________________
२४४
सुभाषितरत्नभाण्डागारम्
[५ प्रकरणम्
विकसति रात्रौ दिवा च कूष्माण्ड्याः । अलिकुलनिचयै पदेभ्यः॥२२६॥रे पद्मिनीदल तवात्र मया चरित्रं दृष्टं विचित्ररुचिरं किं तु यशः कुमुदकमलयोरेव ॥ २११॥ उदित- मिव यद्विदितं ध्रुवं तत् । यैरेव शुद्धसलिलैः परिपालितस्त्वं वति द्विजराजे कस्य न हृदये मुदः पदं दधति । संकुचसि तेभ्यः पृथग्भवसि पङ्कभवोऽसि यस्मात् ॥२२७॥ कामं भवन्तु कमल यदयं हर हर वामो विधिर्भवतः ॥ २१२ ॥ एते मधुलम्पटषट्पदौघसंघट्टघर्घरधनध्वनयोऽब्जखण्डाः । गायहि गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति । यल्लक्ष्मी- न्नपि श्रुतिसुखं विधिरेष यत्र भृङ्गः स कोऽपि धरणीवसतेस्तव मधुपैरुपजीव्यते कोशः ॥ २१३ ॥ पमिनि | धरनाभिपद्मः ॥ २२८ ॥ विभ्रम्य काननमसौ दिवसावसाने किमिति क्रीडसि मधुपैर्लज्जालवोऽपि न हि किं ते । हर त्वय्येव षट्पदयुवा हृदयं बबन्ध । राजीव चेन्मलिनिमानहर विस्मृत्योक्तं व नु लज्जा सवितृरक्तायाः ॥ २१४ ॥ मुरीकरोषि कः स्यादहो मधुलिहामधुनावलम्बः ॥ २२९॥ किं कुप्यसि कस्मैचन सौरभसाराय कुप्य निजमधुने । स्वामोदवासितसमग्रदिगन्तराला रक्ता मनोहरशिखा यस्य कृते शतपत्र प्रतिपत्रं तेऽद्य मृग्यते भ्रमरैः ॥ २१५ ॥ सुकुमारमूर्तिः । सेव्या सरोजकलिका तु यदैव जाता नीतअयि मकरन्दस्सन्दिनि पद्मिनि मन्ये तवैव सुभगत्वम् । स्तदैव विधिना मधुपोऽन्यदेशम् ॥ २३० ॥ किं बान्धवेन पुष्पवतीमपि भवतीं त्यजति न वृद्धः शुचिर्व्हसः ॥ २१६ ॥ | रविणा हरिणाथ किं वा लक्ष्म्या च किं च जेलजोदरजेन मधुप इव मारुतेऽस्मिन्मा सौरभलोभमम्बुजिनि मंस्थाः । किं वा । एतस्य शुद्धचरितस्य सरोरुहस्य नैषा तुषारजनिता लोकानामेव मुदे महितोऽप्यात्मामुनार्थितां नीतः ॥२१७॥ | शमिता विपत्तिः ॥ २३१ ॥ लक्ष्मीनिवास इति वारिरुहां न कुले वापि न शीले न वास्ति रूपेऽपि कश्चिदुत्कर्षः । प्रसिद्धिरन्वेषिताः कतिपया वरटास्तु सन्ति । राज्ञि प्रसायत्पुष्णाति मिलिन्दानरविन्द महत्त्वमेतत्ते ॥ २१८ ॥ रितकरे किमहं ददामि संकोचितं वदनमम्बुरुहेरितीव रे पद्मिनीपत्र भवच्चरित्रं चित्रं प्रतीमो वयमत्र किंचित् । ॥ २३२ ॥ लक्ष्मीः स्वयं निवसति त्वयि लोकधात्रि त्वं पङ्कजन्मापि यदच्छभावादपि स्पृशस्यम्बु न पङ्कसङ्गि | मित्रेण चापि विहितोऽस्ति दृढोऽनुरागः । बन्दीव गायति ॥ २१९॥ जनिः सरोङ्कादतिपङ्किनो यथल्लोलुपैर्वा मधुपै- | गुणांस्तव चञ्चरीकः कः पुण्डरीक तवः साम्यमुरीकरोति विहारः । कलङ्क एवैष कुमुदतीनां कलङ्किनः किं तु ॥ २३३ ॥ अयि दलदरविन्द स्वन्दमानं मरन्दं तव कलावतीनाम् ॥ २२० ॥ अपि त्वया कैरविणि व्यधायि | किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः । दिशि दिशि निरमुधा सुधाबन्धुनि बन्धुभावः । जनापवादः परितः प्रयातः | पेक्षस्तावकीनं विवृण्वन्परिमलमयमन्यो बान्धवो गन्धवाहः समागमो हन्त न जातु जातः ॥ २२१ ॥ कमलिनि | ॥ २३४ ॥ समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसनं मलिनीकरोषि चेतः किमिति बकैरॅवहेलितानभिज्ञैः । परि- निवासः प॑द्मायाः सुरहृदयहारी परिमलः । गुणैरेतैरन्यैणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः रपि च ललितस्याम्बुज तव द्विजोत्तंसे हंसे यदि रति॥ २२२ ॥ रुचिरतिरुचिरा शुचित्वमुच्चैः शिरसि धृतः स्वय- | रतीवोन्नतिरियम् ॥ २३५ ॥ नालस्य प्रसरो जलेष्यपि मेव शंकरेण । कमलिनि मलिनीकरोषि कस्मान्मुखमिदमिन्दु- कृतावासस्य कोशे रुचिर्दण्डे कर्कशता मुखेऽतिमृदुता मुदीक्ष्य लोककान्तम् ॥ २२३ ॥ नलिनि निपुणतां वदामि मित्रे महान्प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च किं ते भ्रमरविलासिनि लास्यलालसायाः । त्रिभुवननयनो- दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतियुक्तैव तत्र श्रियः त्सवं यदिन्दुं नयसि न हन्त दृगन्तवम॑सीमाम् ॥ २२४ ॥ ॥ २३६ ॥ नीरान्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी स्वच्छन्दं दलदरविन्द ते मरन्दं विन्दन्तो विदधत वासो यस्य हरेः करे परिमलो गीर्वाणतोहरः । सर्वखं गुञ्जितं मिलिन्दाः । आमोदानथ हरिदन्तराणि नेतं तदहो महाकविगिरां कामस्य चाम्भोरुह त्वं चेत्प्रीतिनैवान्यो जगति समीरणात्प्रवीणः ॥२२५॥ यावत्त्वां न खल मुरीकरोषि मधुपे किं त्वां प्रति ब्रूमहे ॥ २३७ ॥ एकस्मिहसन्ति कैरविण्यो यावत्त्वां तरणिकराः परामशन्ति । यावत्ते अनिरावयोः समजनि स्वच्छे सरोवारिणि भ्रातः काचिदिमधुविभवो नवोऽस्ति तावन्माध्वीकं वितर सरोज षट्- | हैव कानिचिदहान्यत्र व्यतीतानि नौ । लब्धं तामरसं
| त्वया मृगदृशां लीलावतंसास्पदं शैवालं विलुठामि पामर१ सूर्यानुरक्तायाः; पक्षे, सविता पिता तस्मिन्रक्तायाः पितृ- |
याः पितः | वधूपादाहते पाथसि ॥ २३८ ॥ वैमुख्यं मृगलाञ्छनस्य गामिन्या इत्यभिप्रायः. २ पुष्पयुक्ताम् ; पक्षे,रजस्वलाम्. ३ श्वेतः; पक्षे,-पवित्रः. ४ राजहंस पक्षे,-परमहंसः. ५ चन्द्रस्य. ६ कलुषी- १ कर्दमोत्पन्नः. २ ब्रह्मणा. ३ हंस्या; पक्षे, कपर्दकाः. ४ लक्ष्म्याःकरोपि. ७ अवहेलां नीता, तिरस्कृतेति यावत्. ८ अपण्डितैः. ९५ पक्षिश्रेष्ठे. ६ दोषाणामाकरे; पक्षे,-चन्द्रे. ७ देवमनोहारी. मर्मशाः. १० भ्रमराः. ११ दिगन्तराणि. १२ वायोः. १३ सूर्यकिरणा:. J ८ अङ्गोकरोषि.