________________
तरुणीपृथगवयववर्णनम्
२६३
मपि तद्धात्रा कान्तामुखे विनिवेशितम् । सुरसुमनसः चातुर्यस्यैकचिह्न फलममलगिरां मूलमुत्तापशान्तेः पद्मायाः श्वासामोदे शशी च कपोलयोरमृतमधरे तिर्यग्भूते विषं सप्रसादं स्थलमपि च रुचां कोशभूतं फलानाम् । शृङ्गारच विलोचने ॥१९४ ॥ असावन्तश्चञ्चद्विकचनवलीलाब्ज- | स्थातिमानं शरदमृतकरस्पर्धि सौभाग्यसिन्धोरास्वं तसाः युगलस्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि । विना दोषा- | सहास्यं मनसि न मृदुले कस्य लासं तनोति ॥ २०६॥ सङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलित
स्मितम कलङ्कः सुमुखि ते॥ १९५ ॥ जगन्नेत्रानन्दं वदनमतुलं | कामबाणप्रहारेण मूछितानि पदे पदे । जीवन्ति पक्ष्मलदृशः कथंकारं पङ्केरुहमनुविधातुं प्रभवति । अयं युवचेतांसि युवतीनां स्मितामृतैः ॥ २०७॥ स्मयमानचेदाकाली सह मदनकोदण्डलतया वराको राकेन्दुः मायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् । असमग्रकुवलययुगं किं न वहति ॥ १९६ ॥ अनाकाशे चन्द्रः लक्ष्यकेसरमुच्चस दिव पङ्कजं दृष्टम् ॥२०८॥ धवलीकरोति सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः | हरितो मलिनीकुरुते मनः सपत्नीनाम् । अस्या हास्यविकासो सोऽपि तिमिरैः। सुधां मुञ्चत्युच्चैरशनिमथ संमोहजननी | मम तु मनो रक्तमाचरति ॥ २०९ ॥ यदि प्रसादीकुरुते किमुत्पातालीयं वदत जगतः कर्तुरुदिता ॥ १९७॥ सुधा- सुधांशोरेषा सहस्रांशमपि स्मितस्य । तत्कौमुदीनां कुरुते बद्धग्रासैरुपवनचकोरैरनुसृतां किरज्योत्स्नामच्छां नवलेवलि
| तमेव निमित्त्य देवः सफलं स्वजन्म ॥ २१०॥ पाकप्रैणयिनीम् । उपप्राकाराग्रं हिणु नयने तर्कय मेनाग
कण्ठः
कण्ठस्य विदधे कान्ति मुक्ताभरणता यथा । नास्याः नाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ १९८ ॥ विना
खभावरम्यस्य मुक्ताभरणता तथा ॥ २११ ॥ असासायं कोऽयं समुदयति सौरभ्यसुभगः किरज्योत्स्नाधारा
वुद्वेललावण्यरत्नाकरसमुद्वः । जगद्विजयमाङ्गल्ल्यशङ्कः मधिधरणि तारापरिवृढः । धनुर्धत्ते स्मारं तिरयति विहारं न तमसां निरातङ्कः पङ्केरुहयुगलम” नटयति ॥ १९९ ॥
कुसुमधन्वनः ॥ २१२ ॥ श्रोत्रपीयूषगण्डूषैः काकलीकल
गीतिभिः । कण्ठः कुण्ठितचातुर्यो विपश्चीपश्चमध्वनेः अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनास्पृष्टो न
॥२१३ ॥ अयं त्रयाणां ग्रामाणां विधानं मधुरध्वनिः । खलु परिभूतो दिनकृता । कुहूभिर्नो लुप्तो न च युवति
- | रेखात्रयमितीवास्याः सूत्रितं कण्ठकन्दले ॥ २१४ ॥ वक्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते |
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्त॥ २०० ॥ स्मितज्योत्स्नागङ्गा तपनतनया श्यामलरुचिः |
लस्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यसरस्वत्योष्ठाभारुणकिरणसौन्दर्यजयिनी । इमास्तिस्रस्तीर्था- | भावः ॥ २१५॥ कवित्वगानप्रियवादसत्यान्यस्या विधाता धिप इव मुखे सुभ्र मिलितास्तवेदं सेवन्को न लभत इहा- | न्यधिताधिकण्ठम् । रेखात्रयन्यासमिषादमीषां वासाय सोऽयं नन्दलहरीम् ॥ २०१॥ कोषः स्फीततरः स्थितानि परितः | विबभाज सीमाः ॥ २१६ ॥ मुक्तोत्करः संकटशुक्तिमध्यापत्राणि दुर्ग जलं मैत्रं मण्डलमुज्ज्वलं चिरमधो नीता- द्विनिर्गतः सारसलोचनायाः । जानीमहेऽस्याः कमनीयस्तथा कण्टकाः । इत्याकृष्टशिलीमुखेन रचनां कृत्वा तद्- | कम्बुग्रीवाधिवासाद्गुणवत्त्वमाप ॥ २१७ ॥ त्यद्भुतं यत्पद्मन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम्
वाणी ॥ २०२॥ आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि अमृतद्रवमाधुरीधुरीणां गिरमाकर्ण्य कुरङ्गलोचनायाः । व्यक्तं जन्मसमानमेव मिलितामंशुच्छटां वर्षति । आत्म- मुहुरभ्यसनं कषायकण्ठी कलकण्ठी कुरुते कुहूरुतेन द्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचादथ दुःस्थितस्य | ॥ २१८॥ स्वरेण तस्याममृतस्रुतेव प्रजल्पितायामभिजातन विधेस्तच्छीलमुन्मीलितम् ॥ २०३ ॥ तानि प्राश्चि । वाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव दिनानि यत्र रजनी सेहे तमिस्रापदं सा सृष्टिविरराम यत्र | ताड्यमाना ॥२१९॥ शिरीषकोषादपि कोमलाया वेधा विधाभवति ज्योत्स्नामयो नातपः । अद्यान्यः समयस्तथा हि तिथ- | याङ्गमशेषमस्याः। प्राप्तप्रकर्षः सुकुमारसर्गे समापयद्वाचि मृदुयोऽप्यस्या मुखस्योदये हस्ताहस्तिकया हरन्ति परितो | त्वमुद्राम् ॥२२०॥ प्रसूनबाणाद्वयवादिनी सा कापि द्विजेराकावराकीयशः ॥२०४ ॥ अज्ञातेन्दुपराभवं परिलस- नोपनिषत्यिकेन । अस्याः किमास्यद्विजराजतो वा नाधीयते घ्यालोलनेत्राञ्जनं भ्रान्तभ्रूलतमैणनाभितिलकं श्रीखण्डपत्राल- भैक्षभुजा तरुभ्यः॥२२१॥ पद्माङ्कसद्मानमवेक्ष्य लक्ष्मीमेकस्य कम् । बन्धूकाधरसुन्दरं सुरमुनिव्यामोहि वाक्यामृतं विष्णोः श्रयणात्सपत्नीम् । आस्येन्दुमस्या भजते जिताब्जं त्रैलोक्याद्भुतपङ्कजं वरतनोरास्यं न कस्य प्रियम् ॥ २०५॥ सरस्वती तद्विजिगीषया किम् ॥२२२॥ कण्ठे वसन्ती चतुरा
१ प्रसारयन्. २ लताविशेष:. ३ सदृशीम्. ४ प्रेरय. ५ईषत्. । १ प्रक्षिप्य.