SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ वृक्षान्योक्तयः, संकीर्णान्योक्तयः २४५ मनसो निर्माति मे न व्यथां नो दूये चिरलालिता मधु- नाभविष्यः । गीर्वाणवन्द्यचरणस्तव चन्द्रमौलिराचार्यकं स लिहः सर्पन्ति यन्नान्तिकम् । जल्पन्तीव दुरक्षराणि मधुप- | भगवान् यदि नाकरिष्यत् ॥ ७ ॥ श्रेणीरवच्छद्मना यत्कादम्ब कुमुदती हसति मां तन्मे रामचन्द्रः सङ्ग्रामाङ्गणमागते दशमुखे सौमित्रिणा विस्मितं सुग्रीवेण मनस्ताम्यति ॥ २३९॥ संभूतिस्तव मानसे सरसिज त्वत्सौ सा- | विवर्तितं हनुमता व्यालोलमालोकितम् । श्रीरामेण परंतु रभैर्वासिताः सर्वास्ताः ककुभस्तवास्ति परमो बन्धुर्विवस्खा- | पीनपुलकस्फूर्जत्कपोलश्रिया सान्द्रानन्दरसालसा निदधिरे निति । त्वं चेद्य गुणानवद्य शिशिरे शीतानिलैः शीयसि बाणासने दृष्टयः॥८॥ प्रायः प्राप्तमिदं तदत्र परमं दिष्टेऽब्ददृष्टं बलम् ॥ २४०॥ सीता खद्योतास्तरला भवन्ति भगवानस्तंगतो भानुमान् कोकः वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं शोकमुपैति मत्तमनसः क्रेङ्कुर्वते कौशिकाः । इत्थं चेत्सदस- भर्तुर्भजति भयहर्तुः सपदि या। अहो सेयं सीता दशवदननीता द्विवेविकधुरो धाता तदेतादृशं न द्रष्टव्यमितीव मुद्रितवती | : | हलरदैः परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥९॥ पभेक्षणं पद्मिनी ॥ २४१ ॥ पौलोमीपतिकानने विलसतां | गीर्वाणभूमीरुहां येन प्रातसमुज्झितानि कुसुमान्याजघ्रिरे | निर्जरैः । तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकाङ्क्षति त्वं : । जम्भारिरेव जानाति रम्भासंयोगविभ्रमम् । घेटीचेटीविटः किंखिजानात्मरकामिनीम् ॥ १० ॥ चेदञ्चसि लोभमम्बुज़ तदा किं त्वां प्रति ब्रूमहे ॥ २४२॥ स्मरः लताः लतानामेतासामुदितकुसुमानां मरुदयं मतं लास्यं दत्त्वा पुरो गीर्वाणानां निजभुजबलाहोपुरुषिकामहो कारं कारं श्रयति भृशमामोदमसमम्। लतास्त्वध्वन्यानामहह दृशमादाय | पुराभादि शर संमुखयतः । स्मरस्य खबालानयनशुभमालासहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥२४३॥ | चेनपद वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥११॥ आकाशम् - संकीर्णान्योक्तयः यः पीयूषसहोदरैः स्त्रपयति ज्योत्स्नाजलैः सर्वतो यश्च शिवः त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः । भ्रातर्पोम भस्मनि स्मररिपोरनुरागो हीयते न घनसारपरागः । भूषणं | | तयोरपि स्थितिमिह व्यातन्वतो विक्रियानिर्मुक्तस्य | महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १२ ॥ यदि फणी न मणीनां काचिदप्यपचितिर्न च हेम्नः ॥ १ ॥ पृथ्वी उरसि फणिपतिः शिखी ललाटे शिरसि विधुः सुरवाहिनी विश्वास्य मधुरवचनैः साधून ये वश्चयन्ति नम्रतमाः। तानपि जटायाम् । प्रियसखि कथयामि किं रहस्सं पुरमथनस्य | दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ १३ ॥ रहोऽपि संसदेव ॥२॥ इयं तावल्लीला यदधिरुरुहे जलम् वृद्धवृषभो यदुन्नेहे रुण्डं यदिह चितिभस्मापि लिलिपे । शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता किं अयं को व्यापारो यदतिलकि भाले हुतवहो यदवि व्यालो ब्रूमः शुचितां भवन्ति शुचयः स्पर्शन यस्यापरे । किं वाऽतः यदकवलि हालाहलमपि ॥ ३॥ बिभ्राणे त्वयि भस्म कः परमुच्यते स्तुतिपदं यज्जीवनं देहिनां त्वं चेन्नीचपथेन गच्छसि समभवन्मन्दादरश्चन्दने कः क्षौमं कलयांचकार न कृती | | पयः कस्त्वां निरोर्बु क्षमः॥ १४ ॥ अब्जं त्वज्जमथाब्जभूस्तत कृत्तिं वसाने त्वयि । धत्तूरस्पृहयालुतां त्वयि गते तत्याज इदं ब्रह्माण्डमण्डात्पुनर्विश्वं स्थावरजंगमं तदितरत्वन्मूलमित्थं कः केतकी वातघ्याजहिहि त्वमीश्वर गुणाल्लोकोऽस्ति | पयः । धिक्त्वां चोर इव प्रयासि निभृतं निर्गत्य जालान्तरैतद्वाहकः॥४॥ त्वं चेत्संचरसे वृषेण लघुता का नाम वाले विवशास्तोलामास्वामाश्रिता जन | बंध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ॥ १५ ॥ दिग्दन्तिनां व्यालैः काञ्चनकुण्डलानि कुरुषे हानिन हेम्नः | मारुतः पुनः । मूर्धा चेद्वहसे जलांशुमयशः किं नाम लोकत्रयी- सन्ना नाविकधोरणी निपतिता मध्येजलं क्षेपणी पन्थाः दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥५॥ | पर्वतदुर्गमो घनघनच्छन्नश्च तारापथः । हंहो मारुत दुस्तरो छेत्सि ब्रह्मशिरो यदि प्रेथयसि प्रेतेषु सख्यं यदि क्षीबः | जलनिधिः शीर्णा च नौः सांप्रतं मध्ये मजय वा तटं क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि । सृष्ट्वा गमय वा हस्ते तवास्ते द्वयम् ॥ १६ ॥ संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः कं सेवे वृष्णिका करवाणि किं त्रिजगती शून्या त्वमेवेश्वरः ॥६॥ जलभ्रमोत्पत्तिकृतो गुणौघान्प्रकाशयन्त्यां मृगतृष्णिकायाम् । परशुरामः | जलाशयभ्रान्तिरभून्ममैषा प्रभूतसंतापकरी पिपासा ॥ १७॥ त्वं जामदग्य जननीवधपातकेन संदूषितः क्रतुविदा धुरि । १ इन्द्रः २ घटवाहिका दासी, तस्या जारः. ३ देवाङ्गनाम्. १ नन्दिना. २ दिग्गजानाम्. ३ जलांशुं चन्द्रम्; पक्षे,-जडां-४ भूमेः ५ गतः. ६ गलिता. ७ जलमध्ये. ८ निबिडघनाशुम्. ४ सूर्यस्य. ५ख्यापयसि. ६ मत्तः. ७ ब्राहृयादिभिः । च्छादितः- ९ अंतरिक्षम्. १० भिन्ना.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy