________________
तरुणीपृथगवयववर्णनम्
२५९
भ्रुवोरायतलेखयोर्या । तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ ५७ ॥ भ्रूभ्यां प्रियाया भवता मनोभूचापेन चापे घनसारभावः । निजां यदप्लोषदशामपेक्ष्य संप्रत्यनेनाधिकवीर्यतार्जि ॥ ५८ ॥ स्मारं धनुर्यद्विधु - नोज्झितास्या यास्येन भूतेन च लक्ष्मलेखा । एतद्ध्रुवौ जन्म तदाप युग्मं लीलाचलत्वोचितबालभावम् ॥ ५९ ॥ नेत्रद्वयम्
रविन्दोपरिभागसंस्थं नेत्रद्वयं खञ्जनमामनन्ति । प्रफुल्लवाम्बुजपार्श्ववर्ति दलद्वयं भृङ्गयुतं मतं मे ॥ ७८ ॥ इन्दीवरं लोचनयोस्तुलायै निर्माय यत्नेन विधिः कदाचित् । अतुल्यतां वीक्ष्य ततो रजांसि निक्षिप्य चिक्षेप स पङ्कमध्ये ॥ ७९ ॥ इषुत्रयेणैव जगत्रयस्य विनिर्जयात्पुष्पमयाशुगेन । शेषा द्विबाणी सफलीकृतेयं प्रियाहगम्भोजपदेऽभिषिच्य ॥ ८० ॥ सेयं मृदुः कौ सुमचापयष्टिः स्मरस्य मुष्टिग्रहणार्हमध्या । तनोति नः श्रीमदपाङ्गमुक्तां मोहाय या दृष्टिशरौघवृष्टिम् ॥ ८१ ॥ आघूर्णितं पक्ष्मलमक्षिपद्मं प्रा
नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः । यतस्तन्त्रे - संचारसूचितेषु प्रवर्तते ॥ ६० ॥ निःसीमशोभासौभाग्यं
जाता
चञ्चलम् ॥ ६१ ॥ आसां व्रतमतीवाक्ष्णोर्यत्पुरः परि - सर्पणम् । सह यातं मनस्तत्र त्यक्त्वा भूयो निवर्तनम् ॥ ६२ ॥ अर्जुनः कृष्णसंयुक्तः कर्णे यत्रानुधावति । तन्नेत्रं तु कुरुक्षेत्रमिति मुग्धे मृशामहे ॥ ६३ ॥ एक मेवाक्षि ं वामाक्षि रञ्जयाञ्जनलेखया । जायतामैन्दवे बिम्बे खञ्जनाम्बुजसंगमः ॥ ६४ ॥ अमुष्य मुर्षिता लक्ष्मीश्चक्षुषेति न नूतनम् । न वेद्मि कथयत्यस्याः कर्णे लग्नं किमुत्पलम् ॥ ६५ ॥ मृगसंबन्धिनी दृष्टिरसौ यदि न सुभ्रुवः । धावति श्रमणोत्तंसलीलादूर्वाङ्कुरे कुतः ॥ ६६ ॥ तस्याः श्रवणमार्गेण चलिते यदि लोचने । कुतः प्रकाम - धवले धत्तः कृष्णानुरक्तताम् ॥ ६७ ॥ श्रूयतां कौतुकं सोऽपि स्मरः शृङ्गारिणां गुरुः । अमुष्याः शिष्यतामेति श्रवणोन्मुखयोर्द्दशोः ॥ ६८ ॥ भाखत्कुण्डलमाणिक्यप्रभाप्रतिहतेरिव । नताङ्गयाः श्रवणोत्सङ्गमारूढा नयनद्वयी ॥ ६९ ॥ नयनस्य तुलां चक्रे नलिनेन नतभ्रुवः । ऊनेन चलिते भृङ्गं मामरंभाद्विधिर्दधौ (१) ॥ ७० ॥ अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः । जनयन्ति यूनामन्तःसंतापसंततिम् ॥ ७१ ॥ यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम् । तदोपमीयते तस्या वदनं चारुलोचनम् ॥ ७२ ॥ श्रमयति शरीरमधिकं भ्रमयति चेतः करोति संतापम् । मोहं मुहुश्च कुरुते विषविषमं वीक्षणं तस्याः ॥ ७३ ॥ अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनुः । जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥ ७४ ॥ नयनच्छलेन सुतनोर्वदनजिते शशिनि कुलपतौ क्रोधात् नासानालनिबद्धं स्फुटितमिवेन्दीवरं द्वेधा ॥ ७५ ॥ आयामिनोस्तदक्ष्णोरञ्जनरेखाविधिं वितन्वन्त्याः । पाणिः प्रसाधिकायाः प्रापदपाङ्कं चिरेण विश्रम्य ॥ ७६ ॥ प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ॥ ७७ ॥ मुखा१ नेत्रकटाक्षपातेन सूचितेषु.
नताङ्गया नयनद्वयम् । अन्योन्यालोकनानन्दविरहादिव श्रुत्यजितामृतांशु । अस्या इवास्याश्वलदिन्द्रनीलगोला मलश्यामलतारतारम् ॥ ८२ ॥ कर्णोत्पलेनापि मुखं सनाथं नेत्रद्युतिनिर्जितेन । यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ॥ ८३ ॥ त्वचः समुत्तार्य दलानि रीत्या मोचात्वचः पञ्चषपाटनानाम् । सारैर्गृहीतैर्विधिरुत्पलौघादस्यामभूदीक्षणरूपशिल्पी ॥ ८४ ॥ चकोरनेत्रैणदृगुत्पलानां निमेषयन्त्रेण किमेष कृष्टः । सारः सुधोद्वारमयः प्रयत्नैर्विधातुमेतन्नयने विधातुः ॥ ८५ ॥ ऋणीकृता किं हरिणीभिरासीदस्याः सकाशान्नयनद्वयश्रीः । भूयोगुणेयं सकला बलाद्यत्ताभ्योऽनयालभ्यत विभ्यतीभ्यः ॥ ८६ ॥ दृशौ किमस्याश्चपलस्वभावे न दूरमाक्रम्य मिथो मिलेताम् । न चेत्कृतः स्यादनयोः प्रयाणे विघ्नः श्रवः कूपनिपातभीत्या ॥ ८७ ॥ केदारभाजा शिशिरप्रवेशात्पुण्याय मन्ये मृतमुत्पलिन्या । यतस्तत्कुसुमेक्षणेयं यतश्च तत्कोरकदृचकोरः ॥ ८८ ॥ नतभ्रुवो लोचनखञ्जरीटौ विहारमानङ्गमिहारमेते । कथं न सानन्दहृदो युवानस्तारुण्यमन्तर्निधिमुन्नयन्तु ॥ ८९ ॥ स्वदृशोर्जनयन्ति सान्त्वतां खुरकण्डूयनकैतवान्मृगाः । मुहु- जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भयात् ॥ ९० ॥ नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे । अपि खञ्जनमञ्जनाञ्जिते विधाते रुचिगर्वदुर्विधम् ॥९१॥ श्रुतिलङ्घनमीहमानयोर्मलिनाभ्यन्तरयोरधीरयोः । स्मृतितापकरत्वमेतयोरुचितं लोचनयोर्मृगीदृशः ॥ ९२ ॥ लोचने हरिण - गर्वमोचने मा विदूषय नताङ्गि कज्जलैः । सायकः सपदि जीवहारकः किं पुनर्हि गैरलेन लेपितः ॥ ९३ ॥ कामिनी नयनकज्जलपङ्कादुत्थितो मदनमत्तवराहः । कामिमानसवनान्तरचारी मूलमुत्खनति मानलतायाः ॥ ९४ ॥ रामाविलोलनयने किमु मीनबालौ नीलोत्पले किमथवा किमु खञ्जरीटयै। किं वा जगत्रयजयाय कृतिर्न जाने कंदर्पभूपरचिता नवकार्मणस्य ॥ ९५ ॥ मुखविधुपरिवृत्तोत्तानताटङ्कपाशावधि - १ विषेण.
।