SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ३५८ सुभाषितरत्नभाण्डागारम् सम्यगाबद्ध्य वक्षोरुहकुम्भयुग्मम् । कासौ करालम्बिततैलपात्रा मन्दं समासीदति सुन्दरीं ताम् ॥ २८ ॥ वक्षोजौ निबिडं निरुध्य सिचयेनाकुञ्चय मध्यं शनैः कृत्वा चम्पकतैलसेकमबला संपीड्य मन्दं शिरः । पाणिभ्यां चलकङ्कणोद्यतझणत्कारोत्तराभ्यां करोत्यभ्यङ्गं परिपश्यतः सकुतुकं दोरन्तरं प्रेयसः ॥ २९॥ - वहन्तीं सिन्दूरं प्रबलकबरीभारतिमिरत्विषां वृन्दैर्बन्दीकृतमिव नवीनार्कभरणम् । तनोतु क्षेमं नस्तव बदनसौन्दर्यलहरी परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ॥३८॥ अये मातर्दृष्ट्वा मुखममृतभानुभ्रमवशात्कचच्छद्मा राहुर्वसति किमु तृष्णातरलितः । किमेवं कंदर्पान्तकतरुणि सिन्दूरसरणिच्छलाद्भोक्तुं भूयो बहिरिव रसज्ञां कलयति ॥ ३९ ॥ [ ६ प्रकरणम् तिलकः सीमन्तरचनम् स्नेहसंवर्धितान्बालान्दृढं बध्नाति सुन्दरी । करुणा हरिणाक्षीणां कुतः कठिनचेतसाम् ॥ ३० ॥ संप्राप्तचिकुरभावः कचनिचयो वा युवा करे लग्नः । स्त्रीभिर्दृढं निबध्यो न चेत्परकैलत्रमनुसरति ॥ ३१ ॥ यथा यथाऽयं वलते भुजोऽस्या उदश्चितः संयमने कचानाम् । तथा तथा वल्गति काममेकः स एव वक्षोरुह उत्पलाक्ष्याः ॥३२॥ जानुभ्यामुपविश्य पाणिनिहितश्रोणी भरा प्रोन्नमदोवल्ली नमदुन्नमत्कुचतटी दीव्यन्नखाङ्कावलिः । पाणिभ्यामवधूय कङ्कणझणत्कारावतारोत्तरं बाला ह्यति किं निजालकभरं किं वा मदीयं मनः ॥ ३३ ॥ • जगतीं विजेतुम् । सकुङ्कुमालेखमिषेण वीरो व्यमोचयच्चा बाले ललामलेखेयं भाले भल्लीव राजते । भ्रूलताचापमा - कृष्य न विद्मः कं हनिष्यति ॥४१॥ कस्तूरी तिलकं बाले भाले माकुरु मा कुरु । अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः ॥ ४२ ॥ ३यामलेनाङ्कितं भाले बाले केनापि लक्ष्मणा । मुखं तवान्तरासुप्तभृङ्गफुलाम्बुजायते ॥ ४३ ॥ नासावंशविनिर्मुक्तमुक्ताफलसनाभिना । भात HTTस्थेन बाला चन्दनबिन्दुना ॥ ४४ ॥ लोचनफुल्लाम्भोजद्वयलोभान्दोलितैकमनाः । कस्तूरी तिलकमिषादयमलिकेऽलिः समुल्लसति ॥ ४५ ॥ अस्या ललाटे रचिता सखीभिर्विभाव्यते चन्दनपत्रलेखा । आपाण्डुरक्षामकपोलभित्तावनङ्गबाणत्रणपट्टिकेव ॥ ४६ ॥ अस्यास्तनुस्यन्दनसंस्थितो वै स मीनकेतु अश्रान्तं दृढयन्त्रणेन कुचयोरत्यक्तकाठिन्ययोराबद्धस्फुटमण्डरुतरां पताकाम् ॥ ४७ ॥ विराजतेऽस्यास्तिलकोऽयमञ्चितो लोन्नतिमिलञ्च्चोलं विमुच्योरसः । नीवीविच्छुरितं विधाय स्मरेण बाणो धनुषीव योजितः ॥ ४८॥ अस्याः सुगन्धिनवविकुश्चितभ्रूलतिकाद्वयान्तरे । विजित्य लोकद्वितयं दिवं प्रति तममुं वामस्तनालम्बिनीं वेणीं पाणिनखाञ्चलैः शिथिलयत्या- कुङ्कुमपङ्कदत्तो मुग्धश्चकास्ति तिलको मदिरेक्षणायाः । क्रम्य पीठं पदा ॥ ३४॥ आभुग्नाङ्गुलिपल्लवौ कचभरे आविष्टरागमभिराममुखारविन्दनिष्यन्दलग्नमिव मे हृदयं ब्यापारयन्ती करौ बन्धोत्कर्षनिबद्धमानसतया शून्यां द्वितीयम् ॥ ४९ ॥ अस्याः संयमवान्कचो मधुकरैरभ्यर्थ्यदधांना दृशम् । बाहूत्क्षेपसमुन्नते कुचतटे पर्यस्त - मानो मुहुर्भुङ्गीगोपनजाभिशापमचिरादुन्माष्र्टुकामो निजम् । चोलांशुका ह्रीसंकोचितबाहुमूलसुभगां बध्नाति जूटीं वधूः सीमन्तेन करेण कोमलरुचा सिन्दूरविन्दुच्छलादातप्तायस॥ ३५ ॥ जानुस्थापितदर्पणं परिणमग्रीवं समुद्यद्भुजं पिण्डमण्डलमसावादातुमाकाङ्क्षति ॥ ५० ॥ केयूरं न करे न्यञ्चत्कूर्परमुन्नमद्भुजलसत्कक्षान्तरोहत्कुचम् । पाणिभ्यां पदे न कटकं मौलौ न माला पुनः कस्तूरी तिलकं तथापि प्रविभज्य केशनिचयं सीमन्तकर्मोद्यता चेतः कस्य वशीकरोति तनुते संसारसारश्रियम् । सर्वाधिक्यमलेखि भालफलके न बलाद्वाला विलोलेक्षणा ॥ ३६ ॥ केशान्वामकरावलम्बित- यत्सुभ्रुवो वेधसा जानीमः किमु तत्र मन्मथ महीपालेन शिखान्भूयो रणत्कङ्कणं व्याधूयाथ कनिष्ठिकानखमुखेना- | मुद्रा कृता ॥ ५१ ॥ कुचितान्याङ्गुलि | सीमन्तं विरचय्य तस्य कॅरभेणोन्मृज्य पार्श्वद्वयं तान्पश्चाद्युगपत्प्रणीय करयोर्युग्मेन बध्नात्यसौ ॥ ३७ ॥ सीमन्तसिन्दूरम् १ वस्त्रप्रान्तेन. २ केशवेशः ३'कलत्रं श्रोणिभार्ययोः ४ बध्नाति. ५ संततम् . ६ वसनग्रन्थिसंनिहितम् ७ कृत्वा ८ करबहिर्भागेण ललाटः केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् । जगज्जयाय मनोभुवा सिद्धिरसाधि एनां यदासाद्य साधु ॥ ४० ॥ भ्रुवौ भ्रूरेखायुगलं भाति तस्याश्चटुलचक्षुषः । पत्रद्वयीव हरिता नासावंशविनिर्गता ॥ ५२ ॥ असितात्मा समुन्नद्धः समा विष्कृतचापलः । भुजंग कुटिलस्तस्या भ्रूविक्षेपः खलायते पत्रयोरनयोश्छाया भ्रुवोर्व्याजादुश्चति ॥५४॥ किंचित्सव॥ ५३ ॥ स्मरकल्पद्रुमो बाले तव भाले द्विपत्रकः । श्रमदश्चिभ्रूलता भाति भामिनी । बालक्रीडाप्रतिद्वन्द्वि तर्जयन्तीव यौवनम् ॥ ५५ ॥ कामकार्मुकतया कथयन्ति भ्रूलतां मम पुनर्मतमन्यत् । लोचनाम्बुरुह योरुपरिस्थं भृङ्गशावकततिद्वयमेतत् ॥ ५६ ॥ तस्याः शलाकाञ्जननिर्मितेव कान्ति १ निष्कलङ्कमुखस्य कस्तूरीतिलकेन लान्छनवत्त्वाच्चन्द्रः साम्यं भजेदिति भावः २ श्यामवर्णेन. ३ चिहेन.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy