SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ वृक्षान्योक्तयः २४३ कार्पासः रेवदाततैव । स्नेहं विमुच्य सहसा खैलतां प्रयान्ति ये नीरसान्यपि रोचन्ते कार्पासस्य फलानि मे । येषां गुणमयं खल्पपीडनवशान्न वयं तिलास्ते ॥ १९७ ॥ जन्म परेषां गुह्यगुप्तये ॥ १८४॥ श्लाघ्य कार्यसफलं यस्य ताम्बूलम् गुणै रन्ध्रवन्ति पिहितानि । मुक्ताफलानि तरुणीकुचकलश- किं वीरुधो भुवि न सन्ति सहस्रशोऽन्या यासां दलानि तदेषु विलसन्ति ॥ १८५ ॥ निष्पेषोऽस्थिचयस्य दुःसहतरः न परोपकृतिं भजन्ते । एकैव वल्लिषु विराजति नागवल्ली प्राप्तस्तुलारोहणं ग्राम्यस्त्रीनखचुम्बनव्यतिकरस्तन्त्रीप्रहारव्यथा। या नागरीवदनचन्द्रमलंकरोति ॥ १९८ ॥ वल्लीनां कति मातङ्गोक्षितमण्डवारिकणिकापानं च कूर्चाहतिः कासेन न स्फुरन्ति परितः पत्राणि किं तैरिह स्निग्धैरप्यतिपरार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ १८६॥ कोमलैरपि निजामेवाश्रयद्भिः श्रियम् । तानेव स्तुमहे शणः महाजनमुखश्रीकारिजन्मव्रतान्यान्सूते नवनागरी प्रियतमांभूर्जः परोपकृतये निजकवचविकर्तनं सहते । परबन्धनाय | स्ताम्बूलवल्लीदलान् ॥ १९९॥ तु शणः प्रेक्षध्वमिहान्तरं कीदृक् ॥ १८७॥ तुम्बी कण्टकारिका सर्वास्तुम्ब्यः समकटुरसास्तुम्बिवल्लीप्रसूतास्ताः संबद्धा उचितं नाम नारङ्गयां केतक्यामपि कण्टकाः । रसगन्धो- | अपि कतिपया दुस्तरं तारयन्ति । शब्दायन्ते सरसमपराः ज्झिते किं ते कण्टकाः कण्टकारिके ॥ १८८ ॥ शुष्ककाष्ठे निषण्णास्तन्मध्येऽन्या ज्वलितहृदयाः शोणितं धत्तूरः संपिबन्ति ॥ २००॥ एके तुम्बा व्रतिकरगताः पात्रता.. माधुर्यसाराधरितामृतस्य तत्कण्ट कित्वं पनसस्य सह्यम् । मानयन्ति गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः । उन्मादिनो मातुलपुत्रकस्य कथं सहामो बत कण्टकित्वम् | एके तावद्रथितसगुणा दुस्तरं तारयन्ति तेषां मध्ये ज्वलित॥ १८९ ॥ धत्तर धूर्त तरुणेन्दनिवासयोग्ये स्थाने हृदया रक्तमेके पिबन्ति ॥ २०१॥ पिशाचपतिना विनिवेशितोऽसि । किं कैरवाणि विकसन्ति वंशः तमः प्रयाति चन्द्रोपले द्रवति वार्धिरुपैति वृद्धिम् ॥ १९०॥ छिन्नः सनिशितैः शस्त्रैर्विद्धश्च नवसप्तधा । तथापि धत्तूरकण्टक फलप्रतिरोधबुद्ध्या वैरं वृथैव कुरुषे पनसेन | हि सुवंशेन विरसं नापजल्पितम् ॥ २०२ ॥ सार्धम् । सन्तो हसन्ति न भजन्ति च चेतसा त्वां भ्रान्ता भवन्ति पुरुषास्तव सेवनेन ॥ १९१॥ महेशस्त्वां एष षट्पदयुवा मदायतः कुन्द यापयति यामिनीस्त्वयि । धत्ते शिरसि रसराजस्य जयिनी विशुद्धिस्त्वत्सङ्गात्कनक- | दुर्वहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि मयमेतत्रिभुवनम् । तनोति त्वत्सेवां ननु कनकवृक्ष त्वदपरः ॥२०३॥ संदर्शयस्व मधुवैभवमस्ति यत्ते रे कुन्द किं परः को नु स्यात्तद्यदि न सुलभीभावमभजः ॥ १९२ ॥ दुरभिमानमुरीकरोषि । एतन्न चेतसि करोषि सरोजबन्धुः - पलाण्डुः | पुष्पंधयोऽपि मम सौरभमातनोति ॥ २०४॥ कपुरधूलीरचितालवालः कस्तूरिकाकुङ्कुमलिप्तदेहः । सुवर्ण कमलानि कुम्भैः परिषिच्यमानो निजं गुणं मुश्चति किं पैलाण्डुः ॥१९३॥ । वरमश्रीकतैवास्तु नेतरश्रीसमानता । इति कैरवकोव तृणानि देदे कमलं मुकुलायते ॥ २०५ ॥ प्रसारितकरे मित्रे रूढस्य सिन्धुतटमनु तस्य तृणस्यापि जन्म कल्याणम् ।। | जगदुद्दयोतकारिणि । किं न कैरव लज्जा ते कुर्वतः यत्सलिलमज्जदाकुलजनस्य हस्तावलम्बनं भवति ॥ १९४ ॥ कोर्शसंवृतिम् ॥ २०६ ॥ लक्ष्मीसंपर्करूपोऽयं दोषः पद्मस्य उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्शिभिर्धन्योऽसौ नित- निश्चितम् । यदयं गुणसंदोहधामनीन्दौ पराङ्मुखः रामुलूपविटपी नद्यास्तटेऽवस्थितः। एवं यः कृतबुद्धिरुज्झित- ॥ २०७॥ अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । जलव्यालोलवीचीवशान्मजन्तं जनमुद्धरामि सहसा तेनैव | कथं कमलनालस्य नाभूवन्भङ्गुरा गुणाः ॥ २०८ ॥ मज्जामि वा ॥ १९५॥ मालतीमुकुला याताः कुन्दा मन्दायितास्तथा । पङ्कज कलमा: त्वामिदं ब्रूमः कुत्र यातु मधुव्रतः ॥२०९॥ पङ्कज जैलेषु वासः कलमाः पाकविनम्रा मूलतलाघ्रातसुरभिकहाराः । पवना- | कम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥ १९६ ॥ | प्रीतिर्मधुपेषु कण्टकैः सङ्गः । यद्यपि तदपि तवैतअमानवेहि कलमानलमोहतानां येषां प्रचण्डमुसलै- | चित्रं मित्रोदये हर्षः ॥ २१० ॥ कुसुमं कोशातक्या १ शुष्काणि. २ सूत्रमयम्. ३ मातङ्गेनान्त्यजेनोक्षितं सिक्तं यन्म- १ शुभ्रत्वम्. २ तैलम् ; पक्षे,-प्रीतिम्. ३ दुर्जनत्वम्, पक्षे,ण्डवारि सिक्थद्रवोदकं तत्कणिकायाः पानम्. अतीवाशुचीति भावः. | खलरूपत्वम्. ४ लताः.५तुम्बीफलानि. ६ शब्दं कुर्वन्ति. ७ रक्तम्. ४ माधुर्यसारेण तुच्छीकृतममृतं येन. ५धत्तूरफलस्य. ६ शंकरेण. ८ कोशसंवरणम्. ९ रन्ध्राणि पक्षे,-दोषस्थानानि. १० शूका ७ चन्द्रकान्तः. ८ जयिनी उत्कर्षवती रसराजस्य पारदस्य विशुद्धिः | पक्षे, खला.. ११ सौभाग्यादयः; पक्षे,-तन्तवः. १२ उदकेषु पक्षे, एतत्रिभुवनं कनकमयं सुवर्णमयं तनोतीत्यन्वयः. ९ जातेति शेषः डलयोः सावण्यात् जडेषु मूर्खषु. १३ भ्रमरेष, पक्षे, मद्यपेषु. १० कंदर्पः. ११ शालिविशेषान्. १२ कण्डितानाम्. । १४ स्वागरुहैपक्षे,-दुष्टैः. १५ सूर्योदये पक्षे, सुहृदभ्युदये.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy