SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४० सुभाषितरत्नभाण्डागारम् [५ प्रकरणम् बन्धो कूजपिकावलिनिवास तथा विधेहि । गुञ्जद्रमद्रम- क्षुद्रतां श्यामत्वं बत जाम्बवं गतमहो मात्सर्यदोषादिह रकस्त्वयि बद्धतृष्णो नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान् ॥ १२३ ॥ यो दृष्टः स्फुरदस्थिसंपुटवशातिर्यक्प्रवालाङ्कुरो ॥ १११॥ शश्वन्निसर्गमलिनाः सहकार कामं लुण्ठन्ति दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः । स्निग्धं तान्यपि मधूनि तव द्विरेफाः। युक्तं न तत्तव कषाय- पल्लवितो घनं मुकुलितः स्फारच्छदं पुष्पितः सोत्कर्ष रसप्ररोहैरेतान्प्रतारयसि किं कलकण्ठयूनः ॥ ११२ ॥ रे रे फलितो भृशं च विनतः कोऽप्येष चूतद्रुमः ॥ १२४ ॥ रसाल तरुसार वचो विधेहि वासन्तिकीं स्वफलपल्लवपुष्प- एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः प्रोद्यद्भिः फललक्ष्मीम् । तावद्विकस्वरपिकद्विजसात्कुरु दाङ् न व्यनि- पुष्पपत्रनिचयैश्शूतः स एकः परम् । यं वीक्ष्य स्मितवक्रमुद्रिततोऽसि कलभैः शलभैश्च यावत् ॥ ११३ ॥ यद्यध्वनीन- महासंतोषमुल्लासितस्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति चिरमध्वनि धर्मखिन्नः कासारतीररुहमाश्रय नम्रमाम्रम् । पान्थव्रजाः ॥ १२५ ॥ कृष्माण्डीफलवत्फलं न यदपि छायां न केवलमितः श्रमिता लभन्ते कामं पचेलिमफलं | न्यग्रोधवन्नोचता रम्भापत्रनिभं दलं न कुसुमं नो विमलं जलं च ॥ ११४ ॥ सौरभ्यगर्भमकरन्दकरम्बि- | | केतकीपुष्पवत् । सौरभ्यं कुसुमे फले तदपि तत्किं वित्समुज्जृम्भते लोको येन रसाल शालनिकरांस्त्यक्त्वा तानि पङ्केरुहाण्यपि विहाय समागतस्त्वाम् । संसारसार सहकार तथा विधेहि येनोपहासविषयो न भवेतिरेफः गुणान्स्तोति ते ॥ १२६ ॥' गर्व मा कुरु शर्करे तव ॥ ११५ ॥ कति कति न वसन्ते वल्लयः शाखिनो वा | गुणाञ्जानन्ति राज्ञां गृहे ये दीना धनवर्जिताश्च कृपणाः किसलयसुमनोभिः शोभमाना बभूवुः । तदपि युव | स्वमेऽपि पश्यन्ति नो । आम्रोऽहं मधुकूपकैर्मम फलैस्तृप्ता जनानां प्रीतये केवलोऽभूदभिनवकलिकालीभारशाली रसालः | | हि सर्वे जना हे रण्डे तव किं गुणा मम फलैस्तुल्यं न ॥ ११६॥ यदेकस्मिन्वर्षे न फलति रसालस्तरयं पिकः | किंचित्कलम् ॥ १२७ ॥ उन्मीलद्रसबिन्दुगन्धकुसुमाकिं काकेष्टं फलितमपि निम्बं व्रजति किम् । व्रजन्म्लानिं | वल्यो वसन्तोदये कान्ताः कोमलपल्लवाः कति कति ग्लानिं न वदति च कस्यापि पुरतः स्मरन्वारंवारं पुनरपि क्रीडावने सन्ति न । सौभाग्यैकनिधे रसाल तदपि श्रीमञ्जरी शालिनस्त्वत्तोऽन्यत्र च कुत्रचिन्मधुकरश्रेणी न विश्राम्यति रसालं मृगयते ॥ ११७ ॥ अधिश्रीरुद्याने त्वमसि भवतः पल्लवचयो धुरीणः कल्याणे तव जगति शाखा श्रमहरा।। " . ॥ १२८ ॥ स्निग्धायाः फलिनो वृताः परिमलैः पौष्पैर्मधुमुदे पुष्पोल्लेखः फलमपि च तुष्ट्यै तनुभृतां रसाल त्वां स्यन्दिनो नानन्दाय भवन्ति किं वनभुवां भूमीरुहो भूरिशः । तस्माच्छ्यति शतशः कोकिलकुलम् ॥ ११८ ॥ न तादृक्क माधुर्य मधुनस्तवैव परमं माकन्द मन्यामहे माध्वीमर्मविदो पूरे न च मलयजे नो मृगमदे फले वा पुष्पे वा तव मिलति दृढं मधुलिहः स्यूता यतो मर्मणि ॥ १२९ ॥ आस्तां गाढयादृक्परिमलः । परं त्वेको दोषस्त्वयि खलु रसाले यद तरानुशीलनविधिः संस्पर्शनं दूरतः संभाषाविषयीकृतोऽसि धिकः पिके वा काके वा लघुगुरुविशेषं न मनुषे ॥११९॥ न मनागक्ष्णोः पदं प्रापितः । किं ब्रूमः सहकार तावकचिरश्रान्तो दूरादहमुपगतो हन्त मलयात्तदेकं त्वद्गहे गुणानन्यादृशैर्दुर्लभान्सौरभ्येण यध्वगानपि मुहुः प्रीणासि तरुणि परिणेष्यामि दिवसम् । समीरेणोक्तैवं नवकुसुमिता दूरादपि ॥ १३० ॥ त्वं सामान्यतरुभ्रमेण सकलक्षोणीधूतलतिका धुनाना मूर्धानं नहि नहि नहीत्येव वदति . | रुहश्मापतौ माकन्देऽपि किरात पातय मुधा मास्मिन्कुठारे ॥ १२०॥ वियुक्ता वासन्ती बकुलमुकुले नापि मिलितं | हठात् । एष श्लाघ्यजनस्य जीवितमलिव्यूहस्य बन्धुर्मधोः व्यलोकि व्याकोशः क्षणमपि न कोऽपि क्षितिरुहः । यमा सर्वखं कुसुमायुधस्य विजयामात्यः पिकानां गुरुः ॥ १३१॥ शान्ता धर्मकणाः श्रमः शिथिलितस्तीर्णस्तषामुद्रमो वारंवारलोक्योत्कण्ठातरलमिह भृङ्गेन चलितं विदूरान्माकन्दः स | खलु दलितो यूथपतिना ॥ १२१ ॥ येऽभिज्ञाः कुसुमो मुदारकोकिलरवैरानन्दितं मानसम् । सर्व प्राप्तमभीप्सितं द्रमादनुदिनं त्वामाश्रिताः षट्पदास्ते भ्राम्यन्ति फला | तव तले चूत प्रसन्ना द्विजश्रेणीकूजितरञ्जिताखिलमनो यामो वयं स्वस्ति ते ॥ १३२ ॥ द्वहिर्बहिरहो दृष्ट्वा न संभाषसे । ये कीटास्तव दृक्पथं न च पनसः गतास्ते त्वत्कलाभ्यन्तरे धिक्त्वां चूततरो परावरपरि ___ गरीयः सौरभ्यं रसपरिचये नार्हति सुधा सिता ज्ञानानभिज्ञो भवान् ॥१२२॥ आकण्योम्रफलस्तुतिं जलम- मृदीकापि प्रथिमनि निममः फलभरः । परार्थे कोशश्रीरिति भत्तन्नारिकेलान्तरं प्रायः कण्टकितं तथैव पनसं जातं पलकितं कण्टकमिषादहो ते चारित्रं पनस मनसः कस्य न द्विधोर्वारुकम् । आस्तेऽधोमुखमेव कादलमलं द्राक्षाफलं मुदे ॥ १३३ ॥ १ चन्दने. २ कस्तूरिकायाम्. १ स्थूलत्वे.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy