________________
२८२
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे । वकं हिमगभैरग्निमिन्दुर्मयूखैस्त्वमपि कुसुमबाणान्वैज्रसारीकरोषि ह्रीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भ दधाना यन्मां नोवाच ॥ १३६ ॥ हृदि बिसलताहारो नायं भुजंगमनायकः किंचित्स्थितमपि पुरतो मानसं तनोति ॥ १२१॥ चक्षः- कुवलयदलश्रेणी कण्ठे न सा गरलद्यतिः । मलयजरजो नेदं प्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमानेऽभ्युपाये याते भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु रागे विवृद्धिं प्रविसरति गिरां विस्तरे दूतिकायाः । आस्तां धावसि ॥ १३७ ॥ पाणौ मा कुरु चूतसायकममुं मा दूरे स तावत्सरभसदयितालिङ्गनानन्दलाभस्तद्गहोपान्त- | चापमारोपय क्रीडानिर्जितविश्व मूछितजनाघातेन किं रथ्याभ्रमणमपि परां निवृतिं संतनोति ॥ १२२ ॥ | पौरुषम् । तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षानलश्रेणीमदनं प्रत्युक्तयः
| जर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ १३८ ॥ स्मयमप्राप्तदुःखो यः स दुनोति न विस्मयः । त्वं स्मर रे रे निर्दय दुर्निवार मदन प्रोत्फुल्लपङ्केरुहं बाणं संवणु प्राप्तदाहोऽपि दहसीति किमुच्यते ॥ १२३ ॥ भवनेत्रभवो संवृणु त्यज धनुः किं पौरुषं मां प्रति । कान्तासङ्गवियोगवह्निरद्यापि त्वयि मन्मथ । ज्वलतीवान्यथा किं ते दुःखदहनज्वालावलीढं वपुः शूराणां मृतमारणे न हि परो विशिखास्तत्कणा , इव ॥ १२४ ॥ अद्यापि नूनं हरकोप- | धर्मः प्रयुक्तो बुधैः ॥ १३९ ॥ आपुङ्खाग्रममी शरा मनसि वह्निस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ । त्वमन्यथा मन्मथ मे मनाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुरिदं तैरेव मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ १२५॥ वृथैव सार्धं मम । तत्कंदर्प निरायुधोऽसि भवता जेतुं न शक्तः संकल्पशतैरजस्रमनङ्ग नीतोऽसि मयातिवृद्धिम् । आकृष्य परो दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः ॥ १२६ ॥ ॥ १४० ॥ बाणाः पञ्च मनोभवस्य नियतास्तेषामसंख्यो क रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् । जनः प्रायोऽस्मद्विध एव लक्ष्य इति यल्लोके प्रसिद्धिं गतम् । मृदुतीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥१२७॥ | दृष्टं तत्त्वयि विप्रतीपमधुना यस्मादसंख्यैरयं विद्धः कामिजनः अनुममार न मार कथं नु सा रतिरतिप्रथितापि पतिव्रता । शरैरशरणो नीतस्त्वया पञ्चताम् ॥ १४१॥ तद्विच्छेदअयमनाथवधूवधपातकी दयितयापि तयासि किमुज्झितः | कृशस्य कण्ठलुठितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शरैरति॥ १२८ ॥ भुवनमोहनजेन किमेनसा तव परेत बभूव | शितैर्भिन्दन्मनो निर्भरम् । शंभोर्भूतकृपाविधेयमनसः प्रोद्दामपिशाचता। यदधुना विरहाधिमलीमसामभिभवन्भ्रमसि स्मर | नेत्रानलज्वालाजालकरालितः पुनरसावास्तां समस मद्विधाम् ॥ १२९ ॥ स्मर नृशंसतमस्त्वमतो विधिः ॥ १४२ ॥ बाणान्संहर मुश्च कार्मुकलतां लक्ष्यं तव सुमनसः कृतवान्भवदायुधम् । यदि दृढं धनुरायसमाशुगं | त्र्यम्बकः के नामात्र वयं शिरीषकलिकाकल्पं यदीयं मनः । तव सृजेत्रिजगत्प्रलयं व्रजेत् ॥ १३०॥ विधिरनंशमभेद्य- तत्कारुण्यपरिग्रहाकुरु दयामस्मिन्विधेये जने स्वामिन्मन्मथ मवेक्ष्य ते जनमनः खलु लक्ष्यमकल्पयत् । अपि स तादृश पुनरपि खनाद्भुतं दर्शय ॥ १४३॥ वज्रमदास्यत चेत्तदा त्वदिषुभिर्व्यदलिष्यदसावपि ॥ १३१॥
चन्द्रं प्रत्युक्तयः . अपि विधिः कुसुमानि तवाशुगान्म्मर विधाय स निर्वृति- चण्डीशचूडाभरण चन्द्र लोकतमोपह । विरहिप्राणहरण माप्तवान् । अदित पञ्च हि ते स नियम्य तांस्तदपि तैबत | कदर्थय न मां वृथा ॥ १४४ ॥ तारापते कुमुदिनीमनुजर्जरितं जगत ॥ १३२ ॥ सह तया स्मर भस्म झटित्यभः । कूलकान्तां पादेन पीडयसि कम्पयसि द्विजातीन् । विद्वेषमापशुपतिं प्रति यामिषुमग्रहीः । ध्रुवमभूदधुना वितनोः शरस्तव चरसि किं च वियोगिलोके नक्तंचरस्य भवतः करुणा कटुस्वर एव स पञ्चमः ॥ १३३ ॥ त्वमुचितं नयनार्चिषि कुतः स्यात् ॥ १४५ ॥ किं रे विधो मृगदृशां मुखमद्वितीयं शंभुना भुवनशान्तिकहोमहविः कृतः । तव वयस्यमपास्य
भाजपा कता वयमस्य | राजीव दृप्यसि दृगम्बुजमन्यदेव । झङ्कारमावहसि भगतनुन मधुं मधु हतवता हरिणा बत किं कृतम् ॥ १३४॥ तादृक्कमोणि धिङ् न पुनरीदृशमीक्षणीयम् ॥ १४६॥ बाणाग्निमस्तकरुणो विकिरन्ममाङ्गे प्रायो न वेत्सि विषमास्त्रवर
अभिलषसि यदिन्दो वक्रलक्ष्मीं मृगाक्ष्याः पुनरपि खपीडाम् । संताप एव भवता किमु नान्वभावि चण्डीपते- सकृदब्धी मज संक्षालयाङ्कम् । सुविमलमथ बिम्ब रलिकलोचनगोचरेण ॥ १३५ ॥ तव कुसुमशरत्वं शीतरश्मि- |
| पारिजातस्य गन्धैः सुरभय वद नो चेत्त्वं व तस्या मुखं क्व त्वमिन्दोद्धयमिदमयथार्थ दृश्यते मद्विधेषु । विसृजति |
॥ १४७ ॥ ' तिर्दुग्धसमुद्रतो भगवतः श्रीकौस्तुभौ
१ वज्रवकठिनान्करोषि.२ वासुकिः. ३ निष्करुण. ४ विकसितम्. १ लोला चञ्चला तारा कनीनिका ययोः. २ लज्जया नम्रम्. ५ उपसंहर. ६ विरुद्धस्वभावम्. ७ पक्षिणः; पक्षे, ब्राह्मणान्. ३ संतापयति. ४ वडवाग्निः ५ समुद्रे. ६ दैत्यविशेषम्. ७ असत्यम्. ८ रात्रिचरस्य ; पक्षे,-राक्षसस्य. ९ लान्छनमित्यर्थः. १० उत्पत्तिः