________________
२८४
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
आलोकये कथं सख्यस्तस्य चन्द्रमसो मुखम् ॥ ४ ॥ कूटम् ॥ २१ ॥ कलयति मम चेतस्तल्पमङ्गारकल्पं ज्वलविरमत विरमत सख्यो नलिनीदलतालवृन्तपवनेन । हृदय- यति मम गात्रं चन्दनं चन्द्रकश्च । तिरयति मम नेत्रे गतोऽयं वह्निर्झटिति कदाचिज्वलत्येव ॥५॥ अनल- मोहजन्मान्धकारो विकृतबहुविकारं मन्मथो मां दुनोति
नविद्यां सभग भवान्नियतमेव जानाति । मन्मथशराग्नि-॥ २२ ॥ रिपरिव सखीसंवासोऽयं शिखीव हिमानिलो तप्त हृदि मे कथमन्यथा वससि ॥६॥ अजनि प्रतिदिन- विषमिव सुधारश्मियस्मिन्दनोति मनोगते । हृदयमदये मेषा कर्दमशेषा मदङ्गसङ्गेन । प्रतिनिशमपरि पम्पा दक्षिण- तस्मिन्नेवं पुनर्वलते बलात्कृवलयदृशां वामः कामो निकाम संपातिभिः सलिलैः ॥ ७॥ मदकलकतान्तकासरखुरपुट- निरशः ॥ २३॥ ज्वलतु गगने रात्रौ र निर्धूतधूलिसंकाशम् । केतकरजो निवार्य सखि यदि कार्य शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम मम प्राणैः ॥ ८ ॥ आलि बालिशतया बलिरस्मै दीयतां तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न बलिभुजे न कदापि । केवलं हि कलकण्ठशिशूनामेष एव त्वेवायं जनो न च जीवितम् ॥२४॥ इदानीं तीव्राभिर्दहन कुशलेषु निदानम् ॥ ९॥ गरलट्ठमकन्दमिन्दुबिम्बं करुणा- इव भाभिः परिवृतो ममाश्चर्य सूर्यः किमु सखि रजन्यामुदवारिजवारणो वसन्तः । रजनी स्मरभूपतेः कृपाणी करणीयं यति । अयं मुग्धं चन्द्रः किमिति मयि तापं प्रकटयत्यनाकिमतः परं विधातः ॥ १० ॥ हन्तालि संतापनिवृत्तयेऽस्याः थानां बाले किमिव विपरीतं न भवति ॥ २५ ॥ पिकाली किं तालवृन्तं तरलीकरोषि । उत्ताप एषोऽन्तरदाहहेतुर्नत- वाचालीभवति बहुधाऽलीकवचने मृणाली व्यालीव व्यथयभ्रुवो न व्यजनापनोद्यः ॥ ११ ॥ वरमसौ दिवसो न पुन- | तितरामङ्गमनिशम् । विषज्वालाजालं सखि किरति पीयूषनिशा ननु निशैव वरं न पुनर्दिनम् । उभयमेतदुपैत्वथवा किरणो जगत्प्राणः प्राणानपहरति केयं परिणतिः ॥ २६ ॥ क्षयं प्रियजनेन न यत्र समागमः ॥ १२ ॥ अहमिह स्थित- मनोरागस्तीव्र विषमिव विसर्पत्यविरतं प्रमाथी निर्धूम वत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः । न तनु- ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव संगम एव सुसंगमो हृदयसंगम एव सुसंगमः ॥१३॥ बकुल- गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न मालिकयापि मया न सा तनुरभूषि तदन्तरभीरुणा । तद- भवती ॥ २७ ॥ आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो धुना विधिना कृतमावयोर्गिरिदरीनगरीशतमन्तरम् ॥ १४ ॥ बाल्ये शंभोर्निटिलमहसा बद्धमैत्रीनिरूंढः । प्रौढो राहोरपि दहनजा न पृथुर्दवथुर्व्यथा विरहजैव यथा यदि नेदृशम् । मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैर्मादहनमाशु विशन्ति कथं स्त्रियः प्रियमपासुमुपासितुमुद्धराः मिति प्राप्तमेतत् ॥ २८ ॥ भस्मीभूतः कुसुमविशिखः शंभु॥ १५ ॥ कति न सन्ति जना जगतीतले तदपि तद्विरहा- नेत्राग्निनाभूज्वालादायी तदनु मनसि प्राप्तजन्मा बभूव । कुलितं मनः । कति न सन्ति निशाकरतारकाः कमलिनी भूयस्तस्मिन्विरहदहनैर्दाहितोऽसौ मयैवं कुत्रोत्पन्नो व्यथयति मलिनी रविणा विना ॥ १६ ॥ अरतिरियमुपैति नापि निद्रा पुनर्मामहो तन्न वेद्मि ॥ २९ ॥ पञ्चत्वं तनुरेति भूतनिवहाः गणयति तस्य गुणान्मनो न दोषान् । विगलति रजनी न स्वांशैमिलन्तु ध्रुवं धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे संगमाशा व्रजति तनुस्तनुतां न चानुरागः ॥१७॥ प्रियसखि वरम् । तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गनव्योम्नि न तथा पटीरपङ्को न च नलिनीदलमारुतोऽपि शीतः । व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः ॥३०॥ यास्याशमयति मम देहदाहमन्तः सपदि कथा हि यथा नरेन्द्र- मीति समुद्यतस्य गदितं विश्रब्धमाकर्णितं गच्छन्दूरमुपेक्षितो सूनोः ॥ १८ ॥ एतानि निःसहतनोरसमञ्जसानि शून्यं मुहुरसौ व्यावृत्य तिष्ठन्नपि । तच्छून्ये पुनरागतास्मि भवने मनः पिशुनयन्ति गतागतानि । एते च तीरतरवः प्रथयन्ति प्राणास्त एते दृढाः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं तापमालम्बितोज्झिततरुग्लपितैः प्रवालैः ॥ १९ ॥ अन्त- रोदिमि ॥३१॥ यात्रामङ्गलसंविधानरचनाव्यग्रे सखीनां जने गता मदनवह्निशिखावली या सा बाधते किमिह चन्दन- बाष्पाम्भःपिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले । प्राणेशस्य चर्चितेन । यः कुम्भकारभवनोपरि पङ्कलेपस्तापाय केवल- महीक्षणार्पितदृशः कृच्छादपि कामतः किं व्रीडाहतया मया मसौ न च तापशान्त्यै ॥ २० ॥ बत सखि कियदेतत्पश्य भुजलतापाशो न कण्ठेऽर्पितः ॥ ३२ ॥ दाक्षिण्यं मलयावैरं स्मरस्य प्रियविरहकृशेऽस्मिन्रागिलोके तथा हि । उपवन- निलस्य विदितं शैत्यं सुधादीधितेर्वाचामेव न गोचरे मलसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोट्टैङ्कितं काल- | यजस्यापि स्फुटं सौष्ठवम् । विश्लेषे तव केन मे परिचिताः
१ विरामं कुरुत. २ एतन्नामकं सरः. इयमपि रामोक्तिः । १ ललाटनेत्राग्निना. २ प्रसिद्धः. ३ ग्रहणकाले संपकातिशयादन्त. ३ नव्यो नवीनो जनस्तरुणः; पक्षे,-व्यजनं तालवृन्तम्. ४ दत्तम्. रङ्गतां प्रापित इत्यर्थः. ४ न्यायप्राप्तमित्यर्थः.