________________
वियोगिन्या विप्रलापाः, नायिकां प्रति सखीवचनम्
२८५
प्राणेश तत्तत्कथाविष्कारे पुनरप्रमाणयति मामव्याहतेयं भूतिर्नाङ्गे प्रियविरहजन्मा धेवलिमा पुरारातिभ्रान्त्या तनुः ॥ ३३ ॥ दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनो- कुसुमशर किं मां व्यथयसि ॥ ४४ ॥ पञ्चत्वं यान्तु बाणाः ऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्म- | समयपरिणतस्ते विदीर्णोऽस्तु चापः क्रूरः क्रूराहिवक्त्रं लम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमी विशतु तव रथो मा भव त्वं शरीरी । किं ते शापेन . नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मया ॥३४॥ मादृग्युवतिवधमहापातकिन्मीनकेतो शप्यः पाथोजयोनिः स शंवत्तत्त्वविबोधवत्कुसुमवत्पीयूषवन्मित्रवद्यान्यासन् भजति खलु रचितवान्पापिनो दीर्घमायुः ॥ ४५॥ . प्रिये मृगदृशोऽथ प्रस्थिते तत्क्षणात् । गेहं तन्मुकुरं तदेव
चन्द्रं प्रत्युक्तयः वलयं तच्चन्दनं सा निशा कारावत्करवालवत्क्रकचवकाको
संतापय चिरं चन्द्र न तत्र प्रतिषिध्यसे । निवारय लवत्कालवत् ॥ ३५ ॥ रोलम्बो मधुपः पिकस्तु परभृद्र- करस्पर्श रामस्याहं परिग्रहः ॥ ४६॥ मुग्धस्य ते वद न्ध्रानुसारी मरुद्धंसाः केवलपक्षपातनिरताश्चन्द्रोऽपि दोषा- विधुतुद किं वदामि किं त्यक्तवानसि मुखे पतितं शशाङ्कम् । करः । चेतो नैति शुकस्त्विहैकपठिताख्यायी पयोदो जडः अस्याईबिम्बगलितेन सुधारसेन संधानमेति तव किं न कं वाहं प्रहिणोमि हन्त कठिनस्वान्ताय कान्ताय मे जरत्कबन्धः ॥ ४७ ॥ प्रियविरहमहोष्मामर्मरामङ्गलेखामपि ॥ ३६॥ आयाता मधुयामिनी यदि पुनायात एव प्रभुः | हतक हिमांशो मा स्पृश क्रीडयापि । इह हि तव लठन्तः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये । व्याधः प्लोषपीडां भजन्ते दरजरठमृणालीकाण्डमुग्धा मयूखाः॥४८॥ कोकिलबन्धने हिमकरध्वंसे च राहुग्रहः कंदर्प हरनेत्र
रोहिणी प्रत्युक्तिः . दीधितिरहं प्राणेश्वरे मन्मथः ॥ ३७ ॥ रात्रिर्मे दिवसायते भो रोहिणि त्वमसि रात्रिचरस्य भार्याऽथैनं निवास्य हिमरुचिश्चण्डांशुलक्षायते तारापतिरपि प्रदीप्तवडवावह्वि- पतिं सखि दुर्निवारम् । जालान्तरेण मम सद्मनि संनिविष्टः स्फुलिङ्गायते । धीरो दक्षिणमारुतोऽपि दहनज्वालावलीढायते श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ ४९॥ हा हा चन्दनबिन्दुरद्य जलवत्संचारिरङ्गायते ॥ ३८॥ गुञ्जन्ति प्रतिगुञ्जमम्बुजदलद्रोणीषु भृङ्गाङ्गनाः फुल्लत्पुष्प
नायिकां प्रति सखीवचनम् रसालवीथिशिखरे कूजन्ति माद्यपिकाः । कामः काममयं करोति विशिखैर्हन्तुं मुहुर्दुर्दिनं का सा तन्मलयानिलस्य |
वियोगवह्निकुण्डेऽस्मिन्हृदये ते वियोगिनि । प्रियसङ्गसखि मे भीतिस्त्वयोद्भाव्यते ॥३९॥ रोलम्बाः परिपूरयन्तु सुखायैव मुक्ताहारस्तपस्यति ॥ १॥ पाण्डु क्षामं वदनं हरितो झङ्कारकोलाहलैर्मन्दं मन्दमुपैतु चन्दनवनीजातो हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं नभस्वानपि । माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः क्षेत्रियरोगं सखि हृदन्तः ॥ २ ॥ सखि पतिविरहहताशः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी किमिति प्रशमं न याति नयनोदैः। शृण कारणं नितम्बिनि ॥ ४० ॥ वार्यन्तां मन्दमन्दं मधुकरनिकरप्रौढझङ्कारधाराः मुश्चसि नयनोदकं तु सस्नेहम् ॥ ३॥ सहसा हृदये निधाय क्षिप्यन्तां यत्र कुत्र प्रतिदिशमधुना भूरिभाराश्च हाराः ।
देतो नयनादिन्द्रियमुद्रणां विधाय । अयि कण्टकिताङ्गयष्टि दह्यन्तां सर्व एते कमलदलयताः किं च हा पुष्पभारास्तारा | सत्यं कथय ध्यायसि किं रहो निषण्णा ॥ ४ ॥ सहचरि नाराचधारा विकिरति हृदये मन्मथोऽयं हताशः ॥४१॥ शपथाः शतं मदीया वद विरहग्लपितां निजामवस्थाम् । श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्ग समन्तादृष्ट्वा सहचरि परिपृच्छ भानुकन्यानवदलिनीनलिनीनिकुञ्जयस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । तस्मिन्नागत्य
शय्याः ॥ ५॥ नलिनीदलतालवीजनं सखि तन्व्या विनिकण्ठग्रहणसरभसस्थायिनि प्राणनाथे भग्ना मानस्य चिन्ता
थे भग्ना मानस्य चिन्ता वारितं मया। तनुवल्लिविभूतिशङ्कया विनिवार्यः श्वसिताभवति मम पुनर्वज्रमय्याः कदा नु ॥ ४२ ॥
निलः कथम् ॥ ६ ॥ अयं विपाको वद कस्य यूनः
कल्याणि कल्याणपरम्पराणाम् । यदक्षिकोणस्रवदच्छधारामदनं प्रत्युक्तयः
हारावतारो गुणमन्तरेण ॥ ७ ॥ वासस्तदेव वपुषो वलयं हृदयमाश्रयसे यदि मामकं ज्वलयसीत्थमनङ्ग तदेति कम् ।
| तदेव हस्तस्य सैव जघनस्य च रत्नकाश्ची । वाचालभृङ्गस्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि हताश हुताशवत्
सुभगे सुरभौ समस्तमद्याधिकं भवति ते सखि किं निदा॥ ४३ ॥ जटा नेयं वेणीकृतकचकलापो न गैरलं गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् । इयं
१ भम. २ पाण्डुरता. ३ शिवभ्रान्त्या. ४ मुक्तस्त्यक्त आहारो
येन; पक्षे,-मुक्तानां मौक्तिकानां हारः. ५ पत्युर्विरहो वियोग १ मद्यपः. २ विषम्.
एव हुताशोऽग्निः ६ नेत्रोदकै. अश्रुभिरिति यावत्.