________________
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
यदस्याः सरस्वती वादयते विपश्चीम् । तदेव वाग्भूय मुखे
हस्तरेखा मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ २२३ ॥ __ आयुरेखां चकारास्याः करे द्राधीयसी विधिः । शौण्डीयवाहू
| गर्वनिर्वाहप्रत्याशां च मनोभुवः ॥ २४३ ॥ दयिताबाहुपाशस्य कुतोऽयमपरो विधिः । जीवयत्यर्पितः
अङ्गुल्यः कण्ठे मारयत्यपर्वर्जितः ॥ २२४ ॥ शब्दवद्भिरलंकारैरु- सुदीर्घा रागशालिन्यो बहुपर्वमनोहराः । तस्या विरेजुरपेतमतिकोमलम् । सुवृत्तं काव्यवद्रेजे तद्बाहुलतिकाद्वयम् मुल्यः कामिनां संकथा इव ॥ २४४ ॥ रज्यन्नखस्याङ्गुलि॥ २२५ ॥ सरले एव दोलेंखे यदि चञ्चलचक्षुषः । पञ्चकस्य मिषादसौ हैङ्गुलपद्मतूणे । हैमैकपुडास्ति विशुद्धपर्वा अमुग्धाभ्यो मृणालीभ्यः कथमाजहतुः श्रियम् ॥ २२६ ॥ प्रियाकरे पञ्चशरी स्मरस्य ॥ २४५ ॥ बाहू तस्याः कुचाभोगनिरुद्धान्योन्यदर्शनौ । मत्रितं कथ
मुद्रिका मेताभ्यां मृणालीकीर्तिलुण्ठनम् ॥ २२७ ॥ बाहू प्रियाया | अङ्गुलीषु कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः । प्रोतेव बाणैः जयतां मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् । उचैस्तु | पुष्पेषोः सूक्ष्मलक्ष्यपरम्परा ॥ २४६ ॥ तच्चित्रममुष्य भग्नस्यालोक्यते निव्यथनं यदन्तः ॥ २२८॥
स्तनौ अजीयतावर्तशुभंयु नाभ्यां दोया मृणालं किमु कोमला- मृद्बङ्गि कठिनौ तन्वि पीनौ सुमुखि दुर्मुखौ । अत भ्याम् । निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु एव बहिर्यातौ हृदयात्ते पयोधरौ ॥२४७॥ तन्वङ्गयाः स्तनतन्निमग्नम् ॥ २२९॥
युग्मेन मुखं न प्रकटीकृतम् । हाराय गुणिने स्थानं न करौ
दत्तमिति लज्जया ॥ २४८ ॥ यन्न माति तदङ्गेषु लावण्यकुसुमायुधकोदण्डे हस्तौ विस्तीर्णचक्षुषः । अशोकपल्ल- मतिसंभृतम् । पिण्डीकृतमुरोदेशे तत्पयोधरतां गतम् ॥२४९॥ वास्त्राणां प्रतिहस्तत्वमागतौ ॥ २३० ॥ नाहं धार्थमधीराक्षि स्वयंभूः शंभुरम्भोजलोचने त्वत्पयोधरः । नखेन कस्य धन्यस्य मुखेन्दोः संमुखं त्वया । इतीव लीलापनेन करेऽस्याः चन्द्रचूडो भविष्यति ॥ २५० ॥ अविवेकि कुचद्वन्द्वं कान्तिरर्पिता ॥ २३१ ॥ स्पृष्टस्त्वयैव दयिते स्मरपूजा- हन्तु नाम जगत्रयम् । श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारव्यापृतेन हस्तेन । उद्दिन्नापरमृदुतरकिसलय इव लक्ष्यते- णम् ॥ २५१ ॥ प्रायश्चित्तं न गृह्णीतस्तन्वङ्गयाः पतितौ ऽशोकः ॥ २३२ ॥ अस्याः करस्पर्शनगधन िबोलत्व- स्तनौ । अत एव तयोः स्पर्शे लोकोऽयं शिथिलादरः ॥२५२॥ मापत्खलु पल्लवो यः । भूयोऽपि नामाधरसाम्यगर्व कुर्वन्कथं पयोधरधनीभावस्तावदम्बरमध्यगः । आश्लेषोपगमस्तत्र याववास्तु न स प्रवालः ॥ २३३॥ अस्यैव सर्गाय भवत्करस्य |न्नैव प्रवर्तते ॥ २५३॥ भाति निर्विवरे तस्याश्चित्रं कुचसरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणायां किं | युगान्तरे । क्रीडाकुण्डलितोचण्डकोदण्डः कुसुमायुधः हस्तलेखीकृतया तया स्याम् ॥२३४॥ मुग्धे प्रतारयसि किं ॥२५४ ॥ कुचद्वये चकोराक्षी चिम्बुकप्रान्तचुम्बिनि । कुसुमानि हर्तुमेतान्यशोकविटपस्य कुतूहलेन । अस्यैव तन्वि | मर्मोक्तिषु न शक्नोति स्थातुं लज्जानतानना ॥ २५५॥ शङ्के मवपल्लवडम्बरेषु त्वं हारयिष्यसि ननु स्वयमेव पाणी २३५ | तच्चित्तमक्लेशसाध्यं कुसुमधन्वनः । काठिन्यं बहिरेवास्याः कङ्कणम्
.. | स्तनाभ्यां येन धारितम् ॥ २५६ ॥ सा स्तनाञ्जलिबन्धेन गौराङ्गया भुजलावण्यमीलितं हेमकङ्कणम् । कण्ठाश्लेषे | मन्मथं प्रथमागतम् । करोतीवोन्मुखं बाला बान्धवं यौवनषयस्याभिः काठिन्यादन्वमीयत ॥ २३६ ॥ प्रकोष्ठबन्धे श्रियः ॥ २५७ ॥ अस्त्यप्रतिसमाधेयं स्तनद्वन्द्वस्य दूषणम् । बिम्बोष्ठयास्तस्याः काञ्चनकङ्कणम् । नालं वलयितं हस्ते स्फुटतां कञ्चुकानां यन्नायात्यावरणीयताम् ॥ २५८ ॥ कुम्भौ हेमाब्जस्येव राजते ॥ २३७ ॥ सौवर्णकङ्कणश्रेण्या सदम्भौ करिणां कलशौ मन्दकौशलौ । चक्रवाको वराको भाति तद्बाहुकन्दली । तूणचम्पकमौर्येव पुष्पचापेन च तदीयकुचयोः परः॥ २५९ ॥ मुखेन्दुचन्द्रिकापूरप्लाव्यवेष्टिता ॥ २३८ ॥ सहेमकटकं धत्ते सा करं पद्मतस्करम् । | मानौ पुनः पुनः । शीतभीताविवान्योन्यं तस्याः पीडयतः पद्मिनीवल्लभस्येव मूले वेष्टितमंशुना ॥ २३९ ॥ हस्ते स्तनौ ॥ २६० ॥ तत्कुचौ चरतः किंचिन्नूनं मनसिजव्रतम् । चकास्ति बालायास्तस्याः कङ्कणमालिका । मनःकुरङ्गबन्धाय | नित्योन्मुखौ यदासाते मौलीरत्नस्य भावतः ॥ २६१॥ पाशालीव मनोभुवः ॥ २४० ॥ कृशाङ्गयाः कुचभारेण | सा धारयत्यधीराक्षी दुर्वहं स्तनमण्डलम् । गर्वपर्वतमारूढदूरमुत्सारितौ भुजौ । वहतः कलहायेव वाचालां वलया- | चित्रं कुसुमकार्मुकः ॥ २६२ ॥ तस्यास्तुङ्गस्तनच्छाया वलिम् ॥ २४१ ॥ न्यस्तानि दन्तवलयानि कर कदा- १ विशेषदर्शनरहितम् पक्षे,-विश्लेषशून्यम्. परस्परं संलिष्टत्वात्. चित्तानीन्दुखण्डघटितानि ममैष तकः । अस्या निसर्गमृदु- | २ वेदः, पक्षे,-कर्णः. ३ पापनिष्कृतिम् ; पक्षे,-प्रायो बाहुल्येन चित्तं पाणिसरोजमेषामामोचने झटिति यन्मुकुलीबभूव ॥२४२॥
खान्तम्. ४ पातकिनौ; पक्षे,-गलिती. ५ पयोधराणां मेधानां
घनीभावः प्राचुर्यम्. ६ आकाशमध्यक्ती च. ७ आलेषानक्षत्र१ त्यक्तः ।
स्योदयः पक्षे, सुगमम्.