________________
२६०
[ ६ प्रकरणम्
मुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते यावलीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ ११२ ॥ अश्रूणि
सुभाषितरत्नभाण्डागारम्
चकितचकोरीकान्तिचौरं तदक्षि । त्रिभुवनयुवचेतोबन्ध - संकेतहेतोः सहचरमिव कर्तुं पाशमाशय याति ॥ ९६ ॥
कटाक्षः
नासा
पुराणबाणत्यागाय नूतनास्त्रकुतूहलात् । तन्नासा भाति कामेन तूणीवाधोमुखीकृता ॥ ११४ ॥ दन्ता लिदाडिमी - बीजभक्षणोत्कण्ठचेतसः । मन्ये मारशुकस्येयं नासा चञ्चूर्विराजते ॥ ११५ ॥ नासादसीया तिलपुष्पतूर्णं जगत्रयन्यस्तशस्त्रयस्य । श्वासानिलामोदभरानुमेयां दधद्विबाणीं कुसुमायुधस्य ॥ ११६ ॥ केचित्तिलस्य कुसुमं शुकचचुमन्ये नासां वदन्ति कथयाम्यहमन्यदेव । संरक्षितो निजशरासनसंनिधाने कामेन केतक दलैकमयो निषङ्गः ॥ ११७॥ नासाभूषणम्
नासा मौक्तिकमबले किमधरबिम्बेन विद्रुमं कुरुषे । दृष्ट्या गुञ्जाबीजं शिव शिव भूयस्तदेव हंसितेन ॥ ११८ ॥ श्लेष्मागारे वसतिर्जातास्माकं तदत्र मा यात । आन्दोलनच्छलादिह निवारयन्तीव मौक्तिकानि विान् ॥ ११९ ॥ सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन । पिबतीव चन्द्रः अनङ्गसंजीवनदृष्टशक्तिर्मुखामृतं ते आकाशात्पतितं पुनर्जलनिधौ मध्ये
यान्ती गुरुजनैः सार्धं स्मयमानमुखाम्बुजा । तिर्यग्ग्रीवं यदद्राश्नीत्तन्निष्पत्राकरोज्जगत् ॥ ९७ ॥ क्वचित्कृष्णार्जुनगुणा क्वचित्कर्णान्तगामिनी । अपाङ्गश्रीस्तवाभाति सुश्रूभारतगीरिव ॥ ९८ ॥ विशालाक्षीकटाक्षस्य साक्षी त्र्यक्षो महेश्वरः । नाद्यापि प्रकृतिं याति येन विद्धो दिगम्बरः ॥ ९९ ॥ यासां कटाक्षविशिखैः स्मरचौरेण ताडिताः । हृतचैतन्य सर्वस्वा मोह्यन्ते मुग्धकामुकाः ॥ १०० ॥ रे रे घरट्ट मा रोदीः कं कं न भ्रामयन्त्यमूः । कटाक्षवीक्षणादेव कराकृष्टस्य का कथा ॥ १०१ ॥ हत्वा लोचनविशिखै - र्गत्वा कतिचित्पदानि पद्माक्षी । जीवति युवा न वा किं भूयो भूयो विलोकयति ॥ १०२ ॥ अस्याः कररुहखण्डितकपटक निर्गता दृष्टिः । पटविगलितनिः कलुषा स्वदते पीयूषधारेव ॥ १०३ ॥ वसन्तनीलोत्पलषट्पदानां गीता - मृतं श्रोतुमिवोत्तरङ्गौ । नतभ्रुवो लोचनकृष्णसारौ कर्णान्तिकं संततमाश्रयेते ॥ १०४ ॥ नयनाञ्चलचञ्चरीकपूरो वलतेऽयं यत एव पक्ष्मलाक्ष्याः । तत एव भवन्ति नीलपक्षप्रकराणां ननु वृष्टयो नवीनाः ॥ १०५ ॥ यत्र यत्र वलते शनैः शनैः सुभ्रुवो नयनकोणविभ्रमः । तत्र तत्र शतपत्र - ॥ १२० ॥ धोरणी तोरणीभवती पुष्पधन्वनः ॥ १०६ ॥ भवनभुवि चिरं संस्थितं पश्चाद्दुःसहदेहरन्त्रजनितक्लेशान्वितं मौक्ति सृजन्तस्तारहारावतारान्दिशि दिशि विकिरन्तः केतकानां कम् । बाले बालकुरङ्गलोचनयुगे घोरं तपः संचरकुटुम्बम् । वियति च रचयन्तश्चन्द्रिकां दुग्धमुग्धां प्रति- न्नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया ॥ १२१ ॥ नयननिपाताः सुभ्रुवो विभ्रमन्ति ॥ १०७ ॥ प्रणालीदीर्घस्य अस्याः कामनिवासरम्यभवनं वक्रं विलोक्यादरान्निश्चित्येव प्रतिपदमपाङ्गस्य सुहृदः कटाक्षव्याक्षेपाः शिशुशफरफालप्रति - सुधाकरं प्रियतमं भूमीगतं शोभनम् । नासामौक्तिककैतवेन र्भुवः । सुवानाः सर्वस्वं कुसुमधनुषोऽस्मान्प्रति सखे नवं रुचिरा तारापि सा रोहिणी मन्ये तद्विरहा सहिष्णुहृदया नेत्राद्वैतं कुवलयदृशः संनिदध ॥ १०८ ॥ संनिधिं सेवते ॥ १२२ ॥ स्नान्तीनां कनककलशा कारकुचयोरुपर्यस्यन्तीनां सौन्दर्यपात्रे वक्रेन्दौ कुरङ्गासङ्गभीतया । सूचितौ कलिकाको लकरौ । समुद्यत्कालिन्दीतरल तरकलोल कुटिलः श्रोत्रपाशाभ्यां पाशाविव मृगीदृशा ॥ १२३ ॥ कमनीयता - कटाक्षः कान्तानां कमिह कमितारं न कुरुते ॥ १०९ ॥ निवासः कर्णस्तस्या विचित्रमणिभूषः । सविधप्रसूतरत्नं शिलासम्यग्धौतोज्ज्वलधवलधारापरिसरानिमानन्तः श्यामानिव शङ्खनिधिं दूरतरमकरोत् ॥ १२४ ॥ तालीदलं काञ्चनविषमबाणस्य विशिखान् । दृढप्रज्ञावर्माण्यपि हृदयमर्माणि कर्णपाशौ प्रसारयन्ती सुतनुः कराभ्याम् । रराज कर्णान्तरुजतः कटाक्षानेतस्या मुनिरपि न सोढुं प्रभवति ॥ ११० ॥ निषण्णदृष्टिः शाणे दधानेव कटाक्षवाणान् ॥ १२५ ॥ पिपासुरिव चञ्चलं विकटकर्णकूपाज्जलं ततः प्रतिचलन्मुहुः वियोगबाष्पाञ्चितनेत्रपद्मच्छद्मान्वितोत्सर्गपयःप्रसूनौ । कर्णौ श्रवणपाशभीतोऽभितः । तनोति तरलाकृतिस्तरललोचने किमस्या रतितत्पतिभ्यां निवेद्यपूपौ विधिशिल्पमीदृकू संलतं गतागतकुतूहलं मुहुरपाङ्गरङ्कुस्तव ॥ १११ ॥ ॥ १२६ ॥ इहाविशद्येन पथातिवक्रः शस्त्रौघनिष्पन्दरसप्रसन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां वाहः । सोऽस्याः श्रवः पत्रयुगे प्रणालीरेखेव धावत्यभिकर्ण - तावद्विधत्ते विनयमपि समालम्बते तावदेव । चापाकृष्ट- कूपम् ॥ १२७ ॥ अस्या यदष्टादश संविभज्य विद्याः १ व्यथयामास सपत्र निष्पत्रादतिव्यथने २ बाणैः ३ मृगविशेषः. १ धैर्यहारिणः २ घ्राणे. ३ आन्दोलनमिषात्. ४ जारान्.
कर्णौ
कमल
अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः । अप्राप्य मानभङ्गे विगलति लावण्यवारिपूर इव ॥ ११३ ॥