________________
नायकं प्रति नायिकासंदेशः, नायिकां प्रति संदेशप्रेषणम् , नायिकां प्रति नायकसंदेशः २९१
कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ९१॥ तद्नु कथयेामकीनामवस्थाम् । आशातन्तुर्न च कथयचित्राय त्वयि चिन्तिते स्मृतिभुवा सज्जीकृतं सं धनुर्वति तात्यन्तमुच्छेदनीयः प्राणत्राणं कथमपि करोत्यायताक्ष्याः धर्तुमुपागतेऽङ्गुलियुगे बाणा गुणे योजिताः । प्रारब्धे तव | स एकः ॥ १॥ चित्रकर्मणि पुनस्तद्बाणभिन्ना सती भित्तिं द्रागवलम्ब्य सिंहलपते सा तत्र चित्रायते ॥ ९२ ॥ आदावञ्जनपुञ्जलिप्तवपुषां | | नायिकां प्रति नायकसंदेशः श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः संतापितानां त्वं दूरमपि गच्छन्ती हृदयं न जहासि मे । दिनावसाने दृशाम् । संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्ली- छायेव पुरो मूलं वनस्पतेः ॥ १ ॥ स्मर्तव्योऽहं त्वया नामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ९३ ॥ ज्योत्स्ना कान्ते न स्मरिष्याम्यहं तव । स्मरणं चेतसो धर्मस्तच्चेतो मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली भवदाहृतम् ॥ २ ॥ त्वया मम समेतस्य कल्पा अपि मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्मानसमास्त्वया
समासमाः । भवत्या विप्रयुक्तस्य कल्पकल्पः क्षणोऽपि मे प्रभवता तस्याः स्फुलिङ्गोत्करव्यापाराय भवन्ति हन्त किम-॥३॥ यतःप्रभृति ते कान्तं मुखमालोकितं मया । कामः नेनोक्तेन न बमहे ॥ ९४॥ पाणिर्नीरवकङ्कणः स्तनतटी | कामं ममाङ्गानि व्यथयत्यमितः शरैः ॥ ४॥ तपति तेनुनिष्कम्पमानांशुका . दृष्टिनिश्चलतारका समभवन्निस्ताण्डवं गात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा कुण्डलम् । कश्चित्रार्पितया समं कृशतनोआंदो भवेन्नो यदि | शशाङ्कं न तथा हि कुमुदती दिवसः ॥ ५॥ किमकारि त्वन्नामस्मरणेन कोऽपि पुलकारम्भः समुजम्भते ॥ ९५॥ मन्दमतिना रतिपतिना कामतन्त्रनिपुणेन । स्यतासि हरिदत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता देवा- | णनयने हन्त हृदि स्नेहतन्तुना न तनौ ॥ ६॥ कृष्णा ते दद्य किल त्वमेव कृतवानस्या नवं विप्रियम् । मन्युर्दुःसह | कचसंहतिरम्बुजनयने तवाधरः शोणः । त्वं सुरतरङ्गिणी एष यात्युपशमं नो सान्त्ववादैः स्फुटं हे निस्त्रिंश विमुक्त- कथमभितस्तापी न ते वियोगः स्यात् ॥ ७॥ दूरं मुक्ताकण्ठकरुणं तावत्सखी रोदितु ॥९६॥ चूडारत्नमपांनिधिर्यदि | लतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शिभवेच्चेत्कुन्तलं गण्डकी कावेरी यदि कङ्कणं यदि पुनIवेयकं | ताशो मानसजन्मा त्वया नीतः ॥ ८ ॥ स्निग्धमालप गौतमी । मुक्तास्रक्सुरनिम्नगा यदि यदि स्यान्मेखला नर्मदा सुरूक्षमेव वा त्वत्कथैव सखि मे रसायनम् । शीतलं कौशेयं यदि कौशिकी कृशतनोस्तापस्तदाप्येति वा ॥९७॥ | सलिलमुष्णमेव वा पावकं हि शमयेदसंशयम् ॥ ९ ॥
स्वप्नेऽपि देवि रमसे न मया विना त्वं स्वापे त्वया विरनायकं प्रति नायिकासंदेशः
हितो मृतवद्वामि । दूरीकृतासि विधिदुर्ललितैस्तथापि अदृष्टे दर्शनोत्कण्ठा दृष्ट विच्छेदभीरुता । नादृष्टेन न जीवत्यवेहि मन इत्यसवो दुरन्ताः ॥ १० ॥ वल्गत्कचानि दृष्टेन भवता विद्यते सुखम् ॥ १॥ आलीभिः सह भाषितं | वलनासहमध्यमानि कण्ठोदयत्कलरुतानि गलत्कुचानि । किमपि तद्वापि संवीक्षितं पञ्चेषुः कुसुमैरपूजि कथमप्या- आस्वादिताधरदलान्यलसेक्षणानि तान्येव तन्वि सुरतानि धाय चित्ते मनाक् । तेनापि प्रिय चेत्तथा मयि कृपाकार्पण्य- तव स्मरामि ॥ ११ ॥ अद्यापि सुन्दरि तवाननचन्द्रबिम्बं मालम्बसे प्राणेश प्रबलं तदत्र निखिलं तत्प्रातिकूल्यं विधेः बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः । त्वत्संगमोद्वसुखं ॥ २ ॥ नित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा तनुते तथापि वैरं करोति करुणाविकलो विवेकः ॥ १२ ॥ मानसं सानन्दाः स्फुटसलकीवनयुतां ध्यायन्ति रेवां गजाः। त्वदीयमुखपङ्कजं यदि विधोरलं वार्तया तवाधरसुधा यदा युष्मदर्शनलालसाः प्रतिदिनं युष्मान्मरामो वयं धन्यः | भवति किं सुधा नो मुधा । त्वदङ्गपरिरम्भणं भण कोऽपि स वासरोऽत्र भविता यत्रावयोः संगमः ॥ ३ ॥ कृतं सुधागाहनस्त्वदीयदृगनुग्रहस्तदपि विग्धिगैन्द्रं पदम् इन्दु कैरविणीव कोकपटलीवाम्भोजिनीबान्धवं मेघं चात- ॥ १३ ॥ भवतु विदितं व्यर्थालापरलं प्रिय गम्यतां तनुकमण्डलीव मधुपश्रेणीव पुष्पाकरम् । माकन्दं पिकसुन्दरीव रपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तरुणी प्राणेश्वरं प्रोषितं चेतोवृत्तिरियं मम प्रियसखे त्वां तथाभूतं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नः पीडा द्रष्टुमुत्कण्ठते ॥४॥
गते हतजीविते ॥ १४ ॥ यदिन्दोर्लक्ष्मीस्ते वदनकमले
वासमकरोत्तमःस्तोमस्थेमा तव तरुणि धम्मिल्लमभजत् । - नायिका प्रति संदेशप्रेषणम् अनुप्राप्ता हारावलिमपि च तारावलिरुचिः शरण्यायाः कस्ते दैवात्पश्येर्जगति विचरन्निच्छया मत्प्रिया चेदाश्वास्यादौ । १ सायंकाले. २ कोमलाङ्गि.