________________
२४२
सुभाषितरत्नभाण्डागारम्
[५ प्रकरणम्
www
बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धरः । तं देवेन शुत्क्षीणेन जनेन हि प्रतिदिनं येषां फलं भुज्यते । किं विवेकशून्यमनसा निर्मूल्य चूतद्रुमं स्थाने तस्य तु काक- | तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमैर्येषां नाम मनागपि लोकवसतिर्निम्बः समारोपितः ॥ १५९॥
श्रमनुदे छायापि न प्राप्यते ॥ १७२ ॥ बब्बुलः
करीरः पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च
फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान् । इतरे उपसर्पम भवन्तं बब्बुल वद कस्य लोभेन ॥ १६०॥ | तरवो मन्ये करीर तव किंकराः ॥ १७३ ॥ किं पुष्यैः गात्रं कण्टकसंकटं प्रविरलच्छाया न चायासहृन्निर्गन्धः किं फलैस्तस्य करीरस्य दरात्मनः । येन वृद्धिं समासाद्य कुसुमोत्करस्तव फलं न क्षुद्विनाशक्षमम् । बब्बूलद्रुम मूल- | न कृतः पत्रसंग्रहः ॥ १७४ ॥ मेति न जनस्तत्तावदास्तामहो ह्यन्येषामपि शाखिनां फल
बिल्व: वतां गुप्त्यै तिर्जायसे ॥१६१॥ आमूलाग्रनिबद्ध- आमोदीनि सुमेदुराणि च मृदुखादूनि च मारुहामुकण्टकतनुर्निर्गन्धपुष्पोद्मश्छाया न श्रमहारिणी न च द्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि । किं तु श्रीफलता फलं क्षुत्क्षामसंतोषकृत् । रे रे बब्बुल साधुसङ्गरहित- तवैव जयिनी मालूर दिङ्मण्डले यस्यैतानि फलानि स्तत्तावदास्तामहो धन्येषामपि शाखिनां फलवतां गुप्त्यै | यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ १७५ ॥ वृतिर्जायसे ॥ १६२॥ शाखाः कण्टककोटिभिः परिवृता
शालिः वज्रं फलं कुत्सितं पत्रं क्षुद्रतरं न चास्ति गहना छायापि शाखासंततिसंनिरुद्धनभसो भूयांस एवावनौ विद्यन्ते पान्थप्रिया । अन्येषामपि शाखिनां फलभृतां रक्षार्थमानी- तरवः फलैरविकलैरातिच्छिदः प्राणिनाम् । किंतु द्वित्रदलैयसे बब्बूलद्रुम कैर्गुणैर्गुरुतरैर्वृक्षेषु संभाव्यसे ॥ १६३ ॥ रलंकृततनोः शालेः स्तुमस्तुगतां दत्त्वा येन निजं शिरः खदिरः
सुकृतिनां को नाम न प्रीणितः॥ १७६ ॥ विना खदिरसारण हारेण हरिणीदृशाम् । नाधरे जायते
कुटजः रागो नानुरागः पयोधरे ॥ १६४ ॥ चन्दने विषधरान्सहा- समुपागतवति देवादवलेहां कुटज मधुकरे मा गाः । महे वस्तु सुन्दरमैगुप्तिमत्कुतः । रक्षितुं वद किमात्मसौष्ठवं | मकरन्दतुन्दिलानामरविन्दानामयं यतो मान्यः ॥ १७७ ॥ संचिताः खदिर कण्टकास्त्वया ॥ १६५ ॥ परं तदिह नास्ति यन्न खदिरैः खरैरावृतं न तेऽपि खदिरा न ये कुटिल- |
कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि किं चासि कण्टकैरावृताः। न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिदः |
पञ्चशरकार्मुकमद्वितीयम् । इक्षो तवास्ति सकलं परमेकमूनं समुज्झत वृथास्थितिं बत सहध्वमध्वश्रमम् ॥ १६६॥
यत्सेवितो भजसि नीरसतां क्रमेण ॥ १७८ ॥ परार्थे यः
पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु किंशुकः किंशुक किं शुकमुखवत् कुसुमानि विकासयस्यनिशम् । ।
विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
| किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ १७९ ॥ मुंखे यस्यां जनोऽनुरागी सा गीरेतैः कदापि नोच्चार्या ॥ १६७॥ |
यद्वैरसं वपुरपि पुनर्ग्रन्थिनिचितं न संतप्तः कोऽपि क्षणमपि त्यज किंशुक पुष्पिताभिमानं निजशिरसि भ्रमरोपसेवनेन ।
भजेन्मूलममितः । फलं चैवाप्राप्यं वितथरसालिप्सोर्हि भवविकसन्नवमालिकावियोगात्कुरुते वह्विधिया त्वयि प्रवेशम्
तस्तदिक्षोनीयुक्तं विहितमितरैर्यत्तु दलनम् ॥ १८० ॥ ॥ १६८॥ उपनदिपुलिने महापलाशः पवनसमुच्छलदेक
लवङ्गी पत्रपाणिः। दवदहनविनष्टजीवितानां सलिलमिवैष ददाति
अयि दुष्कृतकेन केन वत्से हलिकद्वारि लवनि पादपानाम् ॥१६९ ॥
पुष्पितासि । स्तबकास्तव पांसुभिः परीताः परितः प्राङ्गणसीनिं शाखोटः शाखोट शाल्मलिपलाशकरीरकाद्याः शृण्वन्तु पुण्यनिलयो |
यल्लुठन्ति ॥ १८१ ॥ लूनं मत्तमतंगजैः कियदपि च्छिन्नं
|| तुषारार्दितैः शिष्टं ग्रीष्मजतीक्ष्णभानुकिरणैर्भस्मीकृतं काननम् । यदसौ वसन्तः । युष्मभ्यमर्पयति पल्लवपुष्पलक्ष्मी सौरभ्य- एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो हा कष्टं संभवविधिस्तु विधेरधीनः ॥ १७० ॥ कस्त्वं भोः कथयामि | ललिता लवङ्गलतिका दावाग्मिना दह्यते ॥ १८२ ॥ दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं सौरभ्येण समावृणोषि ककुभः पुष्णासि पुष्पन्धयाँलतातन्तु कलादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते वृथा तथापि कियतीस्त्वं यापयेर्यामिनीः । अस्मिन्दासपुरे न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ १७१॥ परस्तत इतो विन्यस्तविस्रामिषे मालाकारमृते लवङ्गि पीलः
ललितान्कस्ते गुणान् ज्ञास्यति ॥ १८३॥ धन्याः सूक्ष्मफला अपि प्रियतमास्त पीलव
१ फलानीति शेषः. २ गुडशर्करादिः. ३ अग्रे. ४ पर्वव्याप्तम् १ निवासः.२ पुष्पप्रकरः. ३ प्राचीरम्. ४ सन्.ि ५रक्षारहितम् | ५ वितथा दलनातिरिक्तसाधनाभावेन विफला रसस्य लिप्सा ६ पलाशवृक्ष. ७ समित्पत्रच्छायादिभिः.
Jलब्धुमिच्छा यसिंस्तस्य.