SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६२ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् मुखम् मनुष्ठितं पुनः ॥ १७८॥ तस्या मुखस्यातिमनोहरस्य जितेन्दुपद्मलावण्यं कः कान्तावदनं जयेत् । मुक्त्वा | कर्तुं न शक्तः सदृशं प्रियायाः। अद्यापि शीतद्युतिरात्मतदेव सुरतश्रमजिमितलोचनम् ॥ १६० ॥ चलद्भुङ्गमिवा- | बिम्बं निर्माय निर्माय पुनर्भिनत्ति ॥ १७९ ॥ अनेन रम्भोरु म्भोजमधीरनयनं मुखम् । तदीयं यदि दृश्येत कामः | तवाननेन पीयूषभानोस्तुलया धृतस्य । ऊनस्य नूनं परिपूरक्रुद्धोऽस्तु किं ततः ॥ १६१ ॥ विलसत्याननं तस्या णाय तारा स्फुरन्ति प्रतिमानम्खण्डाः ॥ १८० ॥ अस्या नासाग्रस्थितमौक्तिकम् । आलक्षितबुधाश्लेषं राकेन्दोरिव मुखस्खास्तु न पूर्णिमास्यं पूर्णस्य जित्वा महिमा हिमांशुम् । मण्डलम् ॥ १६२ ॥ मुखं वहति बन्धूकबन्धुरेणाधरेण सा। भ्रलक्ष्मखण्डं दधदर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः पूर्णेन्दुमिव सौन्दर्यादङ्कलालितकौस्तुभम् ॥ १६३ ॥ विधा- ॥ १८१ ॥ व्यधत्त धाता मुखपद्ममस्याः सम्राजमम्भोजयापूर्वपूर्णेन्दुमस्या मुखमभूढुवम् । धाता निजासनाम्भोज- कुलेऽखिलेऽपि । सरोजराजौ सृजतोऽदसीयां नेत्राभिधेयावत विनिमीलनदुःस्थितः ॥ १६४ ॥ शरत्कालसमुल्लासिपूर्णिमा- | एव सेवाम् ॥ १८२ ॥ दिवारजन्यो रविसोमभीते चन्द्राशर्वरी प्रियम् । करोति ते मुखं तन्वि चपेटापातनाति- म्बुजे निक्षिपतः स्खलक्ष्मीम् । अस्या यदास्ये न तदा थिम् ॥ १६५ ॥ राकायामकलङ्कं चेदमृतांशोभवेद्वपुः । तयोः श्रीरेकश्रियेदं तु कदा.न कान्तम् ॥ १८३ ॥ अस्या तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥ १६६ ॥ | मुखश्रीप्रतिबिम्बमेव जलाच तातान्मुकुराच्च मित्रात् । आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमद्रमर- | लकावृतम् । भ्रमद्भमर- | अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् संकीर्ण स्मरामि सरसीरुहम् ॥१६७॥ इयं सुनयना दासी पासा ॥ १८४ ॥ अस्या मुखेनैव विजित्य नित्यस्पर्धी मिलत्कुङ्कुमकृततामरसश्रिया। आननेनाकलन जयतीन्दु कलङ्कि- रोषभासा । प्रसह्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठनम् ॥ १६८ ॥ लावण्यमधुभिः पूर्णमास्यमस्या विक परिवेषपाशः ॥ १८५ ॥ विधोविधिर्बिम्बशतानि लोपं लोपं खरम् । लोकलोचनरोलम्बकदम्बैः कैन पीयते ॥ १६९ ॥ कुहूरात्रिषु मासि मासि । अभङ्गुरश्रीकममुं किमस्या मुखेननु नीलाञ्चलसंवृतमाननमाभाति हरिणनयनायाः । प्रति न्दुमस्थापयदेकशेषम् ॥ १८६ ॥ कपोलपत्रान्मकरात्सकेतुबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥१७०॥ अम्बुज भ्रूभ्यां जिगीषुर्धनुषा जगन्ति । इहावलम्ब्यास्ति रतिं मम्बुनि मनं त्रासादाकाशमाश्रितश्चन्द्रः । संप्रति कः मनोभू रज्यद्वयस्यो मधुनाधरेण ॥ १८७ ॥ धिक्तस्य परिपन्थी यं प्रति कोपारुणं वदनम् ॥ १७१ ॥ आसायं मन्दमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समं सलिलभरे सवितारमुपास्य सादरं तपसा। अधुनाब्जेन | करोति । भ्रभङ्गविभ्रमकटाक्षनिरीक्षितानि कोपप्रसादहसिमनाक्तव मानिनि तुलना मुखस्साप्ता ॥ १७२ ॥ सुवि तानि कुतः शशाङ्के ॥ १८८ ॥ चन्द्र कलङ्करहितं शफररलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्ण द्वयं च निस्तोयमन्धतमसं च सुगन्धि तन्व्याः । वक्रचन्द्रे सुन्दरि राकास्ति नात्र संदेहः ॥ १७३ ॥ पुंसां | च्छलेन भुवि सृष्टवतो विधातुर्वर्येत केन करकौशलमद्भुतं तत् दर्शय सुन्दरि मुखेन्दुमीषत्रपामपाकृत्य । जायाजित इति ॥ १८९॥ अस्यामपूर्व इव कोऽपि कलङ्करिक्तश्चन्द्रोऽपरः रूढा जनश्रुतिर्मे यशो भवतु ॥ १७४ ॥ अबले सलिले किमुत तन्मकरध्वजेन । रोमावलीगुणमिलत्कुचमन्दरेण व्यवस्थता ते मुखभावो गमितो न पङ्कजेन । कथमादिमवर्ण- | | निर्मथ्य नामिजलधिं ध्रुवमुद्धृतः स्यात् ॥ १९० ॥ लोके तान्त्यजस्य द्विजराजेन कृतोरुनिग्रहस्य ॥ १७५ ॥ सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् । कलङ्कमपहातुमयं शशाङ्को जातो यतस्तव मुखं तरलायअधुनापि न भङ्गलक्षणं सलिलोन्मजनमुज्झति स्फुटम् | ताक्षि । तत्रापि कल्पयसि तन्वि कलङ्कलेखां नार्यः समा॥ १७६ ॥ यः ससर्ज कमलं रमागृहं विश्वलोचनमहो- | श्रितजन हि कलङ्कयन्ति ॥ १९१ ॥ यन्मञ्जसिञ्जितत्सवं विधिः । एष तागसृजन्मृगीदृशो मीनकेतननिकेतनं मितो रसनामणीनां यच्छाससौरभबलादलयो वदन्ति । मुखम् ॥ १७७ ॥ साधु चन्द्रमसि पुष्करैः कृतं मीलितं | यद्गीतयः स्खलदलंकृतयश्च लीला दोलाविलासतरलस्तदयं यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहस- मुखेन्दुः ॥ १९२ ॥ प्रविश झटिति गेहं मा बहिस्तिष्ठ | कान्ते ग्रहणसमयवेला वर्तते शीतरश्मेः । तव मुखमकलङ्गं १ सायंकालपर्यन्तम्. २ मुखत्वम्. मुखसाम्यमित्यर्थः. ३ आदौ मवर्णो यस्य तस्य भावस्तत्ता. पकारादेः पङ्कजस्य मकारादित्वं कथमि | वीक्ष्य नूनं स राहुर्घसति तव मुखेन्दं पूर्णचन्द्रं विहाय त्यर्थः; पक्षे, ब्राह्मणत्वम्. ४ अन्ते जकारो यस्यैतादृशस्य पङ्कजस्यः ॥ १९३ ॥ यदमरशतैः सिन्धोरन्तः कथंचिदुपार्जितं सकलपक्षे,-अतिशूद्रस्य. ५ चन्द्रेण पक्षे,-ब्राह्मणश्रेष्ठेन. ६ कृत उरुमहान्निग्रहो दण्डो यस्य. . १ तुल्यम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy