SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ वयःसंधिवर्णनम्, तरुणीपृथगवयववर्णनम् २५७ स्थितं यत्पुरा तत्तारुण्यघनोदयेन बहुधा संवर्धितं पद्मभूः । कोशादिव निष्पतन्ती ' श्रेणी घनीभूय मेधुव्रतानाम् ॥१२॥ वीक्ष्य स्यन्दनशङ्कितः कुचयुगव्याजान्नितम्बस्थलाच्चक्रे सेतु - इयं मुखाम्भोरुहसंनिधाने विलम्बिधम्मिल्लततिच्छलेन । युगं न चेदिह कुतस्तादृग्रसस्थास्नुता ॥ ५७ ॥ विस्तारी समागतां सादरमेव बाला द्विरेफमालामुत वा दधाति स्तनभार एष गमितो न वोचितामुन्नतिं रेखोद्भासि कृतं वलि - ॥ १३ ॥ अस्याः सपक्षैकविधोः कचौघः स्थाने मुखस्यो - त्रयमिदं न स्पष्टनिम्नोन्नतम् । मध्येऽस्या ऋजुरायतार्धकपिशा परि वासमाप । पक्षस्थतावद्वहुचन्द्रकोऽपि कलापिनां येन रोमावली निर्मिता रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो जितः कलापः ॥ १४ ॥ अस्या यदास्येन पुरस्तिरश्च वर्तते ॥ ५८॥ चाञ्चल्यं चरणौ विहाय नयनप्रान्तं प्रति - तिरस्कृतं शीतरुचान्धकारम् । स्फुटत्स्फुरद्भङ्गिकचच्छलेन ष्ठासते वस्तुं वाञ्छति वाचि काचिदमृतस्पर्धाकरी माधुरी । तदेव पश्चादिदमस्ति बद्धम् ॥ १५ ॥ अस्याः कचानां कान्तिः काचन वक्षसो विजयते तन्व्या दुकूलाश्चलं तन्मन्ये शिखिनश्च किं नु विधिं कलापौ विमतेरगाताम् । तेनायमेभिः दिवसैः कियद्भिरतनुर्जेता जगन्मण्डलम् ॥ ५९ ॥ आला - किमपूजि पुष्पैरभसि दत्त्वा स किमर्धचन्द्रम् ॥ १६ ॥ पान्भ्रूविलासो विरलयति लसद्वाहुविक्षिप्ति यातं नीविग्रन्थि | आभाति शोभातिशयं प्रपञ्चादेणीदृशोऽस्या रमणीयशोभा । प्रथिम्ना प्रतनयति मनाङ्मध्यनिम्नो नितम्बः । उत्पुष्यत्पार्श्व- वेणी लसत्कुन्तलधोरणीनां श्रेणीव किं चास हरिन्मणीनाम् मूर्च्छत्कुचशिखरमुरो नूनमन्तः स्मरेण स्पृष्टा कोदण्डकोट्या ॥ १७ ॥ विधिः किमस्या नितराममान्तमङ्गेषु शृङ्गाररसं हरिणशिशुदृशो दृश्यते यौवनश्रीः ॥ ६० ॥ सुकेश्याः । स्निग्धोल्लसत्कुन्तलकैतवेन निधाय मूर्ध्नि स्तबकी - चकार ॥ १८ ॥ चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्बिभर्ति सा । पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छति चामरेण कः ॥ १९ ॥ लसन्मौक्तिकश्रेणिगङ्गातरङ्गा स्वयं नन्दिनी भावतो नीलवर्णा । ससीमन्तसिन्दूरसारखताभा त्रिवेणीयमेणीदृशो मौलिवेणी ॥ २० ॥ एतां नवाम्बुधरकान्तिमुदीक्ष्य वेणीमेणीदृशो यदि वदन्ति वदन्तु नाम । ब्रूमो वयं मुख सुधांशुसुधाभिलाषादभ्यागतां भुजगिनीं मणिमुद्रहन्तीम् ॥ २१ ॥ स्वर्भानुराकलयितुं स समुद्यतोऽभूद्राकां विनाननसुधांशुमहो यदस्याः । मन्ये तदस्य न च तिष्ठति पूर्णिमायां भावो हि किंतु परिपूर्णकले सुधांशौ ॥ २२ ॥ विकचकचकलापः किंचिदाकुञ्चितोऽयं कुचकलशनिवेशी शोभते श्यामलाक्ष्याः । मधुरसपरितोषात्किंचिदुत्फुल्ल कोशे कमल इव निलीनाः पेटकाः षट्पदानाम् ॥ २३ ॥ न जीमूतच्छेदः स हि गगनचारी न च तमो न तस्येन्दोमैत्री न च मधुकरास्ते न मुखराः । पिच्छं तत्केकिन्युचितमसितोऽयं न च मणिमृदुत्वादाज्ञातं घनचिकुरपाशो मृगदृशः ॥ २४ ॥ धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये सरैर्दूरे समुत्सारितं भग्नं पीनकुचस्थलस्य च रुचा हस्तमथनवाटीविटपिनाम् ॥ २५ ॥ उन्मीलद्वदनेन्दुकान्तिविकादप्राप्ताङ्गसुखं रुषेव सहसा केशेषु लग्नं तमः ॥ २६ ॥ प्रभाभिर्हतम्। एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतु बल तरुणीपृथगवयववर्णनम् केशपाशः अस्या मनोहराकारकबरीभारनिर्जिताः । लज्जयेव वने वासं चक्रुश्चमरबर्हिणः ॥ १ ॥ भाति विन्यस्तकहारं सुकेश्याः केशसंचयम् । शोणितार्द्रैः शरैः पूर्णे तूणीरमिव मान्मथम् ॥ २ ॥ स्तनाभोगे पतन्भाति कपोलात्कुटिलोs - लकः। शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ ३ ॥ चलत्कामिमनोमीनमादातुं चित्तजन्मनः । गलयष्टिरिवाभाति बालावेणी गुणोज्ज्वला ॥ ४ ॥ पृष्ठावलम्बिनी । कशेव पञ्चबाणस्य युवतर्जनहेतवे ॥ ५ ॥ तमस्तोम भृशं सोममण्डलोपरि राजसे । धूमपानेन किं नाम धाम गम्यमतः परम् ॥ ६ ॥ वेणी श्यामा भुजंगीयं नितम्बान्मस्तकं गता । वक्रचन्द्रसुधां लेढुं सान्द्रसिन्दूरजिह्वया ॥ ७ ॥ तस्याः कचभरव्याजात्तनयस्नेहलालितः । आरूढः पार्वतीबुद्ध्या गुहबर्हीव मूर्धनि ॥ ८ ॥ श्यामा मिलिन्दमाला बालाया वदनपद्ममकरन्दम् । आखादितुमिव मिलिता ललिता वेणीमिषादेषा ॥ ९ ॥ मलिना अपि 'संयमनात्कुटिला अपि सुमनसां समागमतः । बाला अपि मुक्तानामनुषङ्गान्निर्जरैत्वमुपयान्ति ॥ १० ॥ नानाद्रमुक्ते ष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु । कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ ११ ॥ एणीदृशः पाणिपुढे निरुद्धा वेणी विरेजे शयनोत्थितायाः । सरोज १ बन्धनात्; पक्षे, - इन्द्रियनिग्रहात् २ पुष्पाणाम्; पक्षे,साधूनाम्. ३ बवयोरभेदात् केशा पक्षे, अर्भका: ४ मौक्तिकानाम्, पंक्षे, - जीवन्मुक्तानाम् . ५ जरारहितत्वम्; पक्षे, देवत्वम्. ६ कमलकुनलात्. ३३ सु. र. भां. अभ्यङ्गारम्भः अस्याः पीठोपविष्टाया अभ्यङ्गं वितनोत्यसौ । लसच्छ्रोणि चलद्वेणि नटद्गुरुपयोधरम् ॥ २७ ॥ आवर्त्य कण्ठं सिचयेन १ पङ्किः २ भ्रमराणाम् ३ केशकलापाः ४ पश्चात्कृतेन.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy