________________
२३८
सुभाषितरत्नभाण्डागारम्
[५ प्रकरणम्
न्वितो यदि भवानत्राभविष्यत्तदा नो जाने किमकल्पयिः हि गुणिनां कति न स्युः ॥ ६६ ॥ केनात्र चम्पकतरो बत ष्यदधिकं रक्षार्थमस्यात्मनः ॥ ५४ ॥ एतैर्दक्षिणगन्ध- रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम् । यत्र प्रवृद्धवाहचलनैः श्रीखण्ड किं सौरभं ब्रूमस्ते परितो मधुव्रतयुवा वनशाकविवृद्धिलोभानो भग्नवाटघटनोचितपल्लवोऽसि ॥६७॥ येनायमानीयते । माकन्दादपहृत्य पङ्कजवनादुद्ध्य कुन्दो- उद्यानपालकलशाम्बुनिषेचनानामेतस्य चम्पकतरोरयमेव दरादुद्राम्य द्विपगण्डमण्डलदलादाकृष्य हृष्यन्मनाः ॥५५॥ कालः । अस्मिन्निदाघनिहते धनवारिणा वा संवर्धिते तव वासः शैलशिलान्तरेषु सहजः सङ्गो भुजंगैः सह प्रेड- वृथोभयथोपयोगः ॥ ६८ ॥ यन्नादृतस्त्वमलिना मलिनाशयेन क्षारपयोधिवीचिभिरभूदुद्भूतसेकक्रिया । जानीमो न वयं किं तेन चम्पक विषादमुरीकरोषि । विश्वामिरामनवनीरदप्रसीदतु भवाश्रीखण्ड तत्कथ्यतां कस्मात्ते परतापखण्डन
नीलवेषाः केशाः कुशेशयदृशः कुशलीभवन्तु ॥ ६९॥ कोपं महो पाण्डित्यमप्यागतम् ॥५६॥ लोकानन्दन चन्दन- चम्पक मुश्च याचकजनैरायासितस्त्वं सखे मा म्लासीः परितो द्रुम सखे नास्मिन्वने स्थीयतां दुवैशैः परुषैरसारहृदयैरा- .
विलोकय तरुः कस्तेऽधिरूढस्तुलाम् । कोपश्चेन्नियतस्तवास्ति
| हृदये धात्रे तथा कुप्यतां येन त्वं हि सुवर्णवर्णकुसुमामोदोक्रान्तमेतद्वनम् । ते ह्यन्योन्यनिघर्षजातदहनज्वालावलीसं
| ऽद्वितीयः कृतः ॥ ७० ॥ सन्त्येकेऽपि महीरुहाः प्रतिदिनं कुला न खान्येव कुलानि केवलमिदं सर्व दहेयुर्वनम् ।
| संसक्तमत्तालयस्तत्तादृग्गुणिनो लवङ्गलवलीमाकन्दकुन्दा॥ ५७॥ सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं नु लोकोत्तरं कीर्तिः किं च दिगङ्गानाङ्गनगता किं त्वेतदेकं शृणु ।
| दयः। आशास्यं जनुरस्य चैम्पकतरोर्यत्कोरकान्तर्दलं खैरङ्गै
रुपमीय राजरमणी सासूयमालोकते ॥ ७१ ॥ सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरानुज्झन्ती
बकुलः खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥ ५८ ॥ श्रीम- निसर्गादारामे तरुकुलसमारोपसुकृती कृती मालाकारो चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने येषां सौरभ- बकुलमपि कुत्रापि निदधे । इदं को जानीते यदयमिह कोणामात्रकं निवसति प्रायेण पुष्पश्रिया । प्रत्यङ्गं सुकृतेन तेन न्तरगतो जगजालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ७२ ॥ शुचिना ख्यातः प्रसिद्धात्मना योऽसौ गन्धगुणस्त्वया प्रक- दधानः प्रेमाणं तरुषु समभावेन विपुलं न मालाकारोऽसावटितः कासाविह प्रेक्ष्यते ॥ ५९॥ जातः केलिकलावतीकुच
कृत करुणां बालबकुले । अयं तु द्रागुद्यत्कुसुमनिकराणां तटीसौभाग्यमासादितुं त्रैलोक्याधिपतेर्यशः कथयितुं भाले परिमलैर्दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ७३ ॥ विपद्व्यापितुम् । किं वाच्यं गुणगौरवस्य महिमा ख्यातोऽखिले
अशोकः भूतले धिग्दैवं कलये यदत्र मलये भग्नः पटीरद्रुमः ॥६०॥ गर्वायसे विकचकोरकम गुञ्जदुद्वृत्तषट्पदघटाविभवेन एकस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः काकोलूक- किं नु । वामभ्रुवां चरणताडनदोहदानि किं नाम न कपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः । केकी कूजति म्मरसि तावदशोक तानि ॥ ७४ ॥ उन्मीलयन्ति कुसुमानि चेत्तदा विघटितव्यालावलीबन्धनः सेव्यः स्यादिह सर्वलोक मनोरमाणि के नाम नात्र तरवः समयोचितानि । कस्पेशं मनसामानन्दनश्चन्दनः ॥ ६१॥
कथय दोहदमस्ति तस्स यादृग्विनिर्मितमशोकमहीरुहस्य
॥७५॥ मृदूनां स्वादूनां लघुरपि फलानां न विभवस्तवाशोक अगुरुः अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।
स्तोकः स्तबकमहिमा सोऽप्यसुरभिः। यदेतन्नो तन्वीकरचरण
लावण्यसुभगं प्रवालं बालं स्यात्तरुषु स कलङ्कः किमपरः दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेऽपि ॥ ६२ ॥
॥ ७६॥ किं ते नम्रतया किमुन्नततया किं वा घनएणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी संचारोऽस्ति
च्छायया किं वा पल्लवलीलया किमनया वाऽशोक पुष्पश्रिया। न नागरस्य विषयोच्छिन्नं मुनीनां मनः । धूमेनातिसुगन्धि
| यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं न स्वादूनि नात्र विपिने दिक्चक्रमामोदयन्नामूलं परिदह्यतेऽगुरुतरुः मृदनि खादति फलान्याकण्ठमुत्कण्ठितः ॥ ७७ ॥ कस्मे किमाचक्ष्महे ॥ ६३॥
यूथी चम्पका
यूथि यथोचितविधिना विधेयमातिथ्यमेतस्मिन् । मालतिसाधारणतरुबुद्ध्या न मया बद्धस्तवालवालोऽपि ।
। काप्राणेशः प्राघुणिकस्ते घुणाक्षरन्यायात् ॥ ७८ ॥ लज्जयसि मामिदानी चम्पक भुवनाधिवासिभिः कुसुमैः
मालती ॥६४॥ यद्यपि खदिरारण्ये गुप्तो वस्ते हि चम्पको
कुसुमस्तबकानम्राः सन्त्येव परितो लताः । तथापि वृक्षः । तदपि च परिमलमतुलं दिशि दिशि कथ
भ्रमरश्रान्ति हरत्येकैव मालती ॥ ७९ ॥ मालतीकुसुमे येत्समीरणस्तस्य ॥ ६५ ॥ रूपसौरभसमृद्धिसमेतं चम्पकं भाति गुञ्जन्मत्तमधुव्रतः । प्रयाणे पञ्चबाणस्य शङ्खप्रति ययुर्न मिलिन्दाः । कामिनस्तु जगृहुस्तदशेषा ग्राहका |
१ कुशलः. २ अल्पः ३ सुगन्धरहितः. ४ समूहः. ५ अर्थाद्भमरे. १ दुष्टवेणुभिः; पक्षे,-दुष्टकुलैः. २ यूथानि. ३ नाम्ना; पक्षे,-लघुः । ६ अतिथिः. ७ मदनस्य.