________________
२८६
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
नम् ॥ ८॥ उत्पादयत्यलमिदं मनसो विषादं सीदत्सरो- निन्द्यस्य वा कस्येदं दृढसौहृदे प्रतिदिनं दीनं त्वया रुहनिभं वदनं त्वदीयम् । ज्ञात्वा निदानमहमत्र समान- स्मयते ॥ २१ ॥ उज्जम्भाननमुल्लसत्कुचतटं लोलभमद्भूलतं दुःखा प्राणैरपि प्रियतमे भवितुं समीहे ॥ ९ ॥ अनुदिन- खेदाम्भःस्न पिताङ्गयष्टि विगलद्रीडं सरोमाञ्चया । धन्यः मधिकं ते कम्पते कायवल्ली शिव शिव नयनान्तं नाश्रु- कोऽपि युवा स यस्य वदने व्यापारिताः सांप्रतं मुग्धे दुग्धधारा जहाति । कथय कथय कोऽयं यत्कृते कोमलाङ्गि महाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥ २२ ॥ मुग्धे त्यजति न परिणद्धं पाण्डिमानं कपोलः ॥ १० ॥ विलुलित- | दोलतिकां निधाय न कृतो द्वारोपरोधस्त्वया लग्ना नो मतिपूरैर्बाष्पमानन्दशोकप्रभवमवसृजन्ती तृष्णयोत्तानदीर्घा । रुदती गतासि रभसात्तस्योत्तरीयांशुके । कालेऽस्मिन्कुसुनपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलबहलमुग्धा माकरे द्विगुणितप्रेमोत्सवे रागिणां गच्छन्नग्रत एव मूढदुग्धकुल्येव दृष्टिः ॥ ११ ॥ अधिकरतलतल्पं कल्पितस्वाप- हृदये मुक्तस्त्वया वल्लभः ॥ २३ ॥ विश्रान्तो दिवसस्तटीलीलापरिमिलननिमीलत्पाण्डिमा गण्डपाली । सुतनु कथय मयमटत्यस्ताचलस्यांशुमान्संप्रत्यङ्करितान्धकारपटलैर्लम्बालका कस्य व्यञ्जयस्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् द्यौरभूत् । एह्यन्तर्विश वेश्मनः शशिमुखि द्वारस्थली॥ १२ ॥ अलसवलितैः प्रेमााट्टैर्मुहुर्मुकुलीकृतैः क्षणमभि- तोरणस्तम्भालम्बितबाहुवल्लि रुदती किं खं पथः पश्यसि मुखैर्लजालोलैर्निमेषपराङ्मुखैः । हृदयनिहतं भावाकूतं ॥ २४ ॥ आहारे विरतिः समाविषयग्रामे निवृत्तिः परा वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलो- नासाग्रे नयनं यदेतदपरं यचैकतानं मनः । मौनं चेदमिदं क्यते ॥ १३ ॥ भगिनि मदनः श्रीमानेष त्वया यदि च शून्यमखिलं यद्विश्वमाभाति ते तद्रूयाः सखि योगिनी लिख्यते किमपि सुमुखि व्यग्रासीति व्रजामि निजालयम् । किमसि भोः किं वा वियोगिन्यसि ॥ २५ ॥ यत्तालीदलयदपि मकरोऽधस्तात्पौष्पं करे च शरासनं तदपि परितो पाकपाण्डु वदनं यहुर्दिनं नेत्रयोर्यत्प्रेडोलितकेलिपङ्कजवनाः दृष्टिया जनः सखि नामरः ॥ १४ ॥ गोपायन्ती विरह- श्वासाः प्रसर्पन्ति च । गौरी क्रुध्यतु वर्तते यदि न ते जनितं दुःखमग्रे गुरूणां किं त्वं मुग्धे नयनगलितं वाष्प- तत्कोऽपि चित्ते युवा विग्धिक्त्वां खलु पांसुखेलनसखीपूरं रुणत्सि । नक्तं नक्तं नयनसलिलैरेष आर्दीकृतस्ते लोकेऽपि यन्निह्नवः ॥ २६ ॥ क्षामं गात्रमतीव पाण्डु वदनं शय्योपान्तः कथयति दशामातपे शोष्यमाणः ॥ १५॥ क्रिया कपोलस्थली कोऽसौ चेतसि वर्तते तव युवा लोकैकशोणौ कोणी सखि नयनयोरुद्यतो गोपनाय शङ्कामेव स्फुटय- मान्याकृतिः । त्यक्त्वा किंचिदपत्रपां कथय मे खिन्नासि तितरां खेदबिन्दुप्रचारः । अन्तः प्रेमाङ्कुरपरिकरारम्भकं किं त्वं वृथा घोरः पञ्चशरो यदि त्वमबला वक्ष्यामि नातः कन्दमस्याः किंचित्किंचित्कथयति पुनः कापि दिव्या परम् ॥ २७॥ चिन्ताभिः स्तिमितं मनः करतले लीना मुखश्रीः ॥ १६ ॥ मुक्ताहारं न च कुचगिरेः कङ्कणं नैव कपोलस्थली प्रत्यूषक्षणदेशपाण्डुवदनं श्वासैकखिन्नोऽधरः । हस्तात्कर्णात्स्वर्णाभरणमपि वा नीतवान्नैव तावत् । अंहो अम्भःशीकरपद्मिनीकिसलयैनीपैति. तापः शमं कोऽस्याः स्वप्ने बकुलकुसुमं भूषणं संदधानः कोऽयं चोरो हृदयमहर- प्रार्थितदुर्लभोऽस्ति सहते दीनां दशामीदृशीम् ॥ २८ ॥ त्तन्वि तन्न प्रतीमः ॥ १७ ॥ सायं दामग्रथनसमये
लावण्यद्रविणव्ययो न गणितः क्लेशो महानर्जितः स्वच्छन्द लग्नया कर्णमूले सख्या मन्दस्मितसुभगया सादरं सूच्य
चरतो जेनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि स्वगुमानः । धन्यः कोऽयं कमलनयने यत्कथायाः पुरस्ता
णानुरूपरमणाभावाद्वैराकी हता कोऽर्थश्चेतसि वेधसा विनिदगुल्यग्रं निजमपि मुहुः सूचिविद्धं न वेत्सि ॥ १८ ॥
हितस्तन्वीमिमां तन्वता ॥ २९॥ जानीमस्तव गौरि मखं पाण्डुच्छायं नयनयुगलं बाष्पतरलं तनुः क्षामक्षामा चेतसि चिरं शंभः समुजम्भते तापो नेत्रतनूनपादिव तनों गतमविशदं धैर्यविगमः । ह्रियं मुक्त्वा मूढे कथयसि न
तीव्रः समुन्मीलति । अक्ष्णोरस्र मिषेण गच्छति बहिर्गङ्गातरमे सारवचनान्यवस्था येनेयं तव सखि मुहूर्तेन पतिता
गावलिः पाण्डिम्नः कपटेन चन्द्रकलिकाकान्तिः समुन्मीलति ॥ १९ ॥ पक्ष्मायग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः
॥ ३० ॥ न प्रीतिः पवने रतिर्न रसने प्रेमा न पङ्केरुहे कुर्वत्या हरहासहारि हृदये हारावलीभूषणम् । बाले बाल
न स्नेहः कुसुमे सुखं न शयने यत्नो न वा जीवने । चन्द्रे मृणालनालवलयालंकारकान्ते करे विन्यस्याननमायताक्षि
| नैव चमत्कृतिम॑गयते मोदो न मौनव्रते तेने तेन कियांस्तसुकृती कोऽयं त्वया स्मर्यते ॥ २० ॥ आसन्नामवलम्ब्य
पस्तरुणिमा यस्मै तवेयं दशा ॥ ३१ ॥ मातः कं हृदये केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहम् । आमीलन्नयनान्तवान्तसलिलं श्लाघ्यस्य १ उदासीनस्येत्यर्थः. २ दीना..