________________
वृक्षान्योक्तयः
२४१
तमाल:
| सिध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदकुरवरः प्राप्नोति पास्यन्ति कस्य कसुमे मधुपा मधूनि स्थास्यन्ति कस्य तामुन्नतिं यामासाद्य निदाघपीडिततनुर्लानिच्छिदे धावति शिखरेषु विहंगमालाः । इत्येव शोचति परं परितो ॥ १४७ ॥ विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामविसारिदावाग्निमग्नवपुरेष तरुस्तमालः ॥ १३४॥
ग्रणीस्त्वं न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तकदली तालीतरोरनुपकारि फलं फलित्वा लज्जावशादुचित
दल्पम् । जल्पोऽप्येष त्रपाकृत्प्रलघुपरिकरा कापि कूष्माण्डवल्ली एव विनाशयोगः । एत चित्रमुपकृत्य फलैः परेभ्यः |
| पल्लीपृष्ठप्रतिष्ठा हसति हि फलने त्वत्कलानां किमन्यत् ॥१४८॥ प्राणान्निजाञ्झटिति यत्कदली जहाति ॥ १३५॥
मधूकः
तत्तेजस्तरणेनिंदाघसमये तद्वारि मेघागमे तज्जाड्यं शिशिरे द्राक्षा दासेरकस्य दासीयं बदरी यदि रोचते । एतावतैव | यदेकशरणैः सोढं पुरा यैदलैः । आयातोऽप्यधुना फलस्य किं द्राक्षा न साक्षादमृतप्रदा ॥ १३६॥ यद्यपि न समयः कोऽय विना तैरिति स्मृत्वा तानि शुचेव रोदिति भवति हानिः परकीयां चरति रासभे द्राक्षाम् । असम- | गलत्पुष्पैर्मधूकद्रुमः ॥ १४९ ॥ मूलादेव यदस्य विस्तृतिभरअसमिति मत्वा तथापि खलु खिद्यते चेतः ॥ १३७॥ श्छायाप्यनन्यादृशी ते यस्य प्रसवाः सुमञ्जुलरसैरानन्दयन्तः दाडिमः
प्रजाः । स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणैर्हित्वैमयि जीवति बीजाब्ये किमन्ये बीजपूरकाः। इति संचिन्त्य | कैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम् ॥ १५० ॥ मनसा विदद्रे दाडिमीफलम् ॥ १३८॥ ओ पुष्पप्रसवान्मनो
शाल्मलिः हरतया विश्वास विश्वं जनं हंहो दाडिम तावदेव सहसे वृद्धिं विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं शुकस्यासीवकीयामिह । यावन्नति परोपभोगसहतामेषा ततस्तां तथा द्वद्धिः फलमपि भवेत्तादृशमिति । चिरं तत्र स्थित्वा ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनातिवन्धो भवान् ॥१३९॥ फलमपि च काले परिणतं विपाके तूलोऽन्तः सपदि नालिकेरः
मरुता सोऽप्यपहृतः ॥ १५१ ॥ दूरे मार्गान्निवससि पुनः उच्चरेष तरुः फलं च विपुलं दृष्ट्वैव हृष्टः शुकः पक्कं | शालिवनं विहाय जडधीस्तं नालिकेरं गतः । तत्रारुह्य निर्गन्धस्त्वं मधुपरहितः शाल्मले सारशून्यः सेवामाक
कण्टकरावृतोऽसि छायाशून्यः फलमपि च ते वानरैरप्यभक्ष्यम् । बुभुक्षितेन मनसा यत्नः कृतो भेदने वाञ्छा तस्य न केवलं
भवति विफला तिष्ठ निःश्वस्य यामः ॥ १५२ ॥ हंसाः विगलिता चञ्चूर्गता चूर्णताम् ॥ १४०॥
पद्मवनाशया बैलिभुजो गृध्राश्च मांसाशया पान्थाः खादुतालः अये ताल ब्रीडां व्रज गुरुतया भाति न भवान् फले
फलाशया मधुलिहः सौरभ्यगन्धाशया। दूरान्निष्फलरक्तपुष्पन च्छाया नो कठिणपरिवारो हि भवतः । इयं धन्या | निचयनिःसार रथ्योन्नते रे रे शाल्मलिपादप प्रतिदिनं के धन्या सरलकदली सुन्दरदुला परात्मानं मन्ये सुखयति न त्वया वश्चिताः ॥ १५३ ॥ कायः कण्टकभूषितो न फलेनामृतवता ॥ १४१॥ अध्वन्यध्वनि भूरुहः फलभृतो च घनच्छायीकृताः पल्लवाः पुष्पाणि च्युतसारभाणि न नम्रानुपेक्ष्यादरादूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मूढात्मनः। दलश्रेणी मनोहारिणी। किं ब्रूमः फलपाकमस्य यदुपन्यायन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा शीर्णेनापि सेऽपि लज्जामहे तद्भोः केन गुणेन शाल्मलितरो जातोऽसि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ १४२॥
सीमद्रुमः ॥१५४॥ भूर्जः
निम्बः दौर्जन्यमात्मनि परं प्रथितं विधात्रा भूर्जद्रुमस्य विफलत्व- निम्ब किं बहुनोक्तेन निफैलानि फलानि ते । यानि समर्पणेन । किं चर्मभिर्निशितशस्त्रशतावकृत्तैराशां न पूरयति संजातपाकानि काका निःशेषयन्त्यमी ॥ १५५ ॥ यश्च सोऽर्थिपरम्पराणाम् ॥ १४३॥ कुर्वन्तु नाम जनतोपकृतिं निम्बं परशुना यश्चनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यैः प्रसूनच्छायाफलैरविकलैः सुलभैर्दुमास्ते । सोढास्तु कर्तनरुजः | सर्वस्य कटुरेव सः ॥ १५६ ॥ पश्यानुरूपमिन्दिन्दिरेण पररक्षणार्थमेकेन भूर्जतरुणा करुणापरेण ॥ १४४ ॥ माकन्दशेखरो मुखरः । अपि च पिचुमन्दमुकुले मौकुलिअश्वत्थः
कुलमाकुलं मिलति ॥ १५७ ॥ चित्रं चित्रं बत बत वर्धितैः सेवितैः किं तैः सत्यश्वत्थेऽन्यपादपैः । वर्धितो
महच्चित्रमेतद्विचित्रं जातो दैवादुचितघटनासंविधाता नरकाद्रक्षेत्स्पृष्टोऽरिष्टानि हन्ति यः॥ १४५॥
विधाता । यनिम्बानां परिणतफलस्फीतिरास्वादनीया न्यग्रोधः
| यचैतस्याः कैवलनकलाकोविदः काकलोकः ॥ १५८ ॥ महातरुर्वा भवति समूलो वा विनश्यति । नाङ्कुरप्रक्रिया- | यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः सार्धे मेति न्यग्रोधकणिकाङ्कुरः ॥ १४६ ॥ न्यग्रोधे फलशालिनि -
१ श्रेष्ठः-२ लज्जाकृत्. ३ शोकेन. ४ काकाः. ५ व्यर्थानि. ६ अत्र स्फुटतरं किंचित्कलं पच्यते बीजान्यकुरगोचराणि कतिचि- |
- वृश्चति सिञ्चति अर्चति इत्यध्याहारेण वाक्यानि पूरणीयानि. १ उष्ट्रस्य. २ पुष्पोदयादारभ्य. ३ सकलम्. ४ दुर्जनत्वम्. ७ भ्रमरेण. ८ काककुलम्. ९ समृद्धिः. १० भक्षणचातुर्यम्.
३१ सु. र. भा.