SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ वियोगिनो विप्रलापाः, वियोगिन्या विप्रलापाः २८३ सोदरौ सौहार्दै कुमुदाकरेषु किरणाः पीयूषधाराकिरः । स्पर्धा किं व्यवस्थति कुतोऽस्ति च कीदृशीयम् ॥ १५९ ॥ ते वदनाम्बुजैर्मुगदृशां तत्स्थाणुचूडामणे हहो चन्द्र कथं नु चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रह स्याख्यायीव सिञ्चसि मयि ज्वालामुचो रोचिषः ॥ १४८ ॥ , स्वनसि मृदु कर्णान्तिकचरः । करौ ब्याधुन्वत्याः पिबसि पवनं प्रत्युक्तयः रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु उन्मीलन्मुकुलकरालकुन्दकोशप्रच्योतद्धनमकरन्दगन्ध- कृती ॥ १६० ॥ उन्मीलन्नयनान्तकान्तिलहरीनिष्पीतयोः बन्धो । तामीषत्प्रचलविलोचनां नताङ्गीमालिङ्गन्पवन मम केवलादामोदादवधारणीयवपुषोः कान्तासखे न क्षणम् । स्पृशाङ्गमङ्गम् ॥ १४९ ॥ व्याधूय यद्वसनमम्बुजलोचनाया यत्कर्णोत्पलयोः स्थितेन भवता किंचित्समुद्गुञ्जितं भ्रातस्तिष्ठति वक्षोजयोः कनककुम्भविलासभाजोः । आलिङ्गसि प्रसभ- कुत्र तत्कथय मे कान्तं प्रियाया मुखम् ॥ १६१ ॥ मङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह ॥ १५० ॥ हंसं प्रत्युक्तिः मेघं प्रत्युक्तयः हंस प्रयच्छ मे कान्तां गतिरस्यास्वया हृता । विभाभो मेघ गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे ।। मानिने वितैकदेशेन देयं यदभियुज्यते ॥ १६२ ॥ संस्पर्शरोमाञ्चितजातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥१५१॥ | चकोरं प्रत्युक्तिः भ्रमय जलदानम्भोगर्भान्प्रमोहय चातकान्कलय शिखिनः | चलुकयसि चन्द्रदीधितिमविरलमश्नासि नूनमगारान् । केकोत्कण्ठान्कठोरय केतकान् । विरहिणि जने मूर्छा लब्ध्वा अधिकरणमुष्णमनयोः किमिह चकोरावधारयसि ॥ १६३॥ कृष्णसारं प्रत्युक्तिः विनोदयति व्यथामकरुण पुनः संज्ञाव्याधि विधाय किमीहसे | ॥ १५२ ॥ मलयमरुतां व्राता याता विकासितमल्लिका स्नेहं स्वीकुरु कृष्णसार कथय कागान्मम प्रेयसी नो जानासि यदावयोः समजनि व्यापारतो मित्रता । स्फीते परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटयितुं | निःस्नेहं तं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स | | यत्किल मण्डले हिमरुचेर्जातं त्वया लाञ्छनं भव्ये भास्करएव धनंजयः ॥ १५३ ॥ मण्डले तदधुना दत्तः कलङ्को मया ॥ १६४ ॥ अशोकं प्रत्युक्तिः सारङ्गं प्रत्युक्तिः रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणैस्त्वा रे सारङ्गा वनवसतयस्तत्त्वमाख्यात यूयं कुत्राधीतं त्रिभुवनमनोहारि चाञ्चल्यमणोः । आं जानीमो गमनसमये मायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि । कान्तापाद- हन्त कान्तारसीमन्येकाकिन्याः कुवलयदृशो लुण्ठिता तलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक यौवनश्रीः ॥ १६५ ॥ केवलमहं धात्रा सशोकः कृतः ॥१५४॥ रक्ताशोक कृशोदरी मयूरविषयकोक्तिः क्क नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं मृदुपवनविभिन्नो मत्प्रियाया विनाशाद्धनरुचिरकलापो वातावधूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छद- निःसपत्नोऽद्य जातः । रतिविगलितबन्धे केशपाशे सुकेश्याः स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥ १५५॥ सति कुसुमसनाथे किं हरेदेष बहः ॥ १६६ ॥ तमालं प्रत्युक्तिः मुक्ताकलापं प्रत्युक्तिः धन्यस्त्वमसि तमाल स्पृष्टस्तन्व्या लतावदनया यत् ।। सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप लुठसि अद्य स्थावरजन्मा जातस्त्वं जङ्गमादधिकः ॥ १५६ ॥ | स्तनयोः प्रियायाः । बाणैः स्मरस्य शतशो विनिकृत्तमर्मा - स्वमेऽपि तां कथमहं न विलोकयामि ॥ १६७ ॥ मृणालहारं प्रत्युक्तिः परिच्युतस्तत्कुचकुम्भमध्यात्किं शोषमायासि मृणालहार । न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः किमु स्यात् वियोगिन्या विप्रलापाः हारो नारोपितः कण्ठे मया 'विश्लेषभीरुणा । इदानीमधुकरं प्रत्युक्तयः | मन्तरे जाताः पर्वताः सरितो द्रुमाः ॥ १॥ बिभेमि सखि वदनमिदं न सरोज नयने नेन्दीवरे ह्येते । इह सविधे संवीक्ष्य भ्रमरीभूतकीटकम् । यद्ध्यानादागते पुंस्त्वे तेन मुग्धदृशो मधुकर न मुधा परिभ्राम्य ॥ १५८ ॥ भ्रात- साधै रतिः कथम् ॥२॥ याः पश्यन्ति प्रियं स्वप्ने द्विरेफ भवता भ्रमता समन्तात्प्राणाधिका प्रियतमा मम धन्यास्ताः सखि योषितः । अस्माकं तु गते कान्ते गता निद्रापि वीक्षिता किम् । ब्रूषे किमोमिति सखे कथयाशु तन्मे किं वैरिणी ॥ ३ ॥ यदीयबलमालोक्य गतः प्रेयान्वियुज्यते । १ रक्तवर्णः; पक्षे,-अनुरक्तः. २ भ्रमराः; पक्षे, बाणाः.३ कान्ता- १ सीतावियोगदूयमानमानसस्य सूर्यवंशमुक्तामणेः श्रीरामस्योपादघात:. 'पादाहतः प्रमदया विकसत्यशोकः.' | किरियम्. २ वियोगः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy