________________
२४६
सुभाषितरत्नभाण्डागारम्
।
[५ प्रकरणम्
सुवर्णम्
त्सौभाग्यमिति प्रतीहि वनितावक्रेन्दुकान्तिप्रद । यत्कान्तातनुअग्निदाहे न मे दुःखं छेदे न निकषे न वा । यत्तदेव | संगमाय सहते सोऽन्तर्विभेदव्यथां सा नासा पुटभेदनादपि महदुःखं गुञ्जया सह तोलनम् ॥ १८॥ न वै ताडनात्तापना- | भवत्सङ्गं यतो वाञ्छति ॥ ३२ ॥ द्वह्निमध्ये न वै विक्रयाक्लिश्यमानोऽहमस्मि । सुवर्णस्य मे
वलयः मुख्यदुःखं तदेकं यतो मां जना गुञ्जया तोलयन्ति ॥ १९॥ गुणानामज्ञानादनुभवतु तावत्प्रतिपदं मुहुर्बाहुच्छेदमौक्तिकम्
| व्यतिकरमसौ स्वर्णवलयः । अपि ज्ञाते तत्त्वे तव गुणसमुद्रस्य अत्यच्छेनाविरुद्धेन सुवृत्तेनातिचारुणा । अन्तर्भिन्नेन पुरतः समं गुञ्जापुञ्जस्तुलनमतिलज्जाकरमिदम् ॥ ३३ ॥ संप्राप्तं मौक्तिकेन निबन्धनम् ॥२०॥ हृदये कुरु संचयं गुणानां यदि रे वान्छसि नासिके निवासम् । इति मौक्तिक ते वदामि | हे रङ्ग हेमतुलया तुलितोऽसि नित्यं मानं जहीहि किमु नूनं गुणहीनो नहि नासिके विभाति ॥२१॥ रत्नाकरे परिहता | पश्यसि नो विशेषम् । स्वर्ण सरत्नघटितं नृपशेखरेषु त्वं वसतिः किमन्यदङ्गीकृतः कठिनवेधनदुःखभारः। वक्षोजकुम्भ- पाप पामरवधूचरणेषु लीनः ॥ ३४ ॥ परिरम्भणलोलुपेन किं किं न तेन विहितंबत मौक्तिकेन ॥२२॥
वीणादण्डः सुवर्णकारः
यदेतत्कामिन्याः सुरतविरतौ पल्लवरुचा करेणानीतस्त्वं हे हेमकार परदुःखविचारमूढ किं मां मुहुः क्षिपसि | वससि सह हारेण गुणिना । मुहुः कुर्वन्गीतं कुचकलशवारशतानि वह्नौ । संदीप्यते मयि सुवर्णगुणातिरेको लाभः | पीठोपरि लुठन्नये वीणादण्ड प्रकटय फलं कस्य तपसः॥३५॥ परं तव मुखे खलु भस्मपातः ॥ २३ ॥
मुरली हारः
माधवस्य मुरली मुखलग्ना रागमावहतु किंतु वयस्से । मुक्ताहार गुणीभूय नोपसर्ग्यः स्तनस्त्वया । विभवे यस्य वंशजाहमिति मास्तु सगर्वा या बिर्षि बहुशो विवराणि ॥३६॥ काठिन्यं व्यर्थ तदुपसर्पणम् ॥ २४ ॥ गुणवतस्तव हार न परिपीड्य करद्वयेन गाढं परपुंसा परिचुम्बिताननापि । मुरली युज्यते परकलत्रकुचेषु विलुण्ठनम् । स्पृशति शीतकरो | महनीयवंशजाता मुहुराकन्दममन्दमातनोति ॥ ३७॥ जघनस्थलीमुचितमस्ति तदेव कलङ्किनः ॥ २५ ॥ सद्वृत्त
कुविन्दः सद्गुणविचित्रमहार्हकान्ते कान्ताघनस्तनतटाश्चितचारुमूर्ते ।
__ भ्राताम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया गोणीआः पामरीकठिनकण्ठविलग्नभङ्गो हा हार हारितमहो भवता
विभ्रमभाजनानि सुबहून्यात्मा किमायास्यते । किं त्वेकं गणित्वम् ॥२६॥ दीर्णोऽसि चेत्कनकसूत्रनिवेशनाय मुक्ता
रुचिरं चिरादभिनवं वासस्तदासूत्र्यतां यन्नोज्झन्ति कलाप किमतो भवतो विषादः। यत्पञ्चबाणजयमङ्गलहेमकुम्भ
कुचस्थलात्क्षणमपि क्षोणीभुजां वल्लभाः ॥ ३८॥
लाङ्गलिकः कुम्भस्तनीस्तनतटे भवितानुषङ्गः ॥२७॥ अन्येऽपि सन्ति कति
रे लाङ्गलिक निषद्याक्रोडे लोहं पुरा यदद्राक्षीः । नो गुणिनो जगत्यां हार त्वमेव गुणिनामुपरि स्थितोऽसि ।
स्पर्शस्पर्शविशेषात्तदखिलमजनिष्ट हेम नृपयोग्यम् ॥ ३९ ॥ एणीदृशामुरसि नित्यमवस्थितस्य सद्वत्तता च शुचिता च न
कर्णधारः खण्डिता यत् ॥ २८ ॥ येनाकारि महीभृतामविरलं कण्ठेषु लीलायितं येन प्रापि सरोजसुन्दरदृशां तुङ्गस्तनालिङ्गनम् ।
दुर्गा नदी शिथिलबन्धविडम्बिनी नौरभ्युन्नता जलमुचो जातं येन गजेन्द्रगण्डपुलिने साधारणं गुञ्जया मुक्तादाम
विषमः समीरः । आरूढवान्निजकुटुम्बयुतोऽध्वनीनस्तत्कर्णतदेव पामरपुरे नावाप कां कां दशाम् ॥ २९॥ धार कुरु यत्सदृशं कुलस्य ॥४०॥ जीर्णा तरिः सरिदियं च कञ्चकः
गभीरनीरा नकाकुला वहति वायुरतिप्रचण्डः । तार्याः स्त्रियश्च श्रीमता कथय कक्षुक पूर्व कानि कानि सुकृतानि | शिशवश्च तथैव वृद्धास्तत्कर्णधारभुजयोबलमाश्रयामः ॥४१॥ कृतानि । जन्म यापयसि येन समस्तं हारहृद्यहृदये
तैलिका हरिणाक्ष्याः॥३०॥
अमी तिलास्तैलिक नूनमेतां स्नेहादवस्थां भवतो
पनीताः । द्वेष्योऽभविष्यद्यदमीषु नूनं तदा न जाने कुण्डलम्
किमिवाकरिष्यः॥४२॥ यत्पूर्व पवनाग्निशस्त्रसलिलैश्चीर्ण तपो दुष्करं तस्यैतत्फलमीदृशं परिणतं यजातरूपं वपुः। मुग्धापाण्डुकपोलचुम्बनसुखं
पञ्जरलावकः सङ्गश्च रत्नोत्तमैः प्राप्तं कुण्डल वाञ्छसे किमपरं यन्मूढ |
भ्रातः पञ्जरलावक मा कुरु संतोषमन्यनिधनेन । दोलायसे ॥३१॥
प्रातस्तवेव धातुः स्वामित्वं किं न जानासि ॥ ४३ ॥ नासाभूषणम्
व्याधः हारस्यातिदुरापमस्ति भुवने हे नासिकाभूषण त्व- |
___एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनामित्येवं
परिचिन्त्य मा स्वमनसि व्याधानुतापं कृथाः। १ सूत्रवतः; पक्षे,-गुणयुक्तस्य. २ चन्द्रः. ३ कलङ्कयुक्तस्य. ४ सौवर्ण च.
- १ गुणयुक्तेन. २ स्पर्शो मणिविशेषः. ३ निष्करुणः.