमेण ॥ ५ ॥ रजन्यामन्यस्यां सुरतपरिवृत्तावचितं मदीयं यद्वासः कथमपि हृतं तेन सुहृदा । त्वया प्रत्यानीतं निजवसनदानात्पुनरिदं कुतस्त्वादृग्दूति स्खलितशमनोपायनिपुणा ॥ ६ ॥ निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमैनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ७ ॥ दूतीं नयनोत्पलद्वयम हो तान्तं नितान्तं तव स्वेदाम्भःकणिका ललाटफलके मुक्ताश्रियं बिभ्रति । निःश्वासाः प्रचुरीभवन्ति नितरां हा हन्त चन्द्रातपे यातायातवशाद्दृथा मम कृते श्रान्तासि कान्ताकृते ॥ ८ ॥ दूति श्वासविशेष एष किमहो चण्डि त्वराधावनाद्विभ्रष्टालकवल्लरी कथमहो त्वन्नाथपादार्पणात् । निर्मृष्टाधररागपल्लवरुचिस्त्वत्कार्य संजल्पनाद्वासस्तस्य किमङ्गसंगतमहो, विश्वासहेतोस्तव ॥ ९ ॥ श्वासः किं त्वरिता गता पुलकिता कस्मात्प्रसादः कृतः स्रस्ता वेण्यपि पादयोर्निपतनान्नीवी गमादागमात् । स्वेदार्द्र मुखमातपेन गलितं क्षामा किमत्युक्तिभिर्दूति म्लानसरोरुहाकृतिधरस्यौष्ठस्य किं वक्ष्यसि ॥ १० ॥ स्विन्नं केन मुखं दिवाकरकरैस्ते रागिणी लोचने रोषात्तद्वचनोत्थिताद्विलुलिता नीलालका वायुना । भ्रष्टं कुङ्कुममुत्तरीयकरणात्क्लान्तासि गत्यागतैर्युक्तं तत्सकलं किमत्र वद हे दूति श्रुतस्याधरे ॥ ११ ॥ सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं यातोऽस्ताचलमौलिमम्बरमणिर्विश्रब्धमन्दा गतिः । आश्चर्य तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोमि तेनासितुम् ॥ १२ ॥
१. क्षालितो रागो रक्तिमा यस्य २ अतिशयम्. ३ अञ्जनरहिते.
२९३
नायिकां प्रति नायकावस्थाकथनम्
पदशब्दली नहृदयो रूपालंकार भावनानिपुणः । कविरिव सचिन्तमुद्रस्तरुणि तवार्थे परं स युवा ॥ १ ॥ परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति तव विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥ २ ॥ विकिरति मुहुः श्वासान्नासां पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जात्कुञ्जं मुहुबहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३ ॥ सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रंस्यते सखि समागत्यति चिन्ता - कुलः । मार्ग पश्यति वेपते पुलकयत्यानन्दति विद्य प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जप्रियः ॥ ४ ॥ पूर्वे यत्र समं त्वया रतिपतेरासादिताः सिद्धयस्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः । ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावली भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ५ ॥
सूर्यास्तमनसमयवर्णनम्
मन्त्रसंस्कारसंपन्नास्तन्वदौदन्वतीरपः 1 एतत्रयीमयं ज्योतिरादित्याख्यं निमज्जति ॥ १ ॥ तापनैरिव तेजोभिर्दग्धनिर्वाणमेचकाः । दिशो जाताः प्रतीची तु समुदाचर क्रमात् ॥ २ ॥ पुराणरश्मिजालेषु स्रस्तेष्वस्तावलम्बनम् । बिम्बमम्बुरुहां नेतुरम्बरादवलम्बते ॥ ३ ॥ विलोक्य संगमे रागं पश्चिमाया विवस्वतः । कृतं कृष्णं मुखं प्राच्या नहि नार्यो विनेयया ॥ ४ ॥ करिष्यति कलानाथः कुतुकी करमम्बरे । इति निर्वापयामास रविदीपं निशाङ्गना ॥ ५ ॥ निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥ ६ ॥ अस्तं गतवति सेवितरि भर्तरि मेधुपं निवेश्य कोशान्ते । कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥ ७ ॥ कृतोपकारं प्रियबन्धुमर्के मा द्राक्ष्म हीनांशुमधः पतन्तम् । इतीव मत्वा नलिनीवधूभिर्निमीलितान्यम्बुरुहेक्षणानि ॥ ८ ॥ सांध्यरागरुधिरारुणमारान्निः पपात रविमण्डलमब्धौ । क्रूरकाल करवाल विलूनं वासरस्य सहसैव शिरो नु ॥ ९ ॥ नो रविर्न मोन तमीशो न द्युतिर्ग्रहगणो न च संध्या । यादृशी प्रथमतः - किल सृष्टेस्ताद्यगेव भुवनं श्रियमूहे ॥ १० ॥ भानुबिम्बमिदमस्तगामि च प्रोद्यतं कुमुदबन्धुमण्डलम् । दृश्यते रतिपतेः प्रवासिनां क्रोधरक्तमिव लोचनद्वयम् ॥ ११ ॥ स्थानमाह्निकमपास्य दन्तिनः सल्लकी विटप भङ्गवासितम् । आविभात१ सूर्ये. २ भृङ्गम् ; पक्षे, मद्यपम्. ३ खङ्गः ४ छिन्नम्.