SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ तरुणीपृथगवयववर्णनम् २६१ श्रुती दध्रतुरर्धमधम् । कर्णान्तरुत्कीर्णगभीररेखः किं तस्य | बिम्बनामकं फलमाभ्यामिति भव्यमन्वयम् । लभतेऽधरसंख्यैव न वा नवाङ्कः ॥ १२८ ॥ मन्येऽमुना कर्णलता- | बिम्ब इत्यदः पदमस्या रदनच्छदे वदत्.॥ १४४ ॥ उत्थितो मयेन पाशद्वयेन च्छिदुरेतरेण । एकाकिपाशं वरुणं विजि- निशि कलानिधिर्भवेदेतदीयमुखतुल्यताप्तये । प्रापितो ग्येऽनडीकसायासतती रतीशः ॥ १२॥ आमेव तातय मलिनभावमेतया लज्जया नभसि यात्यदृश्यताम् ॥ १४५॥ चतुर्भुजस्य जातश्चतुर्दीरुचितः स्मरोऽपि । तच्चापयोः कर्ण अपि मृगाक्षि तवाधरपल्लवे दयितदन्तपदं न भवत्यदः । लते भ्रुवोज्ये वंशत्वगंशौ चिपिटे किमस्याः ॥ १३०॥ भुवनमोहनमन्त्रपदाङ्कितं किमुत यन्त्रमिदं स्मरयत्रिणः॥१४६॥ कर्णभूषणम् अभिलषन्ति तवाधरमाधुरी तदिह किं हरिणाक्षि मुधा मुक्ताताटङ्कयुगं प्रतिमुक्तं कर्णपार्श्वयोरस्याः । मुखकमल- | बुधाः । सुरसुधामधरीकुरुते यतस्त्वदधरोऽधरतामगमत्ततः मिव निषेवितुमागतममृतांशुबिम्बयुगम् ॥ १३१ ॥ ॥ १४७॥ पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा ताटङ्गमस्यास्तरलेक्षणाया मुक्ताफलैश्चारुरुचिं विधत्ते । स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठमुखश्रिया चन्द्रमिवाभिभूय बन्दीकृतं तारकचक्रवालम् । पर्यस्तरुचः स्मितस्य ॥ १४८॥ बन्धूकबन्धूभवदेतदस्या ॥ १३२ ॥ शशी हर्तु लोभान्मुखकमलशोभा श्रुतिफलं मुखेन्दुनानेन सहोजिहानम् । रागश्रिया शैशवयौवनीयां सिषवे सातङ्कस्तव तरुणि ताटङ्ककपटात् । तदन्तःपीयूषं | खमाह संध्यामधरोष्ठलेखा ॥ १४९॥ अस्या मुखेन्दावनिखिलमथ निक्षेप्तुमधरे मनोजन्मा मुष्णन्मुहुरहह. तुच्छं। धरः सुधाभूर्बिम्बस्य युक्तः प्रतिबिम्ब एषः । तस्याथवा तमकरोत्.॥ १३३॥ श्रीर्दुमभाजि देशे संभाव्यमानास्य तु विद्रुमेऽसौ ॥ १५० ॥ कपोलो जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधेरकपोलपाली तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तरा- | त्वम् । द्वयोर्विशेषावगमाक्षमाणां नाम्नि भ्रमोऽभूदनयोजनाख्याम् । विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य, नाम् ॥१५१॥ प्रियामुखीभूय सुखी सुधांशुर्वसत्यसौ राहुभयलक्ष्मीः ॥ १३४ ॥ स्वर्णच्छवीनामसितेक्षणानां कर्णान्ततो व्ययेन । इमां दधाराधरबिम्बलीलां तस्यैव बालं करचक्र वालम् ॥ १५२॥ अधरममृतं कः संदेहो मधुन्यपि नान्यथा गण्डलतातलानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवे मधुरमधिकं द्राक्षायाश्च प्रसन्नरसं फलम् । सकृदपि पुनर्मदयिष्यन्नवचम्पकानि ॥ १३५ ॥ आबध्नन्परिवेषमण्डलमलं ध्यस्थः सन्रसान्तरविजनो वदतु यदिहान्यत्स्वादु स्यात्प्रियावकेन्दुबिम्बाहिः कुर्वत्पङ्कजज़म्भमाणकलिकाकर्णावतंस दशनच्छदात् ॥१५३॥ त्वं पीयूष दिवोऽपि भूषणमसि द्राक्षे क्रियाम् । तन्वयाः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं परीक्षेत को माधुर्य तव विश्वतोऽपि विदितं माध्वीक लावण्य ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥ १३६ ॥ माध्वीकता । एतत्किं तु मनागरंतुदमिव ब्रूमो न चेत्कुप्यसि . अधरः तष विद्रुमच्छायो मरुमार्ग इवाधरः । करोनियाकान्ताधरपल्लव मधुरिमा नान्यत्र कुत्रापि सः॥ १५४॥ दन्ताः नो मुग्धे पिपासाकुलितं मनः ॥ १३७ ॥ अल्पेनापि द्विधा विधाय शीतांशुं कपोलौ कृतवान्विधिः । सुरक्तेन साधनेन प्रयोजनम् । ओष्ठद्वयसहायेन कान्तास्पेन तन्व्यास्तद्रसनिष्यन्दबिन्दवो रदनावलिः ॥१५५ ॥ जगज्जितम् ॥ १३८॥ सर्व चन्द्राधिकैतन्मुखचन्द्रिकाणां दरायतं तत्किरणाद्धनानाम् । परिहीयते । दयिताधररत्नं तु व्रणितं यात्य॑नर्घताम् | पुरःपरिस्रस्तपृषद्वितीयं रदावलीद्वन्द्वति बिन्दुवृन्दम् ॥१५६॥ ॥ १३९॥ अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः । अन्य- राजौ द्विजानामिह राजदन्ताः संबिभ्रति श्रोत्रियविभ्रमं यत् । जीवप्रभां हन्त हरतीति किमद्भुतम् ॥ १४० ॥ मुखा- उद्वेगरागादिमृजावदाताश्चत्वार एते तदवैमि मुक्ताः॥१५७॥ रविन्ददत्तश्रीः सुतनोररुणोऽधरः । कुरुते हारमाणिक्यप्रदी- यावद्यावत्कुवलयशा मृज्यते दन्तपालिस्तावत्तावद्विगुणमपान्पाण्डुरत्विषः ॥ १४१ ॥ संततोदयसंध्येव वदनेन्दोर- धरच्छायया शोणशोचिः । काचित्त्वसाः परिमलकलाहूतनिन्दिता । तदोष्ठमुद्रा लावण्यसमुद्रस्येव विद्रुमः ॥१४२॥ मात्रालिकान्त्या वक्राश्वासे प्रसरति मुहुः श्यामिकाप्याविराअधरोऽसौ कुरङ्गाक्ष्याः शोभते नासिकातले । सुवर्णनलिका- | सीत् ॥ १५८ ॥ मध्यान्माणिक्यमिव विच्युतम् ॥ १४३॥ अधरं खलु चिबुकः १ अलकाः केशाः; पक्षे, कुबेरनगरी. २ वैश्रवणस्य कुबेरस्य. विलोकितास्या मुखमुन्नमय्य किं वेधसेयं सुषमासमाप्तौ । पक्षे,वै इति पदच्छेदः श्रवणस्य कर्णस्य. ३ प्रवालकान्तिः पक्षे,- | धृत्युद्भवा यञ्चिबुके चकास्ति निम्ने मनागङ्गुलिविगता दुमच्छाया यस्मातू. ४ मरुदेशस्थमार्गः. ५ छिद्रे जाते सती यन्त्रणेव ॥ १५९॥ त्यध्याहार्यम्. ६ मूल्यम्. ७ संजातव्रणम्. ८ अमूल्यताम्. ९ बन्धूकपुष्पम् ; पक्षे,-बन्धुभूता जीवा.. . १ लौहित्यात्. २ निकृष्टत्वम्. ३ तारतम्यम्. ४ मर्मस्पृक् ॥ सर्वस्यैव हि रत्नस्य
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy