________________
वृक्षान्योक्तयः
२३९
मापूरयन्निव ॥ ८० ॥ गुञ्जति मञ्जु मिलिन्दे मालति मा महागुणज्ञा ये त्वां वहन्ति शिरसा नरदेवदेवाः ॥ ९४ ॥
वदान्यगुरवः सादरमेनं वहन्ति हे हेमकेतकि कथं बह गर्वितासि संसेव्यसे मधुकरैरखिसुरतरवः ॥ ८१॥ अयि किं गुणवति मालति जीवति लैरितीव । नैषा रसातिशयता नलिनीवियोगात्तैर्दीयते भवतीं विना मधुपः । अथ यदि जीवति जीवतु जीवित- विकटकण्टकशूलझम्पः ॥ ९५ ॥ रोलम्बस्य चिराय केतकमपि तस्य जीवनाभासः ॥ ८२ ॥ मा मालति म्लायसि | परिष्वङ्गेष्वभङ्गो रसः सुज्ञातं बत केतकस्य च मनो भृङ्गयद्यविद्यश्चुचुम्ब तुम्बीकुसुमं घडभिः। पदैश्चतुर्भिर्हि युतः प्रसङ्गोत्सुकम् । जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नैसपशुश्चेत्स षडिरध्यर्धपशुः कथं नो ॥ ८३ ॥ कति सन्ति
र्गिकं प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः॥९६ ॥
पाटला लवङ्गलता ललिता नवकोरकिता धरणीसुतले । कति बन्धु- | __ पाटलया वनमध्ये कुसुमितया मोहितस्तथा भ्रमरः । रगन्धभृतस्तरवो गुरवो निवसन्ति गिरौ मलये ॥ ८४ ॥ सैवेयमिति यथाभूत्प्रतीतिरस्यान्यपुष्पेऽपि ॥ ९७ ॥ अयि मालति सौरभसारविनिर्जितसंविकसत्कमलानिलये ।
सहकारः मधुपानविधौ मधुपस्य पुनर्भुवने भवतीमहमाकलये ॥ ८५॥ अरविन्देषु कुन्देषु रमितं कालयोगतः । अये किं मालतीकुसुम तोम्यसि निष्ठुरेण केनापि यत्किल माकन्द जानीहि तवैवायं मधुव्रतः ॥ ९८ ॥ यद्यपि विलूनमितो लताग्रात् । लोकोत्तरेण विलसद्गुणगौरवेण दिशि दिशि तरवः परिमलबहुलाश्च पारिजाताद्याः। तदपि को नामुना शिरसि नाम करिष्यति त्वाम् ॥ ८६ ॥
रसालोऽप्येकः कोकिलहृदये सदा वसति ॥ ९९॥ वेत्ता मंदीयस्त्वाधिक्यान्न भवति विमर्दक्षममिदं न चान्येभ्यो कोकिल एव ज्ञाता च रसाल एव नियतमिदम् । यः पञ्चमरूपं भवति कुसुमेभ्योऽधिकतरम् । प्रसूनं मालत्यास्तदपि |
मुद्गायति यस्यास्थिषु पुलकमुकुलानि ॥ १०० ॥ लोडिहृदयाह्लादकरणं प्रवीणैरामोदैर्भवति जगतो मौलिनिलयम् ॥ ८७ ॥ अस्मिन्केलिवने सुगन्धपवने क्रीडत्पुरंध्रीजने
| तमखिलं गहनं परितो दृष्टाश्च विटपिनः सर्वे । सहकार गुञ्जगृङ्गकुले विशालबकुले कूजपिकीसंकुले । उन्मीलन्नव- |
न प्रपेदे मधुपेन तवोपमा जगति ॥ १०१॥ कुन्दे पाटलापरिमले मल्लीप्रसूनाकुले यद्येकापि न मालती विक- | कदम्बे कुमुदेऽरविन्दे यथाकथंचित्समयं नयन्ति । प्राप्ते सिता तत्कि न रम्यो. मधुः ॥ ८८॥
वसन्ते पुनरुत्तरङ्गा रसाल जानीहि तवैव भृङ्गाः ॥ १०२॥ मल्लिका
भूरिशोऽपि च वसन्ति कानने शाखिनः फलविशेषशान च गन्धवहेन चुम्बिता न च पीता मधुपेन | लिनः । कोकिलस्य तदपीह मानसं नो रसालमपहाय मल्लिका । पिहितैव कठोरशाखया 'परिणामस्य जगाम | तुष्यति ॥ १०३ ॥ आम्र यद्यपि गता दिवसास्ते पुष्पगोचरम् ॥ ८९॥
सौरभफलप्रचुरा ये । हन्त संप्रति तथापि जनानां छाययैव दमनका
दलयस्यतितापम् ॥ १०४ ॥ फलितस्य रसालशाखिनः वद प्रादुर्भावावधि परिमलावस्थितदृशा जगत्या विख्याता फलदानन्यसनैकशालिनः । विनिपत्य ददातु कः फलं दमनक प्रतीपास्तव गुणाः। तथाप्यस्मिन्भृङ्गे मधुलवपिपासा- | श्रमसुप्ताध्वगपाणिपल्लवे ॥ १०५ ॥ कति पल्लविता न परवशे दृढप्रेमाबद्धे कथय कथमौदास्यमकरोः ॥ ९०॥ पुष्पिता वा तरवः सन्ति समन्ततो वसन्ते । जगतीकेतकी
विजये तु पुष्पकेतोः सहकारी सहकार एक एव ॥ १०६॥ कालक्रमकमनीयकोडेयं केतकीति का शङ्का । वृद्धिर्यथा | वहसि बलिभुजां कुलानि मौलौ यदि सहकार तदत्र यथा स्थास्तथा तथा कण्टकोत्कर्षः ॥ ९१ ॥ पत्राणि किं निषिद्धा । परमुदयति पल्लवाञ्चलेषु स्फुरदलिभिस्तव कण्टकशतैः परिवेष्टितानि वार्तापि नास्ति मधुनो
सौरभप्रसिद्धिः ॥ १०७॥ दिमण्डलं परिमलैः सुरभीकरोषि रजसान्धकारः । आमोदमात्ररसिकेन मधुव्रतेन नालोकि
| सौन्दर्यमावहसि लोचनलोभनीयम् । हहो रसाल फलवर्य तानि तव केतकि दूषणानि ॥ ९२ ॥ एतासु केत
तथापि दूये यद्रन्थिलं च कठिनं हृदयं बिभर्षि ॥ १०८ ॥ किलतासु विकासिनीषु सौभाग्यमद्भुततरं भवती बिभर्ति ।
उत्तंसकौतुकरसेन विलासिनीमिलूनानि यस्य न नखैरपि यत्कण्ठकैर्व्यथितमात्मवपुर्न जानंस्त्वामेव सेवितुमुपक्रमते
पल्लवानि । उद्यानमण्डनतरो सहकार स त्वमङ्गारकारद्विरेफः ॥ ९३ ॥ एकेन चेत्परिहृतोऽसि महेश्वरेण किं
करगोचरतां गतोऽसि ॥ १०९ ॥ यावत्फलोदकमुखः तेन केतक विषादमुरीकरोषि । अन्ये न किं जगति सन्ति
सहकार जातः प्रागेव कण्टकचयेन वृतोऽसि तावत् ।
छायापि ते न सुलभा फलमस्तु दूरे तन्निष्फलोऽपि हि १ खिद्यसि. २ मूढः. ३ इक्ष्वाकुकुसुमम्. ४ षट्पदः. ५ संतापं | वरं सुखसेवनीयः॥११०॥ उत्फुल्लरम्य सहकार रसालकुरुषे. ६ छिन्नम्. ७ मार्दवाधिक्यात्. ८ वायुना. ९ छादिता. १० परिणति प्राप्तेत्यर्थः
१ कर्णभूषणम्
ARTHA